Benutzer-Werkzeuge

Webseiten-Werkzeuge


Übersetzungen dieser Seite?:
de:tipitaka:sltp:an_i_utf8

Preperation of htmls into ATI.eu currently in progress. Please visite the corresponding page at ZzE. If inspired to get involved in this merits here, one may feel invited to join best here: [ATI.eu] ATI/ZzE Content-style

AN I_utf8

Title:

Summary:

AN I_utf8

[PTS Vol A - 1] [\z A /] [\f I /]
[PTS page 001]
[BJT Vol A - 1] [\z A /] [\w I /]
[BJT page 002]

Suttantapiṭake
Aṅguttaranikāyo
Paṭhamo bhāgo
1. Ekakanipāto
1. Cittapariyādānavaggo

Namo tassa bhagavato arahato sammāsambuddhassa

1. 1. 1
Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca.

Nāhaṃ bhikkhave aññaṃ ekarūpampi samanupassāmi, yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati. Yathayidaṃ bhikkhave itthirūpaṃ. Itthirūpaṃ bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti.

1. 1. 2
Nāhaṃ bhikkhave aññaṃ ekasaddampi samanupassāmi, yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati yathayidaṃ bhikkhave itthisaddo. Itthisaddo bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti.

1. 1. 3
Nāhaṃ bhikkhave aññaṃ ekagandhampi samanupassāmi, yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati. Yathayidaṃ bhikkhave itthigandho. Itthigandho bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti.
[PTS page 002]

1. 1. 4
Nāhaṃ bhikkhave aññaṃ ekarasampi samanupassāmi, yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati. Yathayidaṃ bhikkhave itthiraso. Itthiraso bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti.

[BJT page 004]
1. 1. 5
Nāhaṃ bhikkhave aññaṃ ekaphoṭṭhabbampi samanupassāmi, yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati, yathayidaṃ bhikkhave itthiphoṭṭhabbebā.1 Itthiphoṭṭhabbo2 bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti.

1. 1. 6
Nāhaṃ bhikkhave aññaṃ ekarūpampi samanupassāmi, yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati, yathayidaṃ bhikkhave purisarūpaṃ. Purisarūpaṃ bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti.

1. 1. 7
Nāhaṃ bhikkhave aññaṃ ekasaddampi samanupassāmi, yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati, yathayidaṃ bhikkhave purisasaddo. Purisasaddo bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti.

1. 1. 8
Nāhaṃ bhikkhave aññaṃ ekagandhampi samanupassāmi, yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati, yathayidaṃ bhikkhave purisagandho. Purisagandho bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti.

1. 1. 9
Nāhaṃ bhikkhave aññaṃ ekarasampi samanupassāmi, yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati, yathayidaṃ bhikkhave purisaraso. Purisaraso bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti.

1. 1. 10
Nāhaṃ bhikkhave aññaṃ ekaphoṭṭhabbampi samanupassāmi, yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati, yathayidaṃ bhikkhave purisaphoṭṭhabbo. Purisaphoṭṭhabbo bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti.

Vaggo paṭhamo3
[PTS page 003]
[BJT page 006]

2. Nīvaraṇappahāṇavaggo

1. 2. 1.

(Sāvatthinidānaṃ)

Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi yena anuppanno vā kāmacchando uppajjati, uppanno vā kāmacchando bhiyyobhāvāya vepullāya saṃvattati, yathayidaṃ bhikkhave subhanimittaṃ. Subhanimittaṃ bhikkhave ayoniso manasi karoto anuppanno ceva kāmacchando uppajjati, uppanno ca kāmacchando vepullāya saṃvattatīti.

1. 2. 2.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi yena anuppanno vā vyāpādo4 uppajjati, uppanno vā vyāpādo bhiyyobhāvāya vepullāya saṃvattati, yathayidaṃ bhikkhave paṭighanimittaṃ paṭighanimittaṃ bhikkhave ayoniso manasi karoto anuppanno ceva vyāpādo5 uppajjati, uppanno va vyāpādo bhiyyobhāvāya veppulāya saṃvattatīti.

1. 2. 3.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ vā thīnamiddhaṃ6 uppajjati, uppannaṃ vā thīnamiddhaṃ bhiyyobhāvāya vepullāya saṃvattati, yathayidaṃ bhikkhave arati tandi7 vijambhikā8 bhattasammado9 cetaso ca līnattaṃ. Līnacittassa bhikkhave anuppannaṃ ceva thīnamiddhaṃ uppajjati, uppannañca thīnamiddhaṃ bhiyyobhāvāya veppulāya saṃvattatīti.

1. 2. 4.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ vā uddhaccakukkuccaṃ uppajjati, uppannaṃ vā uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattati, yathayidaṃ bhikkhave cetaso avupasamo. Avupasantacittassa10 bhikkhave anuppannaṃ ceva uddhaccakukkuccaṃ uppajjati, uppannaṃ ca uddhaccakukkuccaṃ bhiyyobhāvāya veppulāya saṃvattatīti.

[PTS page 004]

1. 2. 5.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā vicikicchā uppajjati, uppannā vā vicikicchā bhiyyobhāvāya vepullāya saṃvattati, yathayidaṃ bhikkhave ayoniso manasikāro. Ayoniso bhikkhave manasi karoto anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṃvattatīti.

[BJT page 008]

1. 2. 6.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi yena anuppanno vā kāmacchando nuppajjati, uppanno vā kāmacchando pahīyati, yathayidaṃ bhikkhave asubhanimittaṃ asubhanimittaṃ bhikkhave yoniso manasi karoto anuppanno ceva kāmacchando nuppajjati, uppanno ca kāmacchando pahīyatīti.

1. 2. 7.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi yena anuppanno vā vyāpādo nuppajjati, uppanno vā vyāpādo pahīyati. Yathayidaṃ bhikkhave mettā cetovimutti. Mettaṃ bhikkhave cetovimuttiṃ yoniso manasi karoto anuppanno ceva vyāpādo nuppajjati, uppanno ca vyāpādo pahīyatīti.

1. 2. 8.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannaṃ vā thīnamiddhaṃ nuppajjati, uppannaṃ vā thīnamiddhaṃ pahīyati, yathayidaṃ bhikkhave ārambhadhātu nikkamadhātu11 parakkamadhātu. Āraddhaviriyassa bhikkhave anuppannañceva thīnamiddhaṃ nuppajjati, uppannañca thīnamiddhaṃ pahīyatīti.

1. 2. 9.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannaṃ vā uddhaccakukkuccaṃ nuppajjati, uppannaṃ vā uddhaccakukkuccaṃ pahīyati, yathayidaṃ bhikkhave cetaso vūpasamo. Vūpasantacittassa bhikkhave anuppannaṃ ceva uddhaccakukkuccaṃ nuppajjati, uppannañca uddhaccakukkuccaṃ pahīyatīti.

1. 2. 10.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi [PTS page 005] yena anuppannā vā vicikicchā nuppajjati, uppannā vā vicikicchā pahīyati. Yathayidaṃ bhikkhave yoniso manasikāro. Yoniso bhikkhave manasi karoto anuppannā ceva vicikicchā nuppajjati, uppannā ca vicikicchā pahīyatīti.

Vaggo dutiyo.12

[BJT page 010]

3. Akammaniyavaggo

1. 3. 1
(Sāvatthinidānaṃ:)

Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ abhāvitaṃ akammaniyaṃ hoti, yathayidaṃ13 cittaṃ. Cittaṃ bhikkhave abhāvitaṃ akammaniyaṃ hotīti.

1. 3. 2.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ bhāvitaṃ kammaniyaṃ hoti, yathayidaṃ cittaṃ. Cittaṃ bhikkhave bhāvitaṃ kammaniyaṃ hotīti.

1. 3. 3.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ abhāvitaṃ mahato anatthāya saṃvattati, yathayidaṃ cittaṃ. Cittaṃ bhikkhave abhāvitaṃ mahato anatthāya saṃvattatīti.

1. 3. 4.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ bhāvitaṃ mahato atthāya saṃvattati, yathayidaṃ cittaṃ. Cittaṃ bhikkhave bhāvitaṃ mahato atthāya saṃvattatīti.

1. 3. 5.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ abhāvitaṃ apātubhūtaṃ mahato anatthāya saṃvattati. Yathayidaṃ cittaṃ. Cittaṃ bhikkhave abhāvitaṃ apātubhūtaṃ mahato anatthāya saṃvattatīti.

1. 3. 6.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, [PTS page 006] yaṃ evaṃ bhāvitaṃ pātubhūtaṃ mahato atthāya saṃvattati. Yathayidaṃ cittaṃ. Cittaṃ bhikkhave bhāvitaṃ pātubhūtaṃ mahato atthāya saṃvattatīti.

1. 3. 7.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ abhāvitaṃ abahulīkataṃ mahato anatthāya saṃvattati, yathayidaṃ cittaṃ. Cittaṃ bhikkhave abhāvitaṃ abahulīkataṃ mahato anatthāya saṃvattatīti.

[BJT page 012]

1. 3. 8.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ bhāvitaṃ bahulīkataṃ mahato atthāya saṃvattati, yathayidaṃ14 cittaṃ. Cittaṃ bhikkhave bhāvitaṃ bahulīkataṃ mahato atthāya saṃvattatīti.

1. 3. 9.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ abhāvitaṃ abahulīkataṃ dukkhāvahaṃ15 hoti, yathayidaṃ cittaṃ. Cittaṃ bhikkhave abhāvitaṃ abahulīkataṃ dukkhāvahaṃ hotīti.

1. 3. 10.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ bhāvitaṃ bahulīkataṃ sukhāvahaṃ16 hoti, yathayidaṃ cittaṃ. Cittaṃ bhikkhave bhāvitaṃ bahulīkataṃ sukhāvahaṃ hotīti.

Vaggo tatiyo17

4. Adantavaggo

1. 4. 1.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ adantaṃ mahato anatthāya saṃvattati, yathayidaṃ cittaṃ. Cittaṃ bhikkhave adantaṃ mahato anatthāya saṃvattatīti.

1. 4. 2.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ dantaṃ mahato atthāya saṃvattati, yathayidaṃ cittaṃ. Cittaṃ bhikkhave dantaṃ mahato atthāya saṃvattatīti.

1. 4. 3.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi [PTS page 007] yaṃ evaṃ aguttaṃ mahato anatthāya saṃvattati, yathayidaṃ cittaṃ. Cittaṃ bhikkhave aguttaṃ mahato anatthāya saṃvattatīti.

1. 4. 4.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ guttaṃ mahato atthāya saṃvattati, yathayidaṃ cittaṃ. Cittaṃ bhikkhave guttaṃ mahato atthāya saṃvattatīti.

[BJT page 014]

1. 4. 5.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ arakkhitaṃ mahato anatthāya saṃvattati, yathayidaṃ cittaṃ. Cittaṃ bhikkhave arakkhitaṃ mahato anatthāya saṃvattatīti.

1. 4. 6.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ rakkhitaṃ mahato atthāya saṃvattati, yathayidaṃ cittaṃ. Cittaṃ bhikkhave rakkhitaṃ mahato atthāya saṃvattatīti.

1. 4. 7.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ asaṃvutaṃ mahato anatthāya saṃvattati, yathayidaṃ cittaṃ. Cittaṃ bhikkhave asaṃvutaṃ mahato anatthāya saṃvattatīti.

1. 4. 8.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ saṃvutaṃ mahato atthāya saṃvattati, yathayidaṃ18 cittaṃ. Cittaṃ bhikkhave saṃvutaṃ mahato atthāya saṃvattatīti.

1. 4. 9.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ mahato anatthāya saṃvattati, yathayidaṃ cittaṃ. Cittaṃ bhikkhave adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ mahato anatthāya saṃvattatīti.

1. 4. 10.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ mahato atthāya saṃvattati, yathayidaṃ cittaṃ. Cittaṃ bhikkhave dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ mahato atthāya saṃvattatīti.

Vaggo catuttho.19

[PTS page 008]
[BJT page 016]

5. Sūkavaggo.
1. 5. 1.
(Sāvatthinidānaṃ)

Seyyathāpi bhikkhave sālisūkaṃ vā yavasūkaṃ vā micchāpaṇihitaṃ hatthena vā pādena vā akkantaṃ pādaṃ vā bhecchati,20 lohitaṃ vā uppādessatīti netaṃ21 ṭhānaṃ22 vijjati. Taṃ kissa hetu: micchāpaṇihitattā bhikkhave sūkassa. Evameva kho bhikkhave so vata bhikkhu23 micchāpaṇihitena cittena avijjaṃ bhecchati, vijjaṃ uppādessati, nibbāṇaṃ sacchikarissatīti netaṃ ṭhānaṃ24 vijjati taṃ kissa hetu: micchāpaṇihitattā bhikkhave cittassāti.

1. 5. 2.
Seyyathāpi bhikkhave sālisūkaṃ vā yavasūkaṃ vā sammāpaṇihitaṃ hatthena vā pādena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati,25 lohitaṃ vā uppādessatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammāpaṇihitattā bhikkhave sūkassa.26 Evameva kho bhikkhave so vata bhikkhu27 sammāpaṇihitena cittena avijjaṃ bhecchati,28 vijjaṃ uppādessati, nibbāṇaṃ sacchikarissatīti ṭhānametaṃ vijjati taṃ kissa hetu: sammāpaṇihitattā bhikkhave cittassāti.

1. 5. 3.
Idāhaṃ29 bhikkhave ekaccaṃ puggalaṃ paduṭṭhacittaṃ evaṃ cetasā ceto paricca pajānāmi: imamhi ce ayaṃ samaye puggalo kālaṃ kareyya, yathābhataṃ nikkhitto evaṃ niraye. Taṃ kissa hetu: cittaṃ hissa bhikkhave paduṭṭhaṃ. Cetopadosahetucca30 pana bhikkhave evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantīti.

1. 5. 4.
Idāhaṃ bhikkhave ekaccaṃ puggalaṃ pasannacittaṃ evaṃ cetasā ceto paricca pajānāmi: imamhi ce [PTS page 009] ayaṃ samaye puggalo kālaṃ kareyya, yathābhataṃ nikkhitto evaṃ sagge. Taṃ kissa hetu: cittaṃ hissa bhikkhave pasannaṃ. Cetopasādahetucca31 pana bhikkhave evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.

[BJT page 018]

1. 5. 5.
Seyyathāpi bhikkhave udakarahado āvilo lulito kalalībhūto32, tattha cakkhumā puriso tīre ṭhito na passeyya sippisambukampi33 sakkharakaṭhalampi macchagumbampi34 carantampi tiṭṭhantamapi. Taṃ kissa hetu: āvilattā bhikkhave udakassa. Evameva kho bhikkhave so vata bhikkhu āvilena cittena attatthaṃ vā ñassati35, paratthaṃ vā ñassati, ubhayatthaṃ vā ñassati, uttariṃ vā manussadhammā36 alamariyañāṇadassanavisesaṃ sacchikarissatīti, netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu: āvilattā bhikkhave cittassāti.37

1. 5. 6.
Seyyathāpi bhikkhave udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantamapi. Taṃ kissa hetu: anāvilattā bhikkhave udakassa. Evameva kho bhikkhave so vata bhikkhu anāvilena cittena attatthaṃ vā ñassati, paratthaṃ vā ñassati, ubhayatthaṃ vā ñassati, uttariṃ vā manussadhammā alamariyañāṇadassanavisesaṃ sacchikarissatīti, ṭhānametaṃ vijjati. Taṃ kissa hetu: anāvilattā bhikkhave cittassāti.

1. 5. 7.
Seyyathāpi bhikkhave yāni kānici rukkhajātānaṃ38 phandano39 tesaṃ aggamakkhāyati, yadidaṃ mudutāya ceva kammaññatāya ca. Evameva kho ahaṃ bhikkhave na aññaṃ40 ekadhammampi samanupassāmi, yaṃ evaṃ41 bhāvitaṃ bahulīkataṃ mudu ca42 hoti kammaññañca43 yathayidaṃ cittaṃ, cittaṃ bhikkhave bhāvitaṃ bahulīkataṃ mudu ca hoti kammaññañcāti.44

[PTS page 010]

1. 5. 8.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ lahuparivattaṃ, yathayidaṃ cittaṃ, yāvañcidaṃ45 bhikkhave upamāpi na sukarā yāva lahuparivattaṃ cittanti.

1. 5. 9.
Pabhassaramidaṃ bhikkhave cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭhanti.

1. 5. 10.
Pabhassaramidaṃ bhikkhave cittaṃ, tañca kho āgantukehi upakkilesehi vippamuttanti.

Vaggo pañcamo46

[BJT page 020]

6. Pabhassaravaggo

1. 6. 1.
Pabhassaramidaṃ bhikkhave cittaṃ tañca kho āgantukehi upakkilesehi upakkiliṭṭhaṃ. Taṃ assutavā47 puthujjano yathābhūtaṃ nappanājāti. Tasmā assutavato puthujjanassa cittabhāvanā natthīti vadāmīti.

1. 6. 2.
Pabhassaramidaṃ bhikkhave cittaṃ tañca kho āgantukehi upakkilesehi vippamuttaṃ.48 Taṃ sutavā ariyasāvako yathābhūtaṃ pajānāti. Tasmā sutavato ariyasāvakassa cittabhāvanā atthīti vadāmīti.

1. 6. 3.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettaṃ491 cittaṃ āsevati, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ50 bahulīkarontīti.51

1. 6. 4.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettaṃ cittaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.52

[PTS page 011]

1. 6. 5.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettaṃ cittaṃ manasikaroti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 6. 6.
Ye keci bhikkhave dhammā akusalā akusalabhāgiyā akusalapakkhikā, sabbe te manopubbaṅgamā.53 Mano tesaṃ dhammānaṃ paṭhamaṃ uppajjati, anvadeva54 akusalā dhammāti.

1. 6. 7.
Ye keci bhikkhave dhammā kusalā kusalabhāgiyā kusalapakkhikā, sabbe te manopubbaṅgamā. Mano tesaṃ dhammānaṃ paṭhamaṃ uppajjati, anvadeva kusalā dhammāti.
1. Mettacittaṃ - syā mettācittaṃ - machasaṃ

[BJT page 022]

1. 6. 8.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṃ bhikkhave pamādo. Pamattassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca
Kusalā dhammā parihāyantīti.

1. 6. 9.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṃ bhikkhave appamādo. Appamattassa bhikkhave anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti.

1. 6. 10.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṃ bhikkhave kosajjaṃ. Kusītassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca kusalā dhammā parihāyantīti.

Vaggo chaṭṭhā.55

[PTS page 012]

7. Viriyārambhavaggo

1. 7. 1.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṃ bhikkhave viriyārambho56 āraddhaviriyassa57 bhikkhave anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti.

1. 7. 2.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṃ bhikkhave mahicchatā, mahicchassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca kusalā dhammā parihāyantīti.

1. 7. 3.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti. Uppannā vā akusalā dhammā parihāyanti, yathayidaṃ bhikkhave appicchatā.58 Appicchassa bhikkhave anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti.

[BJT page 024]

1. 7. 4.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṃ bhikkhave asantuṭṭhitā.59 Asantuṭṭhassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca kusalā dhammā parihāyantīti.

1. 7. 5.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṃ bhikkhave santuṭṭhitā. Santuṭṭhassa60 bhikkhave anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti.

[PTS page 013]

1. 7. 6.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṃ bhikkhave ayoniso manasikāro. Ayoniso bhikkhave manasikaroto anuppannā ceva akusalā dhammā uppajjanti, uppannā ca kusalā dhammā parihāyantīti.

1. 7. 7.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṃ bhikkhave yoniso manasikāro. Yoniso bhikkhave manasikaroto anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti.

1. 7. 8.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṃ bhikkhave asampajaññaṃ. Asampajānassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca kusalā dhammā parihāyantīti.

1. 7. 9.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṃ bhikkhave sampajaññaṃ, sampajānassa bhikkhave anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti.

1. 7. 10.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṃ bhikkhave pāpamittatā. Pāpamittassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca kusalā dhammā parihāyantīti.

Vaggo sattamo.61

[PTS page 014]
[BJT page 026]

8. Kalyāṇamittavaggo

(Sāvatthi nidānaṃ:)

1. 8. 1.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṃ bhikkhave kalyāṇamittatā. Kalyāṇamittassa bhikkhave anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti.

1. 8. 2.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṃ bhikkhave anuyogo akusalānaṃ dhammānaṃ ananuyogo kusalānaṃ dhammānaṃ. Anuyogā bhikkhave akusalānaṃ dhammānaṃ. Ananuyogā kusalānaṃ dhammānaṃ anuppannā ceva akusalā dhammā uppajjanti, uppannā ca kusalā dhammā parihāyantīti.

1. 8. 3.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṃ bhikkhave anuyogo kusalānaṃ dhammānaṃ ananuyogo akusalānaṃ dhammānaṃ anuyogā bhikkhave kusalānaṃ dhammānaṃ ananuyogo akusalānaṃ dhammānaṃ anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti.

1. 8. 4.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā bojjhaṅgā nuppajjanti, uppannā vā bojjhaṅgā na bhāvanā pāripūriṃ gacchanti, yathayidaṃ bhikkhave ayoniso manasikāro. Ayoniso bhikkhave manasikaroto anuppannā ceva bojjhaṅgā nūppajjanti, uppannā ca bojjhaṅgā na bhāvanāpāripūriṃ gacchantīti.

1. 8. 5.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā bojjhaṅgā uppajjanti, uppannā vā bojjhaṅgā bhāvanā pāripūriṃ gacchanti, yathayidaṃ bhikkhave yoniso manasikāro. [PTS page 015] yoniso bhikkhave manasikaroto anuppannā ceva bojjhaṅgā uppajjanti, uppannā ca bojjhaṅgā bhāvanāpāripūriṃ gacchantīti.

1. 8. 6.
Appamattikā esā bhikkhave parihāni, yadidaṃ ñātiparihāni. Etaṃ patikiṭṭhaṃ bhikkhave parihānīnaṃ yadidaṃ paññā parihānīti.

[BJT page 028]

1. 8. 7.
Appamattikā esā bhikkhave vuddhi, yadidaṃ ñātivuddhi. Etadaggaṃ bhikkhave vuddhīnaṃ yadidaṃ paññāvuddhi. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: paññāvuddhiyā vaḍḍhissāmāti.62 Evaṃ hi vo bhikkhave sikkhitabbanti.

1. 8. 8.
Appamattikā esā bhikkhave parihāni, yadidaṃ bhogaparihāni. Etaṃ patikiṭṭhaṃ bhikkhave parihānīnaṃ yadidaṃ paññāparihānīti.

1. 8. 9.
Appamattikā esā bhikkhave vuddhi, yadidaṃ bhogavuddhi. Etadaggaṃ bhikkhave vuddhīnaṃ yadidaṃ paññāvuddhi. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ. Paññāvuddhiyā vaḍḍhissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti.

1. 8. 10.
Appamattikā esā bhikkhave parihāni, yadidaṃ yasoparihāni. Etaṃ patikiṭṭhaṃ bhikkhave parihānīnaṃ yadidaṃ paññāparihānīti.

1. 8. 11.
Appamattikā esā bhikkhave vuddhi, yadidaṃ yasovuddhi. Etadaggaṃ bhikkhave vuddhīnaṃ yadidaṃ paññāvuddhi. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ. Paññāvuddhiyā vaḍḍhissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti.

Vaggo aṭṭhamo63

9. Pamādavaggo
(Sāvatthi nidānaṃ:)

1. 9. 1.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave pamādo. Pamādo bhikkhave mahato anatthāya saṃvattatīti.

[PTS page 016]
1. 9. 2.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave appamādo. Appamādo bhikkhave mahato atthāya saṃvattatīti.

1. 9. 3.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave kosajjaṃ. Kosajjaṃ bhikkhave mahato anatthāya saṃvattatīti.

[BJT page 030]

1. 9. 4.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave viriyārambho. Viriyārambho bhikkhave mahato atthāya saṃvattatīti.

1. 9. 5.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave mahicchatā. Mahicchatā bhikkhave mahato anatthāya saṃvattatīti.

1. 9. 6.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave appicchatā. Appicchatā bhikkhave mahato atthāya saṃvattatīti.

1. 9. 7.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ mahato anatthāya saṃvattati yathayidaṃ bhikkhave asantuṭṭhitā. Asantuṭṭhitā bhikkhave mahato anatthāya saṃvattatīti.

1. 9. 8.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave santuṭṭhitā. Santuṭṭhitā bhikkhave mahato atthāya saṃvattatīti.

1. 9. 9.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi. Yo evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave ayoniso manasikāro. Ayoniso manasikāro bhikkhave mahato anatthāya saṃvattatīti.

1. 9. 10.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave yoniso manasikāro. Yoniso manasikāro bhikkhave mahato atthāya saṃvattatīti.

1. 9. 11.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave asampajaññaṃ. Asampajaññaṃ bhikkhave mahato anatthāya saṃvattatīti.

1. 9. 12.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave sampajaññaṃ. Sampajaññaṃ bhikkhave mahato atthāya saṃvattatīti.

[BJT page 032]

1. 9. 13.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave pāpamittatā. Pāpamittatā bhikkhave mahato anatthāya saṃvattatīti.

1. 9. 14.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave kalyāṇamittatā. Kalyāṇamittatā bhikkhave mahato atthāya saṃvattatīti.

1. 9. 15.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave anuyogo akusalānaṃ dhammānaṃ, ananuyogo kusalānaṃ dhammānaṃ, anuyogo bhikkhave akusalānaṃ dhammānaṃ ananuyogo kusalānaṃ dhammānaṃ mahato anatthāya saṃvattatīti.

1. 9. 16
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ mahato atthāya saṃvattati yathayidaṃ bhikkhave anuyogo kusalānaṃ dhammānaṃ, ananuyogo akusalānaṃ dhammānaṃ anuyogo bhikkhave kusalānaṃ dhammānaṃ, ananuyogo akusalānaṃ dhammānaṃ
Mahato atthāya saṃvattatīti.

Vaggo navamo64

10. Ajjhattikavaggo
(Sāvatthi nidānaṃ:)

1. 10. 1.
Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ65 ekaṅgampi66 samanupassāmi, yaṃ evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave pamādo. Pamādo bhikkhave mahato anatthāya saṃvattatīti.

1. 10. 2.
Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yaṃ evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave appamādo. [PTS page 017] appamādo bhikkhave mahato atthāya saṃvattatīti.

1. 10. 3.
Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yaṃ evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave kosajjaṃ. Kosajjaṃ bhikkhave mahato anatthāya saṃvattatīti.

1. 10. 4.
Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yo evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave viriyārambho. Viriyārambho bhikkhave mahato atthāya saṃvattatīti.

[BJT page 034]

1. 10. 5.
Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yā67 evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave mahicchatā. Mahicchatā bhikkhave mahato anatthāya saṃvattatīti.

1. 10. 6.
Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yā68 evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave appicchatā. Appicchatā bhikkhave mahato atthāya saṃvattatīti.

1. 10. 7.
Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yā evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave asantuṭṭhitā. Asantuṭṭhitā bhikkhave mahato anatthāya saṃvattatīti.

1. 10. 8.
Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yā69 evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave santuṭṭhitā. Santuṭṭhitā bhikkhave mahato atthāya saṃvattatīti.

1. 10. 9.
Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yo70 evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave ayoniso manasikāro. Ayoniso manasikāro bhikkhave mahato anatthāya saṃvattatīti.

1. 10. 10.
Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yo71 evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave yoniso manasikāro. Yoniso manasikāro bhikkhave mahato atthāya saṃvattatīti.

1. 10. 11.
Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yaṃ evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave asampajaññaṃ. Asampajaññaṃ bhikkhave mahato anatthāya saṃvattatīti.

1. 10. 12.
Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yaṃ evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave sampajaññaṃ. Sampajaññaṃ bhikkhave mahato atthāya saṃvattatīti.

[BJT page 036]

1. 10. 13.
Bāhiraṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yā72 evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave pāpamittatā. Pāpamittatā bhikkhave mahato anatthāya saṃvattatīti.

1. 10. 14.
Bāhiraṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yā73 evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave kalyāṇamittatā. Kalyāṇamittatā bhikkhave mahato atthāya saṃvattatīti.

1. 10. 15.
Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yo evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave anuyogo akusalānaṃ dhammānaṃ, ananuyogo kusalānaṃ dhammānaṃ. Anuyogo bhikkhave akusalānaṃ dhammānaṃ, ananuyogo kusalānaṃ dhammānaṃ mahato anatthāya saṃvattatīti.

1. 10. 16.
Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yo evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave anuyogo kusalānaṃ dhammānaṃ, ananuyogo akusalānaṃ dhammānaṃ. Anuyogo bhikkhave kusalānaṃ dhammānaṃ, ananuyogo akusalānaṃ dhammānaṃ mahato atthāya saṃvattatīti.

1. 10. 17.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ saddhammassa sammosāya antaradhānāya saṃvattati, yathayidaṃ bhikkhave pamādo. Pamādo bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti.

1. 10. 18.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati, yathayidaṃ bhikkhave appamādo. [PTS page 018] appamādo bhikkhave saddhamassa ṭhitiyā asammosāya anantaradhānāya saṃvattatīti.

1. 10. 19.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ74 evaṃ saddhammassa sammosāya antaradhānāya saṃvattati, yathayidaṃ bhikkhave kosajjaṃ. Kosajjaṃ bhikkhave saddhamassa sammosāya antaradhānāya saṃvattatīti.

[BJT page 038]

1. 10. 20.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati, yathayidaṃ bhikkhave viriyārambho. Viriyārambho bhikkhave saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattatīti.

1. 10. 21. Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ saddhammassa sammosāya antaradhānāya saṃvattati, yathayidaṃ bhikkhave mahicchatā, mahicchatā bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti.

1. 10. 22.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ saddhammassa asammosāya anantaradhānāya saṃvattati, yathayidaṃ bhikkhave appicchatā, appicchatā bhikkhave saddhammassa asammosāya anantaradhānāya saṃvattatīti.

1. 10. 23.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ saddhammassa sammosāya antaradhānāya saṃvattati, yathayidaṃ bhikkhave asantuṭṭhitā, asantuṭṭhitā bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti.

1. 10. 24.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ saddhammassa asammosāya anantaradhānāya saṃvattati, yathayidaṃ bhikkhave santuṭṭhitā, santuṭṭhitā bhikkhave saddhammassa asammosāya anantaradhānāya saṃvattatīti.

1. 10. 25.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ saddhammassa sammosāya antaradhānāya saṃvattati, yathayidaṃ bhikkhave ayoniso manasikāro, ayoniso manasikāro bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti.

1. 10. 26.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ saddhammassa asammosāya anantaradhānāya saṃvattati, yathayidaṃ bhikkhave yoniso manasikāro, yoniso manasikāro bhikkhave saddhammassa asammosāya anantaradhānāya saṃvattatīti.

1. 10. 27.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ saddhammassa sammosāya antaradhānāya saṃvattati, yathayidaṃ bhikkhave asampajaññaṃ, asampajaññaṃ bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti.

1. 10. 28.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ saddhammassa asammosāya anantaradhānāya saṃvattati, yathayidaṃ bhikkhave sampajaññaṃ, sampajaññaṃ bhikkhave saddhammassa asammosāya anantaradhānāya saṃvattatīti.

1. 10. 29.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ saddhammassa sammosāya antaradhānāya saṃvattati, yathayidaṃ bhikkhave pāpamittatā, pāpamittatā bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti.

1. 10. 30.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ saddhammassa asammosāya anantaradhānāya saṃvattati, yathayidaṃ bhikkhave kalyāṇamittatā, kalyāṇamittatā bhikkhave saddhammassa asammosāya anantaradhānāya saṃvattatīti.

1. 10. 31.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ saddhammassa sammosāya antaradhānāya saṃvattati, yathayidaṃ bhikkhave anuyogo akusalānaṃ dhammānaṃ, ananuyogo kusalānaṃ dhammānaṃ. Anuyogo bhikkhave akusalānaṃ dhammānaṃ, ananuyogo kusalānaṃ dhammānaṃ saddhammassa sammosāya antaradhānāya saṃvattatīti.

1. 10. 32.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati, yathayidaṃ bhikkhave anuyogo kusalānaṃ dhammāna ananuyogo akusalānaṃ dhammānaṃ, anuyogo bhikkhave kusalānaṃ dhammānaṃ, ananuyogo akusalānaṃ dhammānaṃ saddhamassa ṭhitiyā asammosāya
Anantaradhānāya saṃvattatīti.

Catukoṭikaṃ niṭṭhitaṃ.75

1. 10. 33.
Ye76 te bhikkhave bhikkhū adhammaṃ dhammoti dīpenti, te bhikkhave bhikkhū bahujanāhitāya77 paṭipannā bahujanāsukhāya78 bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, tevimaṃ79 saddhammaṃ antaradhāpentīti.

[BJT page 040]

1. 10. 34.
Ye te bhikkhave bhikkhū dhammaṃ adhammoti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, tevimaṃ saddhammaṃ antaradhāpentīti.

1. 10. 35
Ye te bhikkhave bhikkhū avinayaṃ vinayoti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, tevimaṃ saddhammaṃ antaradhāpentīti.

1. 10. 36.
Ye te bhikkhave bhikkhū vinayaṃ avinayoti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, tevimaṃ saddhammaṃ antaradhāpentīti.

[PTS page 019]
1. 10. 37.
Ye te bhikkhave bhikkhū abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, tevimaṃ saddhammaṃ antaradhāpentīti.

1. 10. 38
Ye te bhikkhave bhikkhū bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, tevimaṃ saddhammaṃ antaradhāpentīti.

1. 10. 39.
Ye te bhikkhave bhikkhū anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, tevimaṃ saddhammaṃ antaradhāpentīti.

1. 10. 40.
Ye te bhikkhave bhikkhū āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, tevimaṃ saddhammaṃ antaradhāpentīti.

1. 10. 41.
Ye te bhikkhave bhikkhū appaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, tevimaṃ saddhammaṃ antaradhāpentīti.

1. 10. 42.
Ye te bhikkhave bhikkhū paññattaṃ tathāgatena appaññattaṃ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, tevimaṃ saddhammaṃ antaradhāpentīti.

Vaggo dasamo.80

11. Adhammavaggo

1. 11. 1.
(Sāvatthinidānaṃ:)
Ye te bhikkhave bhikkhū adhammaṃ adhammoti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti, tevimaṃ81 saddhammaṃ ṭhapentīti.82

1. 11. 2.
Ye te bhikkhave bhikkhū dhammaṃ dhammoti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti, tevimaṃ saddhammaṃ ṭhapentīti.

1. 11. 3.
Ye te bhikkhave bhikkhū avinayaṃ avinayoti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti, tevimaṃ saddhammaṃ ṭhapentīti.

1. 11. 4.
Ye te bhikkhave bhikkhū vinayaṃ vinayoti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti, tevimaṃ saddhammaṃ ṭhapentīti.

1. 11. 5.
Ye te bhikkhave bhikkhū abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti, tevimaṃ saddhammaṃ ṭhapentīti.

1. 11. 6.
Ye te bhikkhave bhikkhū bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti, tevimaṃ saddhammaṃ ṭhapentīti.

[PTS page 020]

1. 11. 7.
Ye te bhikkhave bhikkhū anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti, tevimaṃ saddhammaṃ ṭhapentīti.

1. 11. 8.
Ye te bhikkhave bhikkhū āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti, tevimaṃ saddhammaṃ ṭhapentīti.

1. 11. 9.
Ye te bhikkhave bhikkhū appaññattaṃ tathāgatena appaññattaṃ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti tevimaṃ saddhammaṃ ṭhapentīti.

1. 11. 10.
Ye te bhikkhave bhikkhū paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti, tevimaṃ83 saddhammaṃ ṭhapentīti.84

Vaggo ekādasamo.85

[BJT page 042]

12. Anāpattivaggo

1. 12. 1.
(Sāvatthinidānaṃ:)

Ye te bhikkhave bhikkhū anāpattiṃ āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ saddhammaṃ antaradhāpentīti.

1. 12. 2.
Ye te bhikkhave bhikkhū āpattiṃ anāpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ saddhammaṃ antaradhāpentīti.

1. 12. 3.
Ye te bhikkhave bhikkhū lahukaṃ āpattiṃ garukā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ saddhammaṃ antaradhāpentīti.

1. 12. 4.
Ye te bhikkhave bhikkhū garukaṃ āpattiṃ lahukā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ saddhammaṃ antaradhāpentīti.

1. 12. 5.
Ye te bhikkhave bhikkhū duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ saddhammaṃ antaradhāpentīti.

1. 12. 6.
Ye te bhikkhave bhikkhū aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ saddhammaṃ antaradhāpentīti.

1. 12. 7.
Ye te bhikkhave bhikkhū sāvasesaṃ āpattiṃ anavasesā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ saddhammaṃ antaradhāpentīti.

[PTS page 021]

1. 12. 8.
Ye te bhikkhave bhikkhū anavasseṃ āpattiṃ sāvasesā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ saddhammaṃ antaradhāpentīti.

1. 12. 9.
Ye te bhikkhave bhikkhū sappaṭikammaṃ āpattiṃ appaṭikammā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ saddhammaṃ antaradhāpentīti.

1. 12. 10.
Ye te bhikkhave bhikkhū appaṭikammaṃ āpattiṃ sappaṭikammā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ saddhammaṃ antaradhāpentīti.

1. 12. 11.
Ye te bhikkhave bhikkhū anāpattiṃ anāpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ saddhammaṃ ṭhapentīti. 1. 12. 12.
Ye te bhikkhave bhikkhū āpattiṃ āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ saddhammaṃ ṭhapentīti.

1. 12. 13.
Ye te bhikkhave bhikkhū lahukaṃ āpattiṃ lahukā āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ saddhammaṃ ṭhapentīti.

1. 12. 14.
Ye te bhikkhave bhikkhū garukaṃ āpattiṃ garukā āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ saddhammaṃ ṭhapentīti.

1. 12. 15.
Ye te bhikkhave bhikkhū duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ saddhammaṃ ṭhapentīti.

1. 12. 16.
Ye te bhikkhave bhikkhū aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ saddhammaṃ ṭhapentīti.

1. 12. 17.
Ye te bhikkhave bhikkhū sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ saddhammaṃ ṭhapentīti.

1. 12. 18.
Ye te bhikkhave bhikkhū anavasesaṃ āpattiṃ anavasesā āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ saddhammaṃ ṭhapentīti.

1. 12. 19.
Ye te bhikkhave bhikkhū sappaṭikammaṃ āpattiṃ sappaṭikammā āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ saddhammaṃ ṭhapentīti.

1. 12. 20.
Ye te bhikkhave bhikkhū appaṭikammaṃ āpattiṃ appaṭikammā āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ saddhammaṃ ṭhapentīti.

Vaggo dvādasamo86

[PTS page 022]
13. Ekapuggalavaggo

1. 13. 1.
(Sāvatthinidānaṃ)

Ekapuggalo bhikkhave loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya87 atthāya hitāya sukhāya devamanussānaṃ. Katamo ekapuggalo: tathāgato arahaṃ sammāsambuddho. Ayaṃ kho bhikkhave ekapuggalo loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti.

[BJT page 044]

1. 13. 2.
Ekapuggalassa bhikkhave pātubhāvo dullabho lokasmiṃ katamassa ekapuggalassa: tathāgatassa arahato sammāsambuddhassa. Imassa kho bhikkhave ekapuggalassa pātubhāvo dullabho lokasminti.

1. 13. 3.
Ekapuggalo bhikkhave loke uppajjamāno uppajjati acchariya manusso. Katamo ekapuggalo: tathāgato arahaṃ sammāsambuddho. Ayaṃ kho bhikkhave ekapuggalo loke uppajjamāno uppajjati acchariya manussoti.

1. 13. 4.
Ekapuggalassa bhikkhave kālakiriyā bahuno janassa anutappā88 hoti. Katamassa ekapuggalassa: tathāgatassa arahato sammāsambuddhassa. Imassa kho bhikkhave ekapuggalassa kālakiriyā bahuno janassa anutappā hotīti.89

1. 13. 5-13.
Ekapuggalo bhikkhave loke uppajjamāno uppajjati adutiyo asahāyo, appaṭimo, appaṭisamo, appaṭibhāgo, appaṭipuggalo, asamo asamasamo, dipadānaṃ aggo. Katamo ekapuggalo: tathāgato arahaṃ sammāsambuddho. Ayaṃ kho bhikkhave ekapuggalo loke uppajjamāno uppajjati adutiyo, asahāyo, appaṭimo, appaṭisamo, appaṭibhāgo, appaṭi puggalā, asamo, asamasamo, dipadānaṃ aggo'ti.

1. 13. 14-25.
Ekapuggalassa bhikkhave pātubhāvā mahato cakkhussa pātubhāvo hoti, mahato ālokassa pātubhāvo hoti, mahato obhāsassa pātubhāvo hoti, channaṃ anuttariyānaṃ pātubhāvo hoti, catunnaṃ paṭisambhidānaṃ sacchikiriyā hoti, anekadhātupaṭivedho hoti, nānādhātupaṭivedho hoti, vijjāvimuttiphalasacchikiriyā [PTS page 023] hoti, sotāpattiphalasacchikiriyā hoti, sakadāgāmiphalasacchikiriyā hoti, anāgāmiphalasacchikiriyā hoti. Arahattaphalasacchikiriyā hoti. Katamassa ekapuggalassa: tathāgatassa arahato sammāsambuddhassa. Imassa kho bhikkhave ekapuggalassa pātubhāvā mahato cakkhussa pātubhāvo hoti, mahato ālokassa pātubhāvo hoti, mahato obhāsassa pātubhāvo hoti, channaṃ anuttariyānaṃ pātubhāvo hoti, catunnaṃ paṭisambhidānaṃ sacchikiriyā hoti, anekadhātupaṭivedho hoti, nānādhātupaṭivedho hoti, vijjāvimuttiphalasacchikiriyā hoti, sotāpattiphalasacchikiriyā hoti, sakadāgāmiphalasacchikiriyā hoti. Anāgāmiphalasacchikiriyā hoti, arahattaphalasacchikiriyā hotīti. 90

[BJT page 046]

1. 13. 26.
Nāhaṃ bhikkhave aññaṃ ekapuggalampi samanupassāmi, yo evaṃ tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavatteti, yathayidaṃ bhikkhave sāriputto, sāriputto bhikkhave tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavattetīti.

Vaggo terasamo91

14. Etadaggapāḷi
1. 14. 1. 1. 92
(Sāvatthi nidānaṃ:)
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ rattaññūnaṃ yadidaṃ aññākoṇḍañño,93

1. 14. 1. 2.
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto,

1. 14. 1. 3.
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggallāno,

1. 14. 1. 4.
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ94 yadidaṃ mahākassapo,

1. 14. 1. 5.
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ dibbacakkhukānaṃ yadidaṃ anuruddho,

1. 14. 1. 6.
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ uccākulikānaṃ yadidaṃ bhaddiyo , kāḷigodhāya putto,95

1. 14. 1. 7.
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ mañjussarānaṃ yadidaṃ lakuṇaṭakabhaddiyo,96

1. 14. 1. 8.
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ sīhanādīkānaṃ yadidaṃ piṇḍolabhāradvājo,

1. 14. 1. 9.
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ dhammakathikānaṃ yadidaṃ puṇṇo mantāṇiputto,

1. 14. 1. 10.
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ saṃkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ yadidaṃ mahākaccānoti.97

Vaggo paṭhamo.
[PTS page 024]

1. 14. 2. 1.
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ manomayaṃ kāyaṃ abhinimmiṇantānaṃ yadidaṃ cullapanthako, 98

1. 14. 2. 2.
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ cetovivaṭṭakusalānaṃ yadidaṃ cullapanthako,99

1. 14. 2. 3.
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ saññāvivaṭṭakusalānaṃ yadidaṃ mahāpanthako,

1. 14. 2. 4.
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ araṇavihārīnaṃ yadidaṃ subhūti,

1. 14. 2. 5.
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ dakkhiṇeyyānaṃ yadidaṃ subhūti,

1. 14. 2. 6.
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ āraññakānaṃ yadidaṃ revato khadiravaniyo,

1. 14. 2. 7.
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ jhāyīnaṃ yadidaṃ kaṅkhārevato,

1. 14. 2. 8.
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ āraddhaviriyānaṃ yadidaṃ soṇo koḷivīso,

1. 14. 2. 9.
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ kalyāṇavākkaraṇānaṃ yadidaṃ Soṇo Kuṭikaṇṇo,100

1. 14. 2. 10.
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ lābhīnaṃ yadidaṃ sīvalī,

1. 14. 2. 11.
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ saddhādhimuttānaṃ yadidaṃ vakkalīti.101

Vaggo dutiyo

[BJT page 048]

1. 14. 3. 1.
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ sikkhākāmānaṃ yadidaṃ rāhulo.

1. 14. 3. 2.
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ saddhāpabbajitānaṃ yadidaṃ raṭṭhapālo,

1. 14. 3. 3
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ paṭhamaṃ salākaṃ gaṇhantānaṃ yadidaṃ kuṇḍadhāno,

1. 14. 3. 4.
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ paṭibhānavantānaṃ yadidaṃ vaṅgīso,

1. 14. 3. 5.
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ samantapāsādikānaṃ yadidaṃ upaseno vaṅgantaputto,

1. 14. 3. 6.
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ senāsanapaññāpakānaṃ yadidaṃ dabbo mallaputto,

1. 14. 3. 7.
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ devatānaṃ piyamanāpānaṃ yadidaṃ piḷindivaccho,102

1. 14. 3. 8.
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ khippābhiññānaṃ yadidaṃ bāhiyo dārucīriyo

1. 14. 3. 9.
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ cittakathikānaṃ yadidaṃ kumārakassapo,103

1. 14. 3. 10
Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ paṭisambhidāppattānaṃ yadidaṃ mahākoṭṭhitoti.104

Vaggo tatiyo

1. 14. 4. 1.
Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando,

1. 14. 4. 2.
Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ satimantānaṃ yadidaṃ ānando,

[PTS page 025]

1. 14. 4. 3.
Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ gatimantānaṃ yadidaṃ ānando,

1. 14. 4. 4.
Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ dhitimantānaṃ yadidaṃ ānando,

1. 14. 4. 5.
Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ upaṭṭhākānaṃ yadidaṃ ānando,

1. 14. 4. 6.
Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ mahāparisānaṃ yadidaṃ uruvelakassapo,

1. 14. 4. 7.
Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ kulappasādakānaṃ yadidaṃ kāludāyi,

1. 14. 4. 8.
Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ appābādhānaṃ yadidaṃ bakkulo,105

1. 14. 4. 9.
Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ pubbe nivāsaṃ anussarantānaṃ yadidaṃ sobhito,

1. 14. 4. 10
Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ vinayadharānaṃ yadidaṃ upāli,

1. 14. 4. 11.
Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ bhikkhunovādakānaṃ yadidaṃ nandako,

1. 14. 4. 12.
Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ indriyesu guttadvārānaṃ yadidaṃ nando,

1. 14. 4. 13.
Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ bhikkhuovādakānaṃ yadidaṃ mahākappino,

1. 14. 4. 14.
Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ tejodhātu kusalānaṃ yadidaṃ sāgato,

1. 14. 4. 15.
Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ paṭibhāneyyakānaṃ yadidaṃ rādho,

1. 14. 4. 16.
Etadaggaṃ bhikkhave mama sāvakaṃ bhikkhūnaṃ lūkhacīvaradharānaṃ yadidaṃ mogharājāti.106

Vaggo catuttho

[BJT page 050]
1. 14. 5. 1.
Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ rattaññūnaṃ yadidaṃ mahāpajāpatīgotamī,

1. 14. 5. 2.
Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ mahā paññānaṃ yadidaṃ khemā,

1. 14. 5. 3.
Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ iddhimantīnaṃ yadidaṃ uppalavaṇṇā,

1. 14. 5. 4.
Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ vinayadharānaṃ yadidaṃ Paṭācārā,107

1. 14. 5. 5.
Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ dhammakathikānaṃ yadidaṃ dhammadinnā,

1. 14. 5. 6.
Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ jhāyīnaṃ yadidaṃ nandā,

1. 14. 5. 7.
Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ āraddhaviriyānaṃ yadidaṃ soṇā,

1. 14. 5. 8.
Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ dibbacakkhukānaṃ yadidaṃ sakulā,108

1. 14. 5. 9.
Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ khippābhiññānaṃ yadidaṃ bhaddākuṇaḍalakesā,109

1. 14. 5. 10.
Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ pubbenivāsaṃ anussarantīnaṃ yadidaṃ bhaddākāpilāni,110

1. 14. 5. 11.
Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ mahābhiññappattānaṃ yadidaṃ bhaddakaccānā,

1. 14. 5. 12.
Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ lūkhacīvaradharānaṃ yadidaṃ kisāgotamī,

1. 14. 5. 13.
Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ saddhādhimuttānaṃ yadidaṃ sigālamātāti.111
Vaggo pañcamo

1. 14. 6. 1.

Etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ paṭhamaṃ saraṇaṃ gacchantānaṃ [PTS page 026] yadidaṃ tapussabhallikā112 vāṇijā,113

1. 14. 6. 2.
Etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ dāyakānaṃ yadidaṃ sudatto gahapati anāthapiṇḍiko,

1. 14. 6. 3.
Etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ dhammakathikānaṃ yadidaṃ citto gahapati macchikāsaṇḍiko,114

1. 14. 6. 4.
Etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ catūhi saṅgahavatthūhi parisaṃ saṃgaṇhantānaṃ yadidaṃ hatthako115 ālavako,

1. 14. 6. 5.
Etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ paṇītadāyakānaṃ yadidaṃ mahānāmo sakko,

1. 14. 6. 6.
Etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ manāpadāyakānaṃ yadidaṃ uggo gahapati vesāliko,

1. 14. 6. 7.
Etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ saṃghupaṭṭhākānaṃ yadidaṃ uggato116 gahapati,

1. 14. 6. 8.
Etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ aveccappasannānaṃ yadidaṃ sūro ambaṭṭho,117

1. 14. 6. 9.
Etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ puggalappasannānaṃ yadidaṃ jīvako komārabhacco, 118

1. 14. 6. 10.
Etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ vissāsakānaṃ yadidaṃ nakulapitā119 gahapatīti.

Vaggo chaṭṭho

[BJT page 052]

1. 14. 7. 1.
Etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ paṭhamaṃ saraṇaṃ gacchantīnaṃ yadidaṃ sujātā senānīdhītā,120

1. 14. 7. 2.
Etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ dāyikānaṃ yadidaṃ visākhā migāramātā,

1. 14. 7. 3.
Etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ bahussutānaṃ yadidaṃ khujjuttarā.

1. 14. 7. 4.
Etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ mettāvihārīnaṃ yadidaṃ sāmāvatī,121

1. 14. 7. 5.
Etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ jhāyīnaṃ yadidaṃ uttarā nandamātā,

1. 14. 7. 6.
Etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ paṇītadāyikānaṃ yadidaṃ suppavāsā koliyadhītā,

1. 14. 7. 7
Etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ gilānupaṭṭhākīnaṃ yadidaṃ suppiyā upāsikā,

1. 14. 7. 8.
Etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ aveccappasannānaṃ yadidaṃ kātiyānī,

1. 14. 7. 9.
Etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ vissāsikānaṃ yadidaṃ nakulamātā gahapatānī,

1. 14. 7. 10.
Etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ anussavappasannānaṃ yadidaṃ kāḷī upāsikā kuraragharikāti122

Vaggo sattamo.

[BJT page 054]

15. Aṭṭhānapāḷi.
1. 15. 1.
(Sāvatthinidānaṃ:)
Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ diṭṭhisampanno puggalo kañci123 saṅkhāraṃ niccato upagaccheyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave [PTS page 027] vijjati, yaṃ puthujjano kañci saṅkhāraṃ niccato upagaccheyya, ṭhānametaṃ vijjati.124

1. 15. 2.
Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ sukhato upagaccheyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ puthujjano kañci saṅkhāraṃ sukhato upagaccheyya, ṭhānametaṃ vijjati.

1. 15. 3.
Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ diṭṭhisampanno puggalo kañci dhammaṃ attato upagaccheyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ puthujjano kañci dhammaṃ attato upagaccheyya, ṭhānametaṃ vijjati.

1. 15. 4.
Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ diṭṭhisampanno puggalo mātaraṃ jīvitā voropeyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ puthujjano mātaraṃ jīvitā voropeyya, ṭhānametaṃ vijjati.

1. 15. 5.
Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ diṭṭhisampanno puggalo pitaraṃ jīvitā voropeyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ puthujjano pitaraṃ jīvitā voropeyya, ṭhānametaṃ vijjati.

1. 15. 6.
Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ diṭṭhisampanno puggalo arahantaṃ jīvitā voropeyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ puthujjano puggalo arahantaṃ jīvitā voropeyya, ṭhānametaṃ vijjati.

[BJT page 056]

1. 15. 7.
Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ diṭṭhisampanno puggalo tathāgatassa duṭṭhena cittena lohitaṃ uppādeyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ puthujjano tathāgatassa duṭṭhena cittena lohitaṃ uppādeyya, ṭhānametaṃ vijjati.125

1. 15. 8.
Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ diṭṭhisampanno puggalo saṅghaṃ bhindeyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ puthujjano saṃghaṃ bhindeyya, ṭhānametaṃ vijjati.

1. 15. 9.
Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ diṭṭhisampanno puggalo aññaṃ satthāraṃ uddiseyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ puthujjano aññaṃ satthāraṃ uddiseyya, ṭhānametaṃ vijjati.

1. 15. 10.
Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ [PTS page 028] acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ ekissā lokadhātuyā eko arahaṃ sammāsambuddho uppajjeyya, ṭhānametaṃ vijjati.

1. 15. 11.
Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ ekissā lokadhātuyā dve rājāno cakkavattī apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ ekissā lokadhātuyā eko rājā cakkavattī uppajjeyya, ṭhānametaṃ vijjati.

1. 15. 12.
Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ itthi arahaṃ assa sammāsambuddho, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ puriso arahaṃ assa sammāsambuddho, ṭhānametaṃ vijjati.

[BJT page 058]

1. 15. 13.
Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ itthi rājā assa cakkavattī, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ puriso rājā assa cakkavattī, ṭhānametaṃ vijjati.

1. 15. 14.
Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ itthi sakkattaṃ kāreyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ puriso sakkattaṃ kāreyya, ṭhānametaṃ vijjati.

1. 15. 15.
Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ itthi mārattaṃ kāreyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ puriso mārattaṃ kāreyya, ṭhānametaṃ vijjati.

1. 15. 16.
Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ itthi brahmattaṃ kāreyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ puriso brahmattaṃ kāreyya, ṭhānametaṃ vijjati.

1. 15. 17.
Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ kāyaduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ kāyaduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaṃ vijjati.

1. 15. 18.
Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ vacīduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ vacīduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaṃ vijjati.

1. 15. 19.
Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ manoduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ manoduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaṃ vijjati.

1. 15. 20.
Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ kāyasucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ kāyasucaritassa iṭṭho kanto manāpo vipāko nibbatteyya,
Ṭhānametaṃ vijjati.

[PTS page 029]

1. 15. 21.
Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ vacīsucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ vacīsucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānametaṃ vijjati.

1. 15. 22.
Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ manosucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ manosucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānametaṃ vijjati.

[BJT page 060]

1. 15. 23.
Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, ṭhānametaṃ vijjati.

1. 15. 24.
Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ vacīduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ vacīduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, ṭhānametaṃ vijjati.

1. 15. 25.
Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, ṭhānametaṃ vijjati.

1. 15. 26.
Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, ṭhānametaṃ vijjati.

1. 15. 27.
Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ vacīsucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ vacīsucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, ṭhānametaṃ vijjatīti.

1. 15. 28.
Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ manosucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, [PTS page 030] yaṃ manosucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, ṭhānametaṃ vijjatīti.

(Aṭṭhānapāḷi niṭṭhitā)

[BJT page 062]
16. Ekadhammapāḷi

1. 16. 1. 1.
(Sāvatthinidānaṃ:)
Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati. Katamo ekadhammo: buddhānussati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattatīti.126

1. 16. 1. 2.
Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati. Katamo ekadhammo: dhammānussati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattatīti.

1. 16. 1. 3.
Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati. Katamo ekadhammo: saṅghānussati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattatīti.

1. 16. 1. 4.
Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati. Katamo ekadhammo: sīlānussati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattatīti.

1. 16. 1. 5.
Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati. Katamo ekadhammo: cāgānussati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattatīti.

1. 16. 1. 6.
Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati. Katamo ekadhammo: devatānussati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattatīti.

1. 16. 1. 7.
Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati. Katamo ekadhammo: āṇāpānasati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattatīti.

1. 16. 1. 8.
Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati. Katamo ekadhammo: maraṇasati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattatīti.

1. 16. 1. 9.
Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati. Katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattatīti.

1. 16. 1. 10.
Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati. Katamo ekadhammo: upasamānussati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattatīti.

1. 16. 2. 1.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā akusalā dhammā bhiyyobhāvāya vepullāya saṃvattanti, yathayidaṃ bhikkhave micchādiṭṭhi. Micchādiṭṭhikassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca akusalā dhammā bhiyyobhāvāya vepullāya saṃvattanti.

1. 16. 2. 2.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti, uppannā vā kusalā dhammā bhiyyobhāvāya vepullāya saṃvattanti, yathayidaṃ bhikkhave sammādiṭṭhi. [PTS page 031] sammādiṭṭhikassa bhikkhave anuppannā ceva kusalā dhammā uppajjanti, uppannā ca kusalā dhammā bhiyyobhāvāya vepullāya saṃvattanti.

[BJT page 064]

1. 16. 2. 3.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā nūppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṃ bhikkhave micchādiṭṭhi. Micchādiṭṭhikassa bhikkhave anuppannā ceva kusalā dhammā nūppajjanti, uppannā ca kusalā dhammā parihāyanti.127

1. 16. 2. 4.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā nūppajjanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṃ bhikkhave sammādiṭṭhi. Sammādiṭṭhikassa bhikkhave anuppannā ceva akusalā dhammā nūppajjanti, uppannā ca akusalā dhammā parihāyanti.

1. 16. 2. 5.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā micchādiṭṭhi uppajjati, uppannā vā micchādiṭṭhi pavaḍḍhati, yathayidaṃ bhikkhave ayoniso manasikāro. Ayoniso bhikkhave manasikaroto anuppannā ceva micchādiṭṭhi uppajjati, uppannā ca micchādiṭṭhi pavaḍḍhati.128

1. 16. 2. 6.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā sammādiṭṭhi uppajjati, uppannā vā sammādiṭṭhi pavaḍḍhati, yathayidaṃ bhikkhave yoniso manasikāro. Yoniso bhikkhave manasikaroto anuppannā ceva sammādiṭṭhi uppajjati, uppannā ca sammādiṭṭhi pavaḍḍhati.

1. 16. 2. 7.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yenevaṃ129 sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti, yathayidaṃ bhikkhave micchādiṭṭhi. Micchādiṭṭhiyā bhikkhave samannāgatā sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.130

1. 16. 2. 8.
Nāhaṃ bhikkhave aññaṃ ekadhammampi [PTS page 032] samanupassāmi, yenevaṃ131 sattā kāyassa bhedā parammaraṇā suggatiṃ saggaṃ lokaṃ upapajjanti, yathayidaṃ bhikkhave sammādiṭṭhi. Sammādiṭṭhiyā bhikkhave samannāgatā sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

[BJT page 066]

1. 16. 2. 9.
Micchādiṭṭhikassa bhikkhave purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi132 bhikkhave pāpikā. Seyyathāpi bhikkhave nimbabījaṃ vā kosātakībījaṃ vā tittakalābubījaṃ vā allāya paṭhaviyā133 nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ134 hi bhikkhave pāpakaṃ. Evameva kho bhikkhave micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave pāpikāti.

1. 16. 2. 10.
Micchādiṭṭhikassa bhikkhave purisapuggalassa yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave pāpikā. Seyyathāpi bhikkhave nimbabījaṃ vā kosātakībījaṃ vā tittakalābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hi bhikkhave pāpakaṃ. Evameva kho bhikkhave micchādiṭṭhikassa purisapuggalassa yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave pāpikāti.

1. 16. 2. 11.
Micchādiṭṭhikassa bhikkhave purisapuggalassa yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave pāpikā. Seyyathāpi bhikkhave nimbabījaṃ vā kosātakībījaṃ vā tittakalābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hi bhikkhave pāpakaṃ. Evameva kho bhikkhave micchādiṭṭhikassa purisapuggalassa yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave pāpikāti.

1. 16. 2. 12.
Micchādiṭṭhikassa bhikkhave purisapuggalassa yā ca cetanā yathādiṭṭhi samattā samādinnā, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave pāpikā. Seyyathāpi bhikkhave nimbabījaṃ vā kosātakībījaṃ vā tittakalābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hi bhikkhave pāpakaṃ. Evameva kho bhikkhave micchādiṭṭhikassa purisapuggalassa yā ca cetanā yathādiṭṭhi samattā samādinnā, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave pāpikāti.

1. 16. 2. 13.
Micchādiṭṭhikassa bhikkhave purisapuggalassa yā ca patthanā yathādiṭṭhi samattā samādinnā, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave pāpikā. Seyyathāpi bhikkhave nimbabījaṃ vā kosātakībījaṃ vā tittakalābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hi bhikkhave pāpakaṃ. Evameva kho bhikkhave micchādiṭṭhikassa purisapuggalassa yā ca patthanā yathādiṭṭhi samattā samādinnā, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave pāpikāti.

1. 16. 2. 14.
Micchādiṭṭhikassa bhikkhave purisapuggalassa yo ca paṇidhi yathādiṭṭhi samatto samādinno, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave pāpikā. Seyyathāpi bhikkhave nimbabījaṃ vā kosātakībījaṃ vā tittakalābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hi bhikkhave pāpakaṃ. Evameva kho bhikkhave micchādiṭṭhikassa purisapuggalassa yo ca paṇidhi yathādiṭṭhi samatto samādinno, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave pāpikāti.

1. 16. 2. 15.
Micchādiṭṭhikassa bhikkhave purisapuggalassa ye ca saṅkhārā yathādiṭṭhi samattā samādinnā, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave pāpikā. Seyyathāpi bhikkhave nimbabījaṃ vā kosātakībījaṃ vā tittakalābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hi bhikkhave pāpakaṃ. Evameva kho bhikkhave micchādiṭṭhikassa purisapuggalassa ye ca saṅkhārā yathādiṭṭhi samattā samādinnā, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave pāpikāti.

1. 16. 2. 16.
Sammādiṭṭhikassa bhikkhave purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave bhaddikā. Seyyathāpi bhikkhave ucchubījaṃ vā sālibījaṃ vā muddikābījaṃ vā allāya paṭhaviyā135 nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ madhurattāya sātattāya āsecakattāya136 saṃvattati. Taṃ kissa hetu: bījaṃ hi bhikkhave bhaddakaṃ. Evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave bhaddikāti.

1. 16. 2. 17.
Sammādiṭṭhikassa bhikkhave purisapuggalassa yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave bhaddikā. Seyyathāpi bhikkhave ucchubījaṃ vā sālibījaṃ vā muddikābījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ madhurattāya sātattāya āsecakattāya saṃvattati. Taṃ kissa hetu: bījaṃ hi bhikkhave bhaddakaṃ. Evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave bhaddikāti.

1. 16. 2. 18.
Sammādiṭṭhikassa bhikkhave purisapuggalassa yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave bhaddikā. Seyyathāpi bhikkhave ucchubījaṃ vā sālibījaṃ vā muddikā bījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ madhurattāya sātattāya asecakattāya saṃvattati. Taṃ kissa hetu: bījaṃ hi bhikkhave bhaddakaṃ evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave bhaddikāti.

1. 16. 2. 19.
Sammādiṭṭhikassa bhikkhave purisapuggalassa yā ca cetanā yathādiṭṭhi samattā samādinnā, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave bhaddikā. Seyyathāpi bhikkhave ucchubījaṃ vā sālibījaṃ vā muddikābījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ madhurattāya sātattāya āsecakattāya saṃvattati. Taṃ kissa hetu: bījaṃ hi bhikkhave bhaddakaṃ. Evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa yā ca cetanā yathādiṭṭhi samattā samādinnā, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave bhaddikāti.

1. 16. 2. 20.
Sammādiṭṭhikassa bhikkhave purisapuggalassa yā ca patthanā yathādiṭṭhi samattā samādinnā, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave bhaddikā. Seyyathāpi bhikkhave ucchubījaṃ vā sālibījaṃ vā muddikābījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ madhurattāya sātattāya āsecakattāya saṃvattati. Taṃ kissa hetu: bījaṃ hi bhikkhave bhaddakaṃ. Evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa yā ca patthanā yathādiṭṭhi samattā samādinnaṃ, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave bhaddikāti.

1. 16. 2. 21.
Sammādiṭṭhikassa bhikkhave purisapuggalassa yo ca paṇidhi yathādiṭṭhi samatto samādinno, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave bhaddikā. Seyyathāpi bhikkhave ucchubījaṃ vā sālibījaṃ vā muddikābījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ madhurattāya sātattāya āsecakattāya saṃvattati. Taṃ kissa hetu: bījaṃ hi bhikkhave bhaddakaṃ. Evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa yo ca paṇidhi yathādiṭṭhi samatto samādinno, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave bhaddikāti.

1. 16. 2. 22.
Sammādiṭṭhikassa bhikkhave purisapuggalassa ye ca saṅkhārā yathādiṭṭhi samattā samādinno, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave bhaddikā. Seyyathāpi bhikkhave ucchubījaṃ vā sālibījaṃ vā muddikābījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ madhurattāya sātattāya āsecakattāya saṃvattati. Taṃ kissa hetu: bījaṃ hi bhikkhave bhaddakaṃ. Evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa ye ca saṅkhārā yathādiṭṭhi samattā samādinnā, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave bhaddikāti.

Vaggo dutiyo

[PTS page 033]
[BJT page 068]

1. 16. 3. 1.
Ekapuggalo bhikkhave loke uppajjamāno uppajjati bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Katamo ekapuggalo: micchādiṭṭhiko hoti viparītadassano. So bahujanaṃ saddhammā vuṭṭhāpetvā asaddhamme patiṭṭhāpeti. Ayaṃ kho bhikkhave ekapuggalo loke uppajjamāno uppajjati bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ.

1. 16. 3. 2.
Ekapuggalo bhikkhave loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Katamo ekapuggalo: sammādiṭṭhiko hoti aviparītadassano. So bahujanaṃ asaddhammā vuṭṭhāpetvā saddhamme patiṭṭhāpeti. Ayaṃ kho bhikkhave ekapuggalo loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ.

1. 16. 3. 3.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ mahāsāvajjaṃ, yathayidaṃ bhikkhave micchādiṭiṭhi. Micchādiṭṭhiparamāni bhikkhave vajjānīti.137

1. 16. 3. 4.
Nāhaṃ bhikkhave aññaṃ ekapuggalampi samanupassāmi, yo evaṃ bahujanāhitāya paṭipanno bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ, yathayidaṃ bhikkhave makkhalī moghapuriso. Seyyathāpi bhikkhave nadīmukhe khipaṃ138 oḍḍeyya139 bahunnaṃ macchānaṃ ahitāya dukkhāya anatthāya vyasanāya. Evameva kho bhikkhave makkhalī moghapuriso manussakhipaṃ maññe loke uppanno bahunnaṃ sattānaṃ ahitāya dukkhāya anatthāya vyasanāyāti.

[PTS page 034]

1. 16. 3. 5.
Durakkhāte bhikkhave dhammavinaye yo ca samādapeti, yañca samādapeti,140 yo ca samādapito tathattāya paṭipajjati, sabbe te bahuṃ apuññaṃ pasavanti. Taṃ kissa hetu: durakkhātattā bhikkhave dhammassa.

[BJT page 070]

1. 16. 3. 6.
Svākkhāte bhikkhave dhammavinaye yo ca samādapeti, yañca samādapeti, yo ca samādapito tathattāya paṭipajjati, sabbe te bahuṃ puññaṃ pasavanti. Taṃ kissa hetu: svākkhātattā bhikkhave dhammassāti.

1. 16. 3. 7.
Durakkhāte bhikkhave dhammavinaye dāyakena mattā jānitabbā, no paṭiggāhakena taṃ kissa hetu: durakkhātattā bhikkhave dhammassa.

1. 16. 3. 8.
Svākkhāte bhikkhave dhammavinaye paṭiggāhakena mattā jānitabbā, no dāyakena. Taṃ kissa hetu: svākkhātattā bhikkhave dhammassāti.

1. 16. 3. 9.
Durakkhāte bhikkhave dhammavinaye yo āraddhaviriyo, so dukkhaṃ viharati. Taṃ kissa hetu: durakkhātattā bhikkhave dhammassa.

1. 16. 3. 10.
Svākkhāte bhikkhave dhammavinaye yo kusīto, so dukkhaṃ viharati. Taṃ kissa hetu: svākkhātattā bhikkhave dhammassāti.

1. 16. 3. 11.
Durakkhāte bhikkhave dhammavinaye yo kusīto, so sukhaṃ viharati. Taṃ kissa hetu: durakkhātattā bhikkhave dhammassa.

1. 16. 3. 12.
Svākkhāte bhikkhave dhammavinaye yo āraddhaviriyo, so sukhaṃ viharati. Taṃ kissa hetu: svākkhātattā bhikkhave dhammassāti.

1. 16. 3. 13.
Seyyathāpi bhikkhave appamattakopi gūtho duggandho hoti, evameva kho ahaṃ bhikkhave appamattakampi bhavaṃ na vaṇṇemi, antamaso accharāsaṅghātamattampīti.

[BJT page 072]

1. 16. 3. 14.
Seyyathāpi bhikkhave appamattakampi muttaṃ duggandhaṃ hoti, evameva kho ahaṃ bhikkhave appamattakampi bhavaṃ na vaṇṇemi, antamaso accharāsaṅghātamattampīti.

1. 16. 3. 15.
Seyyathāpi bhikkhave appamattakampi kheḷo duggandho hoti, evameva kho ahaṃ bhikkhave appamattakampi bhavaṃ na vaṇṇemi, antamaso accharāsaṅghātamattampīti.

1. 16. 3. 16.
Seyyathāpi bhikkhave appamattakampi pubbo duggandho hoti, evameva kho ahaṃ bhikkhave appamattakampi bhavaṃ na vaṇṇemi, antamaso accharāsaṅghātamattampīti.

[PTS page 035]

1. 16. 3. 17.
Seyyathāpi bhikkhave appamattakampi lohitaṃ duggandhaṃ hoti, evameva kho ahaṃ bhikkhave appamattakampi bhavaṃ na vaṇṇemi, antamaso accharāsaṅghātamattampīti.

Vaggo tatiyo

Jambudīpapeyyālo

1. 16. 4. 1.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ141 pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye thalajā. Atha kho eteva sattā bahutarā ye odakā.

1. 16. 4. 2.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye manussesu paccājāyanti. Atha kho eteva sattā bahutarā ye aññatra manussehi paccājāyanti.

1. 16. 4. 3.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye majjhimesu janapadesu paccājāyanti. Atha kho eteva sattā bahutarā ye paccantimesu janapadesu paccājāyanti aviññātāresu milakkhesu.142

1. 16. 4. 4.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye paññavanto ajaḷā aneḷamūgā paṭibalā subhāsitadubbhāsitassa atthamaññātuṃ. Atha kho eteva sattā bahutarā ye duppaññā jaḷā eḷamūgā na paṭibalā subhāsitadubbhāsitassa atthamaññātuṃ.

1. 16. 4. 5.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye ariyena paññācakkhunā samannāgatā. Atha kho eteva satta bahutarā ye avijjāgatā sammūḷhā.

1. 16. 4. 6.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye labhanti tathāgataṃ dassanāya. Atha kho eteva sattā bahutarā ye na labhanti tathāgataṃ dassanāya.

[BJT page 074]

1. 16. 4. 7.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye labhanti tathāgatappaveditaṃ dhammavinayaṃ savaṇāya. Atha kho [PTS page 036] eteva sattā bahutarā, ye na labhanti tathāgatappaveditaṃ dhammavinayaṃ savaṇāya.

1. 16. 4. 8.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye sutvā dhammaṃ dhārenti. Atha kho eteva sattā bahutarā, ye sutvā dhammaṃ na dhārenti.

1. 16. 4. 9.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye dhatānaṃ143 dhammānaṃ atthaṃ upaparikkhanti. Atha kho eteva sattā bahutarā ye dhatānaṃ dhammānaṃ atthaṃ na upaparikkhanti.

1. 16. 4. 10.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjanti. Atha kho eteva sattā bahutarā ye atthamaññāya144 dhammaññāya dhammānudhammaṃ na paṭipajjanti.

1. 16. 4. 11.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye saṃvejanīyesu145 ṭhānesu saṃvijjanti. Atha kho eteva sattā bahutarā ye saṃvejanīyesu ṭhānesu na saṃvijjanti.

1. 16. 4. 12.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye saṃviggā yoniso padahanti. Atha kho eteva sattā bahutarā ye saṃviggā yoniso na padahanti.

1. 16. 4. 13.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye vavassaggārammaṇaṃ karitvā labhanti samādhiṃ,146 labhanti cittassa147 ekaggaṃ. Atha kho eteva sattā bahutarā ye vavassaggārammaṇaṃ karitvā na labhanti samādhiṃ, na labhanti cittassa ekaggaṃ.148

[BJT page 076]

1. 16. 4. 14.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye annaggarasaggānaṃ lābhino. Atha kho eteva sattā bahutarā ye annaggarasaggānaṃ na lābhino uñchena kapālābhatena yāpenti.

1. 16. 4. 15.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye attharasassa dhammarasassa vimuttirasassa lābhino. Atha kho eteva sattā bahutarā ye attharasassa dhammarasassa vimuttirasassa na lābhino. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ attharasassa dhammarasassa vimuttirasassa lābhino bhavissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti.

[PTS page 037]

1. 16. 4. 16.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ149 pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye manussā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye manussā cutā niraye paccājāyanti.

1. 16. 4. 17.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye manussā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye manussā tiracchānayoniyā paccājāyanti.

1. 16. 4. 18.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye manussā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye manussā pettivisaye paccājāyanti.

1. 16. 4. 19.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye manussā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye manussā cutā niraye paccājāyanti.

1. 16. 4. 20.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye manussā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye manussā cutā tiracchānayoniyā paccājāyanti.

1. 16. 4. 21.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye manussā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye manussā cutā pettivisaye paccājāyanti.

1. 16. 4. 22.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye devā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye devā cutā niraye paccājāyanti.

1. 16. 4. 23.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye devā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye devā cutā tiracchānayoniyā paccājāyanti.

1. 16. 4. 24.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye devā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye devā cutā pettivisaye paccājāyanti.

1. 16. 4. 25.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye devā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye devā cutā niraye paccājāyanti.

1. 16. 4. 26.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye devā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye devā cutā tiracchānayoniyā paccājāyanti.

1. 16. 4. 27.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye devā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye devā cutā pettivisaye paccājāyanti.

[BJT page 078]

1. 16. 4. 28.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye nirayā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye nirayā cutā niraye paccājāyanti.

1. 16. 4. 29.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye nirayā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye nirayā cutā tiracchānayoniyā paccājāyanti.

1. 16. 4. 30.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye nirayā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye nirayā cutā pettivisaye paccājāyanti.

1. 16. 4. 31.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye nirayā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye nirayā cutā niraye paccājāyanti.

1. 16. 4. 32.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye nirayā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye nirayā cutā tiracchānayoniyā paccājāyanti.

1. 16. 4. 33.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye nirayā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye nirayā cutā pettivisaye paccājāyanti.

1. 16. 4. 34.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye tiracchānayoniyā cutā niraye paccājāyanti.

1. 16. 4. 35.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye tiracchānayoniyā cutā niraye paccājāyanti.

1. 16. 4. 36.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye pettivisaye cutā niraye paccājāyanti.

1. 16. 4. 37.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, [PTS page 038] ye tiracchānayoniyā cutā niraye paccājāyanti.

1. 16. 4. 38.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye tiracchānayoniyā cutā niraye paccājāyanti.

1. 16. 4. 39.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye pettivisaye cutā niraye paccājāyanti.

1. 16. 4. 40.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye pettivisayā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā,
Ye pettivisayā cutā niraye paccājāyanti.

1. 16. 4. 41.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye pettivisayā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye pettivisayā cutā tiracchānayoniyā paccājāyanti.

1. 16. 4. 42.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye pettivisayā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye pettivisaye cutā pettivisaye paccājāyanti.

1. 16. 4. 43.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye pettivisayā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā,
Ye pettivisayā cutā niraye paccājāyanti.

1. 16. 4. 44.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye pettivisayā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā,
Ye pettivisaye cutā tiracchānayoniyā paccājāyanti.

1. 16. 4. 45.
Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye pettivisayā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā,
Ye pettivisayā cutā pettivisaye paccājāyanti.

(Jambudīpa peyyālo niṭṭhito)
Vaggo catuttho.

[BJT page 080]
1. 16. 5. 1
Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ āraññakattaṃ.150

1. 16. 5. 2
Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ piṇḍapātikattaṃ.

1. 16. 5. 3
Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ paṃsukūlikattaṃ.

1.16.5.4
Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ tecīvarikattaṃ.

1.16.5.5
Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ dhammakathikattaṃ.

1. 16. 5. 6
Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ vinayadharattaṃ.151

1. 16. 5. 7
Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ bāhusaccaṃ.

1. 16. 5. 8
Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ thāvareyyaṃ.

1. 16. 5. 9
Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ ākappasampadā.

1. 16. 5. 10
Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ parivārasampadā.

1. 16. 5. 11
Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ mahāparivāratā.

1. 16. 5. 12
Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ kolaputtī.

1. 16. 5. 13
Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ vaṇṇapokkharatā.

1. 16. 5. 14
Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ kalyāṇavākkaraṇatā.

1. 16. 5. 15.
Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ appicchatā.

1. 16. 5. 16
Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ appābādhatā'ti. -

(Soḷasa pasādakara dhammā niṭṭhitā)
Vaggo pañcamo

Accharāsaṅghātavaggo152

1. 16. 6. 1.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamaṃ jhānaṃ153 bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 2.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyaṃ jhānaṃ154 bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 3.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyaṃ jhānaṃ155 bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 4.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthaṃ jhānaṃ156 bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 5.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettaṃ ceto vimuttiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 6.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇaṃ cetovimuttiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

[PTS page 039]

1. 16. 6. 7.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditaṃ cetovimuttiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 8.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhaṃ cetovimuttiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 9.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 10.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 11.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 12.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

[BJT page 082]

1. 16. 6. 13.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati, viriyaṃ157 ārabhati, cittaṃ paggaṇhāti padahati. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 14.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti, vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 15.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 16.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 17.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu chanda samādhi padhānasaṅkhāra samannāgataṃ iddhipādaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 18.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu viriya samādhi padhānasaṅkhāra samannāgataṃ iddhipādaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 19.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu citta samādhi padhānasaṅkhāra samannāgataṃ iddhipādaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 20.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu vīmaṃsā samādhi padhānasaṅkhāra samannāgataṃ iddhipādaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 21.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu saddhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 22.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu viriyindriyaṃ158 bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 23.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu satindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 24.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu samādhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 25.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu paññindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 26.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu saddhābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 27.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu viriyabalaṃ159 bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 28.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu satibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 29.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu samādhibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 30.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu paññābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 31.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu satisambojjhaṅgaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 32.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu dhammavicayasambojjhaṅgaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 33.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu viriyasambojjhaṅgaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

[PTS page 040]

1. 16. 6. 34.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu pītisambojjhaṅgaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 35.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu passaddhisambojjhaṅgaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 36.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu samādhisambojjhaṅgaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 37.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsambojjhaṅgaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 38.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 39.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammāsaṅkappaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 40.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammāvācaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 41.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammākammantaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 42.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammāājīvaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 43.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammāvāyāmaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 44.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammāsatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 45.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammāsamādhiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

[BJT page 084]

1. 16. 6. 46.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṃ rūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 47.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṃ rūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 48.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 49.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 50.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṃ arūpasaññī bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 51.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṃ arūpasaññī bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 52.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṃ arūpasaññī bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 53.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṃ rūpasaññī bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 54.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu rūpī rūpāni passati ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

[PTS page 041]

1. 16. 6. 55.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṃ arūpasaññī bahiddhā rūpāni passati ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 56.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu subhanteva abhimutto hoti ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 57.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sabbaso rūpasaññānaṃ samatikammā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 58.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sabbaso ākāsānañcāyatanaṃ samatikamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 59.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 60.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati.
Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 61.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 62.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhavikasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 63.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu āpokasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 64.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu tejokasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 65.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu vāyokasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 66.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu nīlakasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 67.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu pītakasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 68.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu lohitakasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 69.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu odātakasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 70.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu ākāsakasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 71.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu viññāṇakasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 72.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu ālokakasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

[BJT page 086]

1. 16. 6. 73.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu asubhasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 74.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu maraṇasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 75.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu āhāre paṭikkūlasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 76.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sabbaloke anabhiratasaññaṃ160 bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 77.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu aniccasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 78.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu anicce dukkhasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 79.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu dukkhe anattasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 80.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu pahāṇasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 81.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu virāgasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 82.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu nirodhasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 83.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu aniccasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 84.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu anattasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.
[PTS page 042]

1. 16. 6. 85.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu maraṇasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 86.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu āhāre paṭikkūlasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 87.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sabbaloke anabhiratasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 88.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu aṭṭhikasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 89.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu pulavakasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 90.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu vinīlakasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 91.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu vicchiddakasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 92.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu uddhumātakasaññaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 93.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu buddhānussatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 94.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu dhammānussatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 95.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu saṅghānussatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 96.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sīlānussatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 97.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu cāgānussatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 98.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu devatānussatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 99.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu ānāpānasatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 100.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu maraṇasatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 101.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu kāyagatāsatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 102.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu upasamānussatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 103.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṃ saddhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 104.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṃ viriyindriyaṃ161 bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 105.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṃ satindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 106.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṃ samādhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 107.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṃ paññindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 108.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṃ saddhābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 109.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṃ viriyabalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 110.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṃ satibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 111.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṃ samādhibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 112.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṃ paññābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 113.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṃ saddhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 114.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṃ viriyindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 115.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṃ satindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 116.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṃ samādhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 117.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṃ paññindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 118.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṃ saddhābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 119.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṃ viriyabalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 120.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṃ satibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 121.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṃ samādhibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 122.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṃ paññābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 123.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṃ saddhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 124.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṃ viriyindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 125.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṃ satindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 126.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṃ samādhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 127.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṃ paññindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 128.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṃ saddhābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 129.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṃ viriyabalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 130.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṃ satibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 131.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṃ samādhibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 132.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṃ paññābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 133.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṃ saddhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 134.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṃ viriyindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 135.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṃ satindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 136.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṃ samādhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 137.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṃ paññindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 138.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṃ saddhābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 139.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṃ viriyabalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 140.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṃ satibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 141.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṃ samādhibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 142.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṃ paññābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 143.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṃ saddhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 144.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṃ viriyindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 145.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṃ satindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 146.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṃ samādhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 147.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṃ paññindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 148.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṃ saddhābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 149.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṃ viriyabalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 150.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṃ satibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 151.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṃ samādhibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 152.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṃ paññābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 153.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṃ saddhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 154.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṃ viriyindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 155.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṃ satindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 156.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṃ samādhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 157.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṃ paññindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 158.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṃ saddhābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 159.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṃ viriyabalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 160.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṃ satibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 161.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṃ samādhibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 162.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṃ paññābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 163.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṃ saddhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 164.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṃ viriyindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 165.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṃ satindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 166.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṃ samādhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 167.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṃ paññindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 168.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṃ saddhābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 169.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṃ viriyabalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 170.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṃ satibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 171.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṃ samādhibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 172.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṃ paññābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 173.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṃ saddhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 174.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṃ viriyindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.
[PTS page 043]

1. 16. 6. 175.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṃ satindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 176.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṃ samādhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 177.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṃ paññindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 178.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṃ saddhābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 179.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṃ viriyabalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 180.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṃ satibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 181.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṃ samādhibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 182.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṃ paññābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

Vaggo chaṭṭho
(Accharā saṅghātavagge peyyāla mukhena niddiṭṭhaṃ hoti dvasītyādhika suttasataṃ ?)

[BJT page 088]

Kāyagatāsativaggo
1. 16. 7. 1.
Yassa kassaci bhikkhave mahāsamuddo cetasā phuṭo, antogadhā tassa kunnadiyo yā kāci samuddaṅgamā. Evameva kho162 bhikkhave yassa kassaci kāyagatāsati bhāvitā bahulīkatā, antogadhā tassa kusalā dhammā, ye keci vijjābhāgiyā.163

1. 16. 7. 2.
Ekadhammo bhikkhave bhāvito bahulīkato mahato saṃvegāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato mahato saṃvegāya saṃvattati.

1. 16. 7. 3.
Ekadhammo bhikkhave bhāvito bahulīkato mahato atthāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato mahato atthāya saṃvattati.

1. 16. 7. 4.
Ekadhammo bhikkhave bhāvito bahulīkato mahato yogakkhemāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato mahato yogakkhemāya saṃvattati.

1. 16. 7. 5.
Ekadhammo bhikkhave bhāvito bahulīkato satisampajaññāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato mahato satisampajaññāya saṃvattati.

1. 16. 7. 6.
Ekadhammo bhikkhave bhāvito bahulīkato ñāṇadassanapaṭilābhāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato mahato ñāṇadassanapaṭilābhāya saṃvattati.

1. 16. 7. 7.
Ekadhammo bhikkhave bhāvito bahulīkato diṭṭhadhammasukhavihārāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato mahato diṭṭhadhammasukhavihārāya saṃvattati.

1. 16. 7. 8.
Ekadhammo bhikkhave bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattatīti.

1. 16. 7. 9.
Ekadhamme bhikkhave bhāvite bahulīkate kāyopi passambhati. Katamasmiṃ ekadhamme: kāyagatāsatiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate kāyopi passambhati.

1. 16. 7. 10.
Ekadhamme bhikkhave bhāvite bahulīkate cittampi passambhati. Katamasmiṃ ekadhamme: kāyagatāsatiyā imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate cittampi passambhati.

1. 16. 7. 11.
Ekadhamme bhikkhave bhāvite bahulīkate vitakkavicārāpi vūpasamanti, katamasmiṃ ekadhamme: kāyagatāsatiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate vitakkavicārāpi vūpasamanti.

1. 16. 7. 12.
Ekadhamme bhikkhave bhāvite bahulīkate kevalāpi vijjābhāgiyā dhammā bhāvanāpāripūriṃ gacchanti. Katamasmiṃ ekadhamme: kāyagatāsatiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate kevalāpi vijjābhāgiyā dhammā bhāvanāpāripūriṃ gacchanti.164

1. 16. 7. 13.
Ekadhamme bhikkhave bhāvite bahulīkate anuppannā ceva akusalā dhammā nuppajjanti, uppannā ca akusalā dhammā pahīyanti. Katamasmiṃ ekadhamma: kāyagatāsatiyā. [PTS page 044] imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate anuppannā ceva akusalā dhammā nuppajjanti, uppannā ca akusalā dhammā pahīyanti.

1. 16. 7. 14.
Ekadhamme bhikkhave bhāvite bahulīkate anuppannā ceva kusalā dhammā uppajjanti, uppannā ca kusalā dhammā bhiyyobhāvāya vepullāya saṃvattanti. Katamasmiṃ ekadhamme: kāyagatāsatiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate anuppannā ceva kusalā dhammā uppajjanti, uppannā ca kusalā dhammā bhiyyobhāvāya vepullāya saṃvattanti.

[BJT page 090]

1. 16. 7. 15.
Ekadhamme bhikkhave bhāvite bahulīkate avijjā pahīyati, katamasmiṃ ekadhamme: kāyagatāya satiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate avijjā pahīyati.

1. 16. 7. 16.
Ekadhamme bhikkhave bhāvite bahulīkate vijjā uppajjati, katamasmiṃ ekadhamme: kāyagatāya satiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate vijjā uppajjati.

1. 16. 7. 17.
Ekadhamme bhikkhave bhāvite bahulīkate asmimāno pahīyati, katamasmiṃ ekadhamme: kāyagatāya satiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate asmimāno pahīyati.

1. 16. 7. 18.
Ekadhamme bhikkhave bhāvite bahulīkate anusayā samugghātaṃ gacchanti, katamasmiṃ ekadhamme: kāyagatāya satiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate anusayā samugghātaṃ gacchanti.

1. 16. 7. 19.
Ekadhamme bhikkhave bhāvite bahulīkate saññojanā pahīyanti, katamasmiṃ ekadhamme: kāyagatāya satiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate saññojanā pahīyanti.165

1. 16. 7. 20.
Ekadhammo bhikkhave bhāvito bahulīkato paññāpabhedāya saṃvattati, katamo ekadhammo: kāyagatāyasati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato paññāpabhedāya saṃvattati.

1. 16. 7. 21.
Ekadhammo bhikkhave bhāvito bahulīkato anupādā parinibbāṇāya saṃvattati, katamo ekadhammo: kāyagatāyasati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato anupādā parinibbāṇāya saṃvattati.166

1. 16. 7. 22.
Ekadhamme bhikkhave bhāvite bahulīkate anekadhātupaṭivedho hoti, katamasmiṃ ekadhamme: kāyagatāya167 satiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate anekadhātupaṭivedho hoti.

1. 16. 7. 23.
Ekadhamme bhikkhave bhāvite bahulīkate nānādhātupaṭivedho hoti, katamasmiṃ ekadhamme: kāyagatāya satiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate nānādhātupaṭivedho hoti.

1. 16. 7. 24.
Ekadhamme bhikkhave bhāvite bahulīkate anekadhātupaṭisambhidā hoti, katamasmiṃ ekadhamme: kāyagatāya satiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate anekadhātupaṭisambhidā hoti.168

1. 16. 7. 25.
Ekadhammo bhikkhave bhāvito bahulīkato sotāpattiphalasacchikiriyāya saṃvattati, katamo ekadhammo: kāyagatā sati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato sotāpattiphalasacchikiriyāya saṃvattati.

1. 16. 7. 26.
Ekadhammo bhikkhave bhāvito bahulīkato sakadāgāmiphalasacchikiriyāya saṃvattati, katamo ekadhammo: kāyagatā sati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato sakadāgāmiphalasacchikiriyāya saṃvattati.

1. 16. 7. 27.
Ekadhammo bhikkhave bhāvito bahulīkato anāgāmiphalasacchikiriyāya saṃvattati, katamo ekadhammo: kāyagatā sati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato anāgāmiphalasacchikiriyāya saṃvattati.
[PTS page 045]

1. 16. 7. 28.
Ekadhammo bhikkhave bhāvito bahulīkato arahattaphalasacchikiriyāya saṃvattati, katamo ekadhammo: kāyagatā sati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato arahattaphalasacchikiriyāya saṃvattati.

[BJT page 092]

1. 16. 7. 29.
Ekadhammo bhikkhave bhāvito bahulīkato paññāpaṭilābhāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato paññāpaṭilābhāya saṃvattati.169

1. 16. 7. 30.
Ekadhammo bhikkhave bhāvito bahulīkato paññāvuddhiyā saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato paññāvuddhiyā saṃvattati.

1. 16. 7. 31.
Ekadhammo bhikkhave bhāvito bahulīkato paññāvepullāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato paññāvepullāya saṃvattati.

1. 16. 7. 32.
Ekadhammo bhikkhave bhāvito bahulīkato mahāpaññatāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato mahāpaññatāya saṃvattati.

1. 16. 7. 33.
Ekadhammo bhikkhave bhāvito bahulīkato puthupaññatāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato puthupaññatāya saṃvattati.

1. 16. 7. 34.
Ekadhammo bhikkhave bhāvito bahulīkato vipulapaññatāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato vipulapaññatāya saṃvattati.

1. 16. 7. 35.
Ekadhammo bhikkhave bhāvito bahulīkato gambhīrapaññatāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato gambhīrapaññatāya saṃvattati.

1. 16. 7. 36.
Ekadhammo bhikkhave bhāvito bahulīkato asāmantapaññatāya170 saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato asāmantapaññatāya saṃvattati.

1. 16. 7. 37.
Ekadhammo bhikkhave bhāvito bahulīkato bhūripaññatāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato bhūripaññatāya saṃvattati.

1. 16. 7. 38.
Ekadhammo bhikkhave bhāvito bahulīkato paññābāhullāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato paññābāhullāya saṃvattati.

1. 16. 7. 39.
Ekadhammo bhikkhave bhāvito bahulīkato sīghapaññatāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato sīghapaññatāya saṃvattati.

1. 16. 7. 40.
Ekadhammo bhikkhave bhāvito bahulīkato lahupaññatāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato lahupaññatāya saṃvattati.

1. 16. 7. 41.
Ekadhammo bhikkhave bhāvito bahulīkato hāsupaññatāya171 saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato hāsupaññatāya saṃvattati.

1. 16. 7. 42.
Ekadhammo bhikkhave bhāvito bahulīkato javanapaññatāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato javanapaññatāya saṃvattati.

1. 16. 7. 43.
Ekadhammo bhikkhave bhāvito bahulīkato tikkhapaññatāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato tikkhapaññatāya saṃvattati.

1. 16. 7. 44.
Ekadhammo bhikkhave bhāvito bahulīkato nibbedhikapaññatāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato nibbedhikapaññatāya saṃvattati.

(Kāyagatāsati) vaggo sattamo.

Amatavaggo

1. 16. 8. 1.
Amataṃ te bhikkhave na paribhuñjanti, ye kāyagatāsatiṃ na paribhuñjanti.

1. 16. 8. 2.
Amataṃ te bhikkhave paribhuñjanti, ye kāyagatāsatiṃ paribhuñjanti.

1. 16. 8. 3.
Amataṃ tesaṃ bhikkhave aparibhuttaṃ, yesaṃ kāyagatāsati aparibhuttā.

1. 16. 8. 4.
Amataṃ tesaṃ bhikkhave paribhuttaṃ, yesaṃ kāyagatāsati paribhuttā.

1. 16. 8. 5.
Amataṃ tesaṃ bhikkhave parihīnaṃ, yesaṃ kāyagatāsati parihīnā.

1. 16. 8. 6.
Amataṃ tesaṃ bhikkhave aparihīnaṃ, yesaṃ kāyagatāsati aparihīnā.

1. 16. 8. 7.
Amataṃ tesaṃ bhikkhave viraddhaṃ, yesaṃ kāyagatāsati viraddhā.
[PTS page 046]

1. 16. 8. 8.
Amataṃ tesaṃ bhikkhave āraddhaṃ, yesaṃ kāyagatāsati āraddhā.

[BJT page 094]

1. 16. 8. 9.
Amataṃ te bhikkhave pamādiṃsu, ye kāyagatāsatiṃ pamādiṃsu.

1. 16. 8. 10.
Amataṃ te bhikkhave nappamādiṃsu, ye kāyagatāsatiṃ nappamādiṃsu.

1. 16. 8. 11.
Amataṃ tesaṃ bhikkhave pammuṭṭhaṃ, yesaṃ kāyagatāsati pammuṭṭhā.

1. 16. 8. 12.
Amataṃ tesaṃ bhikkhave apamuṭṭhaṃ, yesaṃ kāyagatāsati apamuṭṭhā.

1. 16. 8. 13.
Amataṃ tesaṃ bhikkhave anāsevitaṃ, yesaṃ kāyagatāsati anāsevitā.

1. 16. 8. 14.
Amataṃ tesaṃ bhikkhave āsevitaṃ, yesaṃ kāyagatāsati āsevitā.

1. 16. 8. 15.
Amataṃ tesaṃ bhikkhave abhāvitaṃ, yesaṃ kāyagatāsati abhāvitā.

1. 16. 8. 16.
Amataṃ tesaṃ bhikkhave bhāvitaṃ, yesaṃ kāyagatāsati bhāvitā.

1. 16. 8. 17.
Amataṃ tesaṃ bhikkhave abahulīkataṃ, yesaṃ kāyagatāsati abahulīkatā.

1. 16. 8. 18.
Amataṃ tesaṃ bhikkhave bahulīkataṃ, yesaṃ kāyagatāsati bahulīkatā.

1. 16. 8. 19.
Amataṃ tesaṃ bhikkhave anabhiññātaṃ, yesaṃ kāyagatāsati anabhiññātā.

1. 16. 8. 20.
Amataṃ tesaṃ bhikkhave abhiññātaṃ, yesaṃ kāyagatāsati abhiññātā.

1. 16. 8. 21.
Amataṃ tesaṃ bhikkhave apariññātaṃ, yesaṃ kāyagatāsati apariññātā.

1. 16. 8. 22.
Amataṃ tesaṃ bhikkhave pariññātaṃ, yesaṃ kāyagatāsati pariññātā.

1. 16. 8. 23.
Amataṃ tesaṃ bhikkhave asacchikataṃ, yesaṃ kāyagatāsati asacchikatā.

1. 16. 8. 24.
Amataṃ tesaṃ bhikkhave sacchikataṃ, yesaṃ kāyagatāsati sacchikatāti.

(Amata) vaggo aṭṭhamo.
Ekakanipātassa suttasahassaṃ172 samattaṃ
[PTS page 047]
[BJT page 096]

1 [BJTS] = itthiphoṭṭhabbā
[ChS]=itthiphoṭṭhabbo
[PTS] = itthiphoṭṭhabbo
[Thai] = itthiphoṭṭhabbo
[Kambodian] =

2 [BJTS] = itthiphoṭṭhabbo
[ChS]= itthiphoṭṭhabbo
[PTS] = itthiphoṭṭhabbo + 1. [MS]. phoṭṭhabbaṃ
[Thai] = itthiphoṭṭhabbo
[Kambodian] =

3 [BJTS] = Vaggo paṭhamo + *. Rūpādivaggo paṭhamo - machasaṃ - [PTS]
[ChS]= Rūpādivaggo paṭhamo
[PTS] = Rūpādivaggo paṭhamo + 2. [From PH The other MSS]. Vaggo paṭhamo
[Thai] = Vaggo paṭhamo
[Kambodian] =

4 [BJTS] = Vyāpādo + 1. Byāpādo - machasaṃ -syā.
[ChS]= byāpādo
[PTS] = Vyāpādo
[Thai] = byāpādo
[Kambodian] =

5 [BJTS] = Vyāpādo + 1. Byāpādo - machasaṃ -syā.
[ChS]= byāpādo
[PTS] = vyāpādo
[Thai] = byāpādo
[Kambodian] =

6 [BJTS] = Thīnamiddhaṃ + 2. Thinamiddhaṃ - machasaṃ
[ChS]= thinamiddhaṃ + 1. Thīnamiddhaṃ (Sī, Syā, Kaṃ, I)
[PTS] = thīnamiddhaṃ
[Thai] = thīnamiddhaṃ
[Kambodian] =

7 [BJTS] = tandi
[ChS]= tandī + 2. Tandi (ka)
[PTS] = tandī
[Thai] = tandi
[Kambodian] =

8 [BJTS] vijambhikā + 3. vijambhitā - machasaṃ
[ChS]= vijambhitā + 3. vijambhikā (Sī, Syā, Kaṃ, I)
[PTS] =aratī-tandīvijambhikā + 1. [Ph]. vijambhitā.[Com] -kā
[Thai] = vijambhikā
[Kambodian] =

9 [BJTS] = bhattasammado
[ChS]= bhattasammado
[PTS] = bhatta-sammado + 2. [Ph]., bhattamado
[Thai] = bhattasammado
[Kambodian] =

10 [BJTS] =avupasantacittassa
[ChS]= avūpasantacittassa
[PTS] = avūpasantacittassa + 3. [Ph]., avūpasantassa
[Thai] = avūpasantacittassa
[Kambodian] =

11 [BJTS] = nikkamadhātu
[ChS]= nikkamadhātu
[PTS] = nikkamadhātu + 1. [Ph]. nikkamma; [T]. nikkama
[Thai] = nikkamadhātu
[Kambodian] =

12 [BJTS] = Vaggo dutiyo + *. Nīvaraṇappahānavaggo dutiyo - machasaṃ
[ChS]= Nīvaraṇappahānavaggo dutiyo
[PTS] = Nīvaraṇapahāna-vaggo dutiyo + 1. [T. Ba. Bb. read] Vaggo dutiyo [The Com. sanctions the ChS title]
[Thai] = Vaggo dutiyo
[Kambodian] =

13 [BJTS] = yathayidaṃ cittaṃ + *. Yathayidaṃ bhikkhave cittaṃ - syā. machasaṃ.
[ChS]= yathayidaṃ bhikkhave cittaṃ + 1. yathayidaṃ cittaṃ (Sī, I) evamuparipi
[PTS] = yathayidaṃ cittaṃ + 2. [Ph. reads] bhikkhave [after] yathayidaṃ [in the first four suttas].
[Thai] = yathayidaṃ bhikkhave cittaṃ
[Kambodian] =

14 [BJTS] = yathayidaṃ cittaṃ + *. Yathayidaṃ bhikkhave cittaṃ - syā machasaṃ.
[ChS]= yathayidaṃ bhikkhave cittaṃ
[PTS] = yathayidaṃ cittaṃ
[Thai] = yathayidaṃ bhikkhave cittaṃ
[Kambodian] =

15 [BJTS] = dukkhāvahaṃ + 1. Dukkhādhivāhaṃ'itipi pāṭho aṭṭhakathāyaṃ.
[ChS]= dukkhādhivahaṃ
[PTS] = dukkhādhivāhaṃ + 1. [Ph]. dukkha-vipākaṃ.
[Thai] = dukkhādhivāhaṃ
[Kambodian] =

16 [BJTS] = sukhāvahaṃ + 2. Sukhādhivāhaṃ'iti ca pāṭho, aṭṭhakathāyaṃ
[ChS]= sukhādhivahaṃ
[PTS] =sukhādhivāham
[Thai] = sukhādhivāhaṃ
[Kambodian] =

17 [BJTS] = Vaggo tatiyo + 3. Akammaniyavaggo tatiyo - mchasaṃ
[ChS]= akammaniyovaggo tatiyo
[PTS] = Akammanīya-vaggo tatiyo + 2. [Ph and Com. have this title. The other MSS. read] Vaggo tatiyo
[Thai] = Vaggo tatiyo
[Kambodian] =

18 [BJTS] = yathayidaṃ cittaṃ + *. Yathayidaṃ bhikkhave cittaṃ syā. Machasaṃ
[ChS]= yathayidaṃ bhikkhave cittaṃ
[PTS] = yathayidaṃ cittaṃ
[Thai] = yathayidaṃ bhikkhave cittaṃ
[Kambodian] =

19 [BJTS] = Vaggo catuttho + 1. Adantavaggo catuttho - machasaṃ
[ChS]= adantavaggo catuttho
[PTS] = Adanta-vaggo catuttho +1. [From Ph. The Com. has] Danta-vagga catuttho
[Thai] = Vaggo catuttho
[Kambodian] =

20 [BJTS] =bhecchati + *. bhejjati - sīmu. Manorathapūraṇī.
[ChS]= bhecchati + 1. bhijjissati (Sya, Kaṃ, Ka), bhejjati (Sī) moggallānabyākaraṇaṃ passitabbazṃ.
[PTS] = bhecchati + 1. [Compare Dhammapada], 311
[Thai] = bhijjissati
[Kambodian] =

21 [BJTS] = netaṃ
[ChS]= netaṃ
[PTS] = N'etaṃ +2. [Ph]. bhijjissati [this is obviously a wrong numbering]
[Thai] = netaṃ
[Kambodian] =

22 [BJTS] = ṭhānaṃ
[ChS]= ṭhānaṃ
[PTS] = ṭhānaṃ + 3. [Ph] has ṭhānam etam
[Thai] = ṭhānaṃ
[Kambodian] =

23 [BJTS] = so vata bhikkhu
[ChS]= so vata bhikkhu
[PTS] =so vata bhikkhu +(7. [Ph]. n'etaṃ ṭhānam) [this should obviously be note] 4. [Ph for] so vata bhikkhu [reads] sārakā bhikkhū.
[Thai] = so vata bhikkhu
[Kambodian] =

24 [BJTS] = netaṃ ṭānaṃ
[ChS]= netaṃ ṭhānaṃ
[PTS] = N'etaṃ ṭhānaṃ + 5. [Ph has] ṭhānaṃ etaṃ.
[Thai] = netaṃ ṭānaṃ
[Kambodian] =

25 [BJTS] = bhecchati + *. bhejjati - sīmu. Manorathapūraṇī.
[ChS]= bhecchati
[PTS] = bhecchati +6. [Ph]. bijjissati.
[Thai] = bhijjissati
[Kambodian] =

26 [BJTS] = sūkassa. + 1. Sālisūkassa - machasaṃ.
[ChS]= sūkassa
[PTS] = sālisūkassa
[Thai] = sālisūkassa
[Kambodian] =

27 [BJTS] =so vata bhikkhu
[ChS]= so vata bhikkhu
[PTS] = so vatta bhikkhu + 4. [Ph for] so vata bhikkhu [reads] sārakā bhikkhū.
[Thai] = so vata bhikkhu
[Kambodian] =

28 [BJTS] = Bhecchati
[ChS]= bhecchati
[PTS] =becchati + 6. [Ph]. bhijjissati
[Thai] = bhijjissati
[Kambodian] =

29 [BJTS] = idāhaṃ +2. Idhāhaṃ - syā, machasaṃ.
[ChS]= idhāhaṃ + 1. idāhaṃ (Sī)
[PTS] = idhāhaṃ
[Thai] = idhāhaṃ
[Kambodian] =

30 [BJTS] = cetopadosahetucca + 3. Cotopadosa hetu ca - syā. Cetopadosa hetu pana - machasaṃ.
[ChS]= cetopadosahetu pana
[PTS] = ceto-padosa-hetucca + 8. [Ph]. hetu
[Thai] = Cotopadosahetu ca
[Kambodian] =

31 [BJTS] = cetopasādahetucca + 4. Cetopasāda hetu ca - syā, cetopasāda hetu pana- machasaṃ.
[ChS]= cetopasādahetu pana
[PTS] = ceto-pasāda-hetucca
[Thai] = Cetopasādahetu ca
[Kambodian] =

32 [BJTS] = kalalībhūto
[ChS]= kalalībhūto
[PTS] = kalalībhūto + 1. [Ph] luli sahakalaḷi-.
[Thai] = kalalībhūto
[Kambodian] =

33 [BJTS] =sippisambukampi + * Sippika sambukampi - katthaci
[ChS]= sippisambukampi + 2. sippikasambukampi (ka)
[PTS] = sippisambukam + 2. [Ph]. sibbi-.
[Thai] = sippisambukampi
[Kambodian] =

34 [BJTS] = macchagumbampi
[ChS]= macchagumbampi
[PTS] = maccha-gumbam pi + 3. [Ph]. m - kumbham.
[Thai] = macchagumbampi
[Kambodian] =

35 [BJTS] =ñassati
[ChS]= ñassati
[PTS] = nassati + 4. [Ph]. ussati [in all 4 places]
[Thai] =ñassati
[Kambodian] =

36 [BJTS] = manussadhammā
[ChS]=manussadhammā
[PTS] = manussadhammā + 5. [Ph. alone has] -dhammaṃ [The Com. T. supports] -dhammā.
[Thai] = manussadhammā
[Kambodian] =

37 [BJTS] = cittassāti
[ChS]= cittassāti
[PTS] = cittassā ti + 6. [See Jātaka, vol ii p. 100]
[Thai] =cittassāti
[Kambodian] =

38 [BJTS] = rukkhajātānaṃ + 1. Rukkhajātāni - syā
[ChS]= rukkhajātānaṃ
[PTS] = rukkhajātāni
[Thai] =rukkhajātāni
[Kambodian] =

39 [BJTS] =phandano + 2. Candano - syā
[ChS]= phandano
[PTS] = candano
[Thai] =candano
[Kambodian] =

40 [BJTS] =na aññaṃ + 3. Nāññaṃ - syā machasaṃ
[ChS]= nāññaṃ
[PTS] = na aññaṃ
[Thai] =nāññaṃ
[Kambodian] =

41 [BJTS] = yaṃ evaṃ
[ChS]= yaṃ evaṃ
[PTS] = yaṃ evaṃ + 7. [Ph]. yena
[Thai] =yaṃ evaṃ
[Kambodian] =

42 [BJTS] =mudu ca + 4. Muduñca - sīmu
[ChS]= mudu ca
[PTS] = mudu ca + 9. [Tr]. muduṇca.
[Thai] = Muduñca
[Kambodian] =

43 [BJTS] = kammaññañca + 5. Kammaniyañca - syā kammaññañca hoti - machasaṃ
[ChS]= kammaññañca
[PTS] = kammaññañ ca + 8. [Ph]. kammaniyañ.
[Thai] = Kammaniyañca
[Kambodian] =

44 [BJTS] = kammaññañcāti.
[ChS]= kammaññañca hotīti
[PTS] = kammaññañ cā ti. + 10. [Ph] kammaññañ ca hoti
[Thai] =kammaniyañcāti

[Kambodian] =

45 [BJTS] = yāvañcidaṃ
[ChS]= yāvañcidaṃ
[PTS] = yāvañ c'idaṃ + 1. [Ph]. yāvañhidam.
[Thai] = yāvañcidaṃ
[Kambodian] =
46 [BJTS] = Vaggo Pañcamo + 6. Paṇihita acchavaggo pañcamo - machasaṃ
[ChS]= Paṇihitaacchvaggo pañamo
[PTS] = Paṇihita-acchanna-vaggo pañcamo. + 2. [From Ph. the rest of the MSS read] Vaggo pañcamo.
[Thai] = Vaggo Pañcamo
[Kambodian] =

47 [BJTS] = assutavā
[ChS]= assutavā
[PTS] = assuttavā + 3. [Ph]. asutavā
[Thai] = assutavā
[Kambodian] =

48 [BJTS] = vippamuttaṃ
[ChS]= vippamuttaṃ
[PTS] = vippamuttaṃ. + 4. [Ph] vimuttaṃ.
[Thai] = vippamuttaṃ
[Kambodian] =

49 [BJTS] = mettaṃ cittaṃ + 1. Mettacittaṃ - syā mettācittaṃ - machasaṃ
[ChS]= mettācittaṃ + 1. mettaṃ cittaṃ (Sī), mettacittaṃ (Sya, Kaṃ, I, ka)
[PTS] = mettacittaṃ + 5. [Ph]. mettacittaṃ
[Thai] = mettacittaṃ
[Kambodian] =

50 [BJTS] = ye naṃ
[ChS]= ye naṃ
[PTS] = ye naṃ + 6. [Ph. read] yena [for] ye naṃ; nam=mettaṃ cittaṃ?
[Thai] =ye naṃ
[Kambodian] =

51 [BJTS] = bahulīkarontīti.
[ChS]= bahulīkarontīti
[PTS] = bahulīkarontī ti? + 7. [Ph].-karotīti
[Thai] = bahulīkarontīti
[Kambodian] =

52 [BJTS] = bahulīkarontīti
[ChS]= bahulīkarontīti
[PTS] = bahulīkarontī ti + [Compare Dhammapada, verses 1-3]
[Thai] = bahulīkarontīti
[Kambodian] =

53 [BJTS] = manopubbaṅgamā
[ChS]= manopubbaṅgamā
[PTS] = manopubbaṅgamā + 1. [Compare Dhammapada, verses 1-3]
[Thai] = manopubbaṅgamā
[Kambodian] =

54 [BJTS] = anvadeva
[ChS]=anvadeva
[PTS] = anvad eva + 2. [Ph]. anudeva
[Thai] = anvadeva
[Kambodian] =

55 [BJTS] = vaggo chaṭṭhā + * Accharā saṅghātavaggo chaṭṭho-machasaṃ
[ChS]= acchrāsaṅghāvaggo chaṭṭho
[PTS] = Accharā-saṅfhāta-vaggo chaṭṭho. + 3. [From Ph The other MSS. read] Vaggo-chaṭṭho
[Thai] =vaggo chaṭṭho
[Kambodian] =

56 [BJTS] = viriyārambho + 1. Vīriyārambho - machasaṃ
[ChS]= vīriyāraṃbho + 1. viriyāraṃbho (Sī, Syā, Kaṃ, I)
[PTS] = viriyārambho
[Thai] = viriyārambho
[Kambodian] =

57 [BJTS] = āraddhaviriyassa + 2. Āraddha viriyassa - machasaṃ
[ChS]= āraddhavīriyassa
[PTS] = āraddhaviriyassa
[Thai] =āraddhaviriyassa
[Kambodian] =

58 [BJTS] = appicchatā
[ChS]= appicchatā
[PTS] = appicchatā + 1. [Ph]. appicchatāya
[Thai] = appicchatā
[Kambodian] =

59 [BJTS] = asantuṭṭhaassa
[ChS]= Asantuṭṭhassa
[PTS] = asantuṭṭhassa + 2. [Ph]. asantuṭṭhitāya
[Thai] =asantuṭṭhitā
[Kambodian] =

60 [BJTS] = santuṭṭhassa
[ChS]= santuṭṭhassa
[PTS] = santuṭṭassa + 3. [Ph]. santuṭṭhitāya.
[Thai] = santuṭṭhassa
[Kambodian] =

61 [BJTS] = Vaggo sattamo + * Viriyārambhādivaggo - machasaṃ
[ChS]= Viriyārambādivaggo sattamo
[PTS] = Viriyārambhādi-vaggo sattamo + 1. [From Ph. The other MSS. read] Vaggo-sattamo.
[Thai] = Vaggo sattamo
[Kambodian] =

62 [BJTS] = vaḍḍhissāmāti
[ChS]= vaddhissamāti
[PTS] = vaḍḍhissāmā ti + 1. [Ph]. vuddhissāmā [throughout].
[Thai] = vaḍḍhissāmāti
[Kambodian] =

63 [BJTS] = vaggo aṭṭhamo + * Kalyāṇamittādivaggo aṭṭhamo - machasaṃ
[ChS]= Kalyāṇamittādivaggo aṭṭhamo
[PTS] = Kalyāṇamittādi-vaggo aṭṭhamo. + 2. [From Ph. The other Mss. read] Vaggo-aṭṭhamo.
[Thai] = vaggo aṭṭhamo
[Kambodian] =

64 [BJTS] = vaggo navamo + *Pamādavaggo navamo - machasaṃ
[ChS]= Pamādādivaggo namamo
[PTS] = Pamādādivaggo navamo. + 1. [From Ph. The other MSS.] Vaggo-navamo.
[Thai] = vaggo navamo
[Kambodian] =

65 [BJTS] = na aññaṃ + 1. Nāññaṃ - machasaṃ
[ChS]= nāññaṃ
[PTS] = nāññaṃ
[Thai] = nāññaṃ
[Kambodian] =

66 [BJTS] = ekaṅgampi
[ChS]= ekangampi
[PTS] = ekaṃ aṅgam pi + 2. [Tr. has] ekaṅgam pi [throughout].
[Thai] = ekaṅgampi
[Kambodian] =

67 [BJTS] = yā + 1. Yaṃ sabbattha
[ChS]= yaṃ
[PTS] = [No record as this is a 'Pe' in PTS]
[Thai] = [No record as this is a 'Pe' in Thai]
[Kambodian] =

68 [BJTS] = yā + 1. Yaṃ sabbattha
[ChS]= yaṃ
[PTS] = [No record as this is a 'Pe' in PTS]
[Thai] = [No record as this is a 'Pe' in Thai]
[Kambodian] =

69 [BJTS] = y ā + 1. Yaṃ sabbattha
[ChS]= yaṃ
[PTS] = [No record as this is a 'Pe' in PTS]
[Thai] = [No record as this is a 'Pe' in Thai]
[Kambodian] =

70 [BJTS] = yo + 1. Yaṃ sabbattha
[ChS]= yaṃ
[PTS] = [No record as this is a 'Pe' in PTS]
[Thai] = [No record as this is a 'Pe' in Thai]
[Kambodian] =

71 [BJTS] = yo + 1. Yaṃ sabbattha
[ChS]= yaṃ
[PTS] = [No record as this is a 'Pe' in PTS]
[Thai] = [No record as this is a 'Pe' in Thai]
[Kambodian] =

72 [BJTS] = yā + 1. Yaṃ sabbattha
[ChS]= yaṃ
[PTS] = [No record as this is a 'Pe' in PTS]
[Thai] =yaṃ
[Kambodian] =

73 [BJTS] = yā + 1. Yaṃ sabbattha
[ChS]= yaṃ
[PTS] = [No record as this is a 'Pe' in PTS]
[Thai] =yaṃ
[Kambodian] =

74 [BJTS] = yaṃ + 2. Yo sabbattha
[ChS]= yo
[PTS] = yo evaṃ
[Thai] =yaṃ
[Kambodian] =

75 [BJTS] = catukoṭikaṃ niṭṭhitaṃ + 1. Catukkoṭikaṃ niṭṭhitaṃ-machasaṃ
[ChS]= catukkoṭikaṃ niṭṭhitaṃ
[PTS] = catukoṭikaṃ niṭṭhitaṃ. + 1. [Not in Ph., but in the other MSS].
[Thai] =No record in [Thai]
[Kambodian] =

76 [BJTS] = ye + 2. Yepi-syā
[ChS]= ye
[PTS] = Ye te + 2. [Ph]. Ye pi te.
[Thai] =yepi
[Kambodian] =

77 [BJTS] = bahujanāhitāya + 3. Bahujanaahitāya - machasaṃ.
[ChS]= bahujanaahitāya
[PTS] = bahujanāhitāya + 3. [Ph]. bahujana-ahitāya; bahujana-asukhāya, etc.
[Thai] =bahujanāhitāya
[Kambodian] =

78 [BJTS] = bahujanāsukhāya + 4. Bahujanaasukhāya-machasaṃ
[ChS]= bahujanaasukhāya
[PTS] = bahujanāsukhāya
[Thai] =bahujanāsukhāya
[Kambodian] =

79 [BJTS] = tevimaṃ
[ChS]= tecimaṃ + 1. tevimaṃ (Sī)
[PTS] =
[Thai] = tecimaṃ
[Kambodian] =

80 [BJTS] = Vaggo dasamo.
[ChS]= dutiyapamādādivaggo dasamo
[PTS] = adhammādivaggodasamo. + 1. [From Ph., but T., etc read] Vaggo dasamo.
[Thai] =Vaggo Dassamo
[Kambodian] =

81 [BJTS] = tevimaṃ + 1. Tepimaṃ sīmu. Tecimaṃ-sya. Machasaṃ PTS
[ChS]= tecimaṃ
[PTS] = te c'imaṃ
[Thai] =tecimaṃ
[Kambodian] =

82 [BJTS] = ṭhapentīti
[ChS]= ṭhapentītī + 1. thapetīti (ka)
[PTS] =
[Thai] = ṭhapentīti
[Kambodian] =

83 [BJTS] = tevimaṃ + 1. Tepimaṃ sīmu. Tecimaṃ-sya. Machasaṃ PTS
[ChS]= tecimaṃ
[PTS] = [No record as this is a 'Pe' in PTS]
[Thai] =tecimaṃ
[Kambodian] =

84 [BJTS] = ṭhapentīti
[ChS]= ṭhapentīti
[PTS] = ṭhapentīti + 1. [Se cullavagga, p. 204]
[Thai] =ṭhapentīti
[Kambodian] =

85 [BJTS] = vaggo ekādasamo + 2. Adhammavaggo ekādasamo-machasaṃ
[ChS]= Adhammavaggo ekādasamo
[PTS] = Ekādasamo vaggo
[Thai] = vaggo ekādasamo
[Kambodian] =

86 [BJTS] = vaggo dvādasamo
[ChS]= Anāpattivaggo dvādasamo
[PTS] = anāpattādivaggo dvādasamo + 1. [From Ph., but T. has] vaggo tatiyo
[Thai] = vaggo dvādasamo
[Kambodian] =

87 [BJTS] = lokānukampāya + 1. Lokānukampakāya - aṭṭhakathā (-) antaritapāṭho. Simu. Potthake na dissate.
[ChS]= lokānukaṃpāya
[PTS] = lokānukampāya
[Thai] = lokānukaṃpāya
[Kambodian] =

88 [BJTS] = anutappā + 1. Ānutappā - katthaci
[ChS]= anutappā + 1. ānutappa (Sī)
[PTS] = anutappā + 1. [Ph]. anukampā; [T]. anutappāya
[Thai] = anutappā
[Kambodian] =

89 [BJTS] = hotīti (this footnote should have been at sutta 1. 13. 7 in [BJTS])
[ChS]= hotīti
[PTS] = hotīti + 1. [Ph. makes this the ending of the] ekapuggala vaggo terasamo.
[Thai] = hotīti
[Kambodian] =

90 [BJTS] = anuppavattetīti
[ChS]= anuppavattetīti
[PTS] = anuppavattetīti + 2. [The Com. ends the] ekapuggala vaggo [here].
[Thai] =hotīti
[Kambodian] =

91 [BJTS] = vaggo terasamo
[ChS]= ekapuggalavaggo terasamo
[PTS] = Ekapuggala vaggo terasamo
[Thai] =puggalavaggo
[Kambodian] =

92 [BJTS] = 1. 14. 1. 1.
[ChS]= 1. 14. etadavagga 1. paṭhamavagga
[PTS] = [XIV + 3. The reason why this and the following vaggas appear to be so short is that each name is supposed to be contained in a separate sutta].
[Thai] =Etadagga pāli
[Kambodian] =

93 [BJTS] = aññākoṇḍañño + 1. Aññāsi koṇḍañño-machasaṃ. Aññātakoṇḍaññoti katthaci.
[ChS]= aññāsikoṇḍañño + 1. aññātakoṇḍaññoti (Ka), aññākoṇḍañño (Sī, Syā, Kaṃ, I)
[PTS] = Aññākoṇḍañño
[Thai] = aññākoṇḍañño
[Kambodian] =

94 [BJTS] = dhutavādānaṃ
[ChS]= dhudavādānaṃ + 2. dhutaṅgadharānaṃ (Katthaci)
[PTS] = dhutavādānaṃ + 4. [Ph]. dhūtangadharānam.
[Thai] = dhutavādānaṃ
[Kambodian] =

95 [BJTS] = kāḷigodhāya putto
[ChS]= kaḷigodhāyaputto
[PTS] = kāligodhāyaputto. + 5. [Ph. T]. kāḷigodha-.
[Thai] = kaḷigodhāyaputto
[Kambodian] =

96 [BJTS] = lakuṇṭakabhaddiyo
[ChS]= lakuṇḍakabhaddiyo + 3. lakuṇṭakabhaddiyo (Syā, Kaṃ)
[PTS] = lakuṇṭaka-bhaddiyo + 6. [Bh]. Lakuṇṭhavaka-baddiyo [Ph., Tr]. Lakuṇḍa-.
[Thai] = lakuṇḍakabhaddiyo
[Kambodian] =

97 [BJTS] =mahākaccānoti. vaggo paṭhamo.
[ChS]= mahākaccānoti. Vaggo paṭhamo
[PTS] = Maha Kaccāno ti + 7. [Ph. ends with] vaggo dutiyo [Com]. Pathamo vaggo.
[Thai] = mahākaccānoti
[Kambodian] =

98 [BJTS] = cullapanthako
[ChS]= cūḷapanthako + 1. cullapanthako (Sī, Syā, kaṃ, I,)
[PTS] = cullapanthako. + 1. [Ph. has] Ceto-vimutti k- yad- Cullapanthako paññā vimutti k- yad- yad- Mahāpanthako; [T. reads] Ceto - vivaḍḍha-; [Ph]. vivaṭṭa-; [Tr]. -vivaddha-.
[Thai] = cullapanthako
[Kambodian] =

99 [BJTS] = cetovivaṭṭakusalānaṃ - cullapanthakko + 2. Cūlapanthako - machasaṃ.
[ChS]= cetovivaṭṭakusalānaṃ yadidaṃ cūlapanthako
[PTS] = Cullapanthako. + 1. [Ph. has] Ceto-vimutti k- yad- cullapanthako paññā vimutti k- yad- mahāpanthako; [T]. reads ceto-vivaḍḍha-; [Ph]. vivaṭṭa-; [Tr]. -vivaddha-
[Thai] = cetovivaṭṭakusalānaṃ yadidaṃ cullapanthako
[Kambodian] =

100 [BJTS] = Kuṭikaṇṇo
[ChS]= kuṭikaṇṇo
[PTS] = Soṇo Kuṭikaṇṇo + 2 [Ph]. koti-kaṇṇo
[Thai] = kuṭikaṇṇo
[Kambodian] =

101 [BJTS] = vakkalīti
[ChS]= vakkalīti
[PTS] = Vakkalīti + 3. [Ph. Ba. Bb]. vakkali.
[Thai] = vakkalīti
[Kambodian] =

102 [BJTS] = piḷindivaccho + 1. Pilindavaccho - machasaṃ
[ChS]= pilindavaccho
[PTS] = Pilinda - vaccho. + 4. [Ba. Bb. T]. Pilindi; [Tr]. Piḷindi.
[Thai] = Pilindavaccho
[Kambodian] =

103 [BJTS] = kumārakassapo,
[ChS]= kumārakassapo,
[PTS] = Kumāra - kassapo. + 5. [Bb]. Kulāra- .
[Thai] = kumārakassapo,
[Kambodian] =

104 [BJTS] = mahākoṭṭhitoti
[ChS]= mahākoṭṭhitoti + 1. mahākoṭṭhikoti (aññesu suttesu marammapotthake)
[PTS] = mahākoṭṭhito ti
[Thai] = mahākoṭṭhitoti
[Kambodian] =

105 [BJTS] = bakkulo + 2. Bākulo - machasaṃ.
[ChS]= bākulo + bakkulo (Sī, Syā, Kaṃ, I)
[PTS] = Bakkulo + 1. [Ph] appābādhikānaṃ yad Bākulo.
[Thai] =Bakkulo + 1. [B]. appābādhikānaṃ yadidaṃ bākulo
[Kambodian] =

106 [BJTS] = mogharājāti
[ChS]= mogharājāti
[PTS] = mogharājāti+ 2. [T]. -rajo.
[Thai] = mogharājāti
[Kambodian] =

107 [BJTS] = Paṭācārā
[ChS]= Paṭācārā
[PTS] = Paṭācārā. + 3. [Bb. has] Pāṭācārā; [the others], Paṭācārā: pāṭa- [may be correst] = [Sansk]. prātā, [full, perfect].
[Thai] = Paṭācārā
[Kambodian] =

108 [BJTS] = sakulā + 1. Bakulā -machasaṃ
[ChS]= bakulā + 1. sakulā (Sī, Syā, Kaṃ, I)
[PTS] = sakulā
[Thai] = sakulā
[Kambodian] =

109 [BJTS] = bhaddākuṇaḍalakesā
[ChS]= bhaddā kuṇaḍalakesā
[PTS] =Bhaddā Kuṇḍalskesā. + 4. [Tr]. Bhadda [thoughout].
[Thai] = bhaddā kuṇaḍalakesā
[Kambodian] =

110 [BJTS] = bhaddākapilāni
[ChS]= bhaddā kapilānī
[PTS] = Bhaddā - kapilānī + 5. [Ba]. kāpilānī .
[Thai] = bhaddā kapilānī
[Kambodian] =

111 [BJTS] = sigālamātāti + 2. Sigālakamātā - machasaṃ
[ChS]= siṅgālamātāti +2. sigālamātāti (Si, Syā, Kaṃ, I)
[PTS] = sigālamātāti + 6. [Ph]. singālakā mātā; [Bb]. Sigālamātā.
[Thai] = sigālamātāti
[Kambodian] =

112 [BJTS] = tapussabhallikā + 3. Tapassubhallikā - syā PTS
[ChS]= tapussabhallikā + 1. tapassubhallikā (Sī, I)
[PTS] = tapassu - Bhallikā + 1 [Ph]. Tapussa.
[Thai] = tapussabhallikā
[Kambodian] =

113 [BJTS] = vāṇijā,
[ChS]= vāṇijā
[PTS] = vādāyakānaṃ + 2. [Ph]. dāyik -… Suddatto.
[Thai] = vāṇijā
[Kambodian] =

114 [BJTS] = macchikāsaṇḍiko
[ChS]= macchikāsaṇḍiko
[PTS] = Macchikasaṇḍiko. + 3. [Ph] pacchikavanasoṇḍiko
[Thai] = macchikasaṇḍiko
[Kambodian] =

115 [BJTS] = hatthako
[ChS]= hatthako
[PTS] = Haṭṭhako + 4. [Ph]. Hatthako Ālāvako; [T]. Aṭṭhako.
[Thai] = hatthako
[Kambodian] =

116 [BJTS] = uggato + 4. Hatthigāmako uggo gahapati - machasaṃ ('uggo' appears to be spelling mistake and should be 'uggato')
[ChS]= hatthigāmako uggato gahapati
[PTS] = Uggato gahapati + 5. [Ph]. Hatthigāmako Uggāto gahapati.
[Thai] = Uggato
[Kambodian] =

117 [BJTS] = sūro ambaṭṭho + 5, Sūrabandho - machasaṃ
[ChS]= sūrambaṭṭho
[PTS] = Sūro Ambaṭṭho
[Thai] = Sūro Ambaṭṭho
[Kambodian] =

118 [BJTS] = jīvako komārabhacco
[ChS]= jīvako komārabhacco
[PTS] = Jīvako Komārabhacco. + 6. [Ph]. -bhajjo
[Thai] = jīvako komārabhacco
[Kambodian] =

119 [BJTS] = nakulapitā
[ChS]= nakulapitā
[PTS] = Nakulapitā + 7. [Ph]. Kulapitā
[Thai] = nakulapitā
[Kambodian] =

120 [BJTS] = senānādhītā + 1. Seniyadhītā - machasaṃ
[ChS]= seniyadhītā + 3. senātī dhītā (Sī, Syā, Kaṃ, I)
[PTS] = Sujātā Senānidhītā + 8. [Ph]. Seniyadhīta; Tr. Senānī.
[Thai] = Senānidhītā+1.B. seniyadhītā
[Kambodian] =

121 [BJTS] = sāmāvatī
[ChS]= sāmāvatī
[PTS] = Sāmāvatī + 9. Tr. Sāmavatī
[Thai] = sāmāvatī
[Kambodian] =

122 [BJTS] = kuraragharikāti + 2. Kulagharikā - machasaṃ
[ChS]= Kuraragharikāti + 1. kulagharikāti(Ka)
[PTS] = Kura - ra - gharikā ti + 10. [Ph]. kula-gharikā; Tr. garikā.
[Thai] = kuraragharikāti+2.B. Kāḷī upāsikā kuragharikāti
[Kambodian] =

123 [BJTS] = kañci + 1. Kiñca - katthaci.
[ChS]= kañci + 2. kiñci (Ka)
[PTS] = kañci + 11. [Ph]. kiñci
[Thai] = kañci
[Kambodian] =

124 [BJTS] = vijjati + 2. Vijjatīti - machasaṃ, syā.
[ChS]= vijjatīti
[PTS] = vijjatīti
[Thai] = vijjatīti
[Kambodian] =

125 [BJTS] = vijjati + 1. Vijjatīti - machasaṃ, syā.
[ChS]= vijjatīti
[PTS] = vijjatīti
[Thai] = vijjatīti
[Kambodian] =

126 [BJTS] = saṃvattatīti + 1. Saṃvattantīti - machasaṃ, syā
[ChS]= saṃvattatīti
[PTS] = saṃvattatīti
[Thai] = saṃvattatīti
[Kambodian] =

127 [BJTS] = parihāyanti + 1. Parihāyantīti-machasaṃ, syā
[ChS]= Parihāyantīti
[PTS] = Parihāyantīti
[Thai] = Parihāyantīti
[Kambodian] =

128 [BJTS] = pavaḍḍhati + 2. Pavaḍḍhatīti-machasaṃ, syā
[ChS] = Pavaḍḍhatīti
[PTS] = Pavaḍḍhatīti
[Thai] = Pavaḍḍhatīti
[Kambodian] =

129 [BJTS] = yenevaṃ + 3. Yena - machasaṃ
[ChS]= yena + 1. yenevaṃ (Sī, Syā, Kaṃ, I)
[PTS] = yen'evaṃ
[Thai] = yenevaṃ
[Kambodian] =

130 [BJTS] = upapajjanti + 4. Upapajjantīti-machasaṃ
[ChS]= Uppajjantīti
[PTS] = Uppajjantīti
[Thai] = Upapajjantīti
[Kambodian] =

131 [BJTS] = yenevaṃ + 3. yena - machasaṃ
[ChS]= yena
[PTS] = yen'evaṃ
[Thai] = yenevaṃ
[Kambodian] =

132 [BJTS] = diṭṭhi hi + 1. Diṭṭhihissa - machasaṃ
[ChS]= diṭhi hissa + 2. diṭhi hi (Sī, Syā, Kaṃ, I)
[PTS] = diṭṭhi hi
[Thai] = diṭṭhi hi
[Kambodian] =

133 [BJTS] = paṭhiviyā
[ChS]= pathaviyā + 1. paṭhaviyā (Sī, Syaā, Kaṃ, I)
[PTS] = paṭhiviyā
[Thai] = paṭhiviyā
[Kambodian] =

[BJTS] = bījaṃ hi +2. Bījaṃ - sīmu. Bījaṃhissa - machasaṃ
[ChS]= bījaṃ hissa + 2. vījaṃ (Sī, Syā, Kaṃ, I)
[PTS] = bījaṃ+3. [Ph]. bijañhi
[Thai] = bījaṃ
[Kambodian] =

134 [BJTS] = bījaṃ hi +2. Bījaṃ - sīmu. Bījaṃhissa - machasaṃ
[ChS]= bījaṃ hissa + 2. vījaṃ (Sī, Syā, Kaṃ, I)
[PTS] = bījaṃ
[Thai] = bījaṃ
[Kambodian] =

135 [BJTS] = paṭhaviyā + 3. Paṭhavīyā - machasaṃ
[ChS]= paṭhaviyā
[PTS] = paṭhaviyā
[Thai] = paṭhaviyā
[Kambodian] =

136 [BJTS] = asecakattāyā + 4. Asecanakattāya - machasaṃ
[ChS]= Asecanakattāya
[PTS] = āsecanakattāya+4. [Ph]. see Th. 2, 59, Sutavibh. p. 271, and Mahāvastu, p. 528.
[Thai] = Asecanakattāya
[Kambodian] =

137 [BJTS] =vajjānīti + 1. Mahāsāvajjānīti - machasaṃ
[ChS]= sāvajjānīti + vajjānīti (Sī, Syā, Kaṃ)
[PTS] =
[Thai] =
[Kambodian] =

138 [BJTS] =khipaṃ +2. Khippaṃ uḍḍeyya - machasaṃ
[ChS]= khippaṃ + khipaṃ (Sī, Syā, Kaṃ, ī)
[PTS] =
[Thai] =
[Kambodian] =

139 [BJTS] =oḍḍeyya
[ChS]= uḍḍeya +oḍḍeya (Sī), ujjheya (Ka)
[PTS] =
[Thai] =
[Kambodian] =

140 [BJTS] = samādapeti
[ChS]= samādapeti + samādāpeti (?)
[PTS] =
[Thai] =
[Kambodian] =

141 [BJTS] = khāṇukaṇṭakādhānaṃ + 1. Khāṇukaṇṭhakaṭṭhānaṃ - machasaṃ. Khāṇukaṇṭhakadhānaṃ - aṭṭhakathā.
[ChS]= khāṇukaṇṭakaṭṭānaṃ + 1. khāṇkaṇḍakadhānaṃ (Sī, I)
[PTS] =
[Thai] =
[Kambodian] =

142 [BJTS] = milakkhesu
[ChS]= milakkhesu + 2. milakkhūsu (Ka)
[PTS] =
[Thai] =
[Kambodian] =

143 [BJTS] =dhatāmaṃ + 1. Dhatānaṃ - machasaṃ
[ChS]= dhātānaṃ + 1. dhatānaṃ(Sī, Syā, Kaṃ, I)
[PTS] =
[Thai] =
[Kambodian] =

144 [BJTS] =ye atthamaññāya + 2. Ye na atthamaññāya na dhammamaññāya dhammānudhammaṃ na paṭipajjanti. Sīmu [PST] should be [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

145 [BJTS] = saṃvejanīyesu + 3. Saṃvejaniyesu - machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

146 [BJTS] = samādhiṃ +4. Labhanti cittassa samādhiṃ sīmu.
[ChS]= samādhiṃ + 2. cittassa samādhiṃ (Sī)
[PTS] =
[Thai] =
[Kambodian] =

147 [BJTS] = cittassa + 5. Labhanti cittassekaggataṃ - syā machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

148 [BJTS] = ekaggaṃ
[ChS]= cittasekaggataṃ + 3. cittassekaggaṃ (Sī)
[PTS] =
[Thai] =
[Kambodian] =

149 [BJTS] =khāṇukaṇṭakādhānaṃ + 1. Khānukaṇaṭṭhāṃ - machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

150 [BJTS] = āraññakattaṃ + 1. Āraññikattaṃ - machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

151 [BJTS] = vinayadharattaṃ + 2. Vinayadharakattaṃ - syā. PTS
[ChS] =
[PTS] =
[Thai] =
[Kambodian] =

152 [BJTS] = accharāsaṅghātavaggo + * Jhānavaggo - PTS
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

153 [BJTS] = jhānaṃ + 3. Paṭhamajjhānaṃ - sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

154 [BJTS] = jhānaṃ + 4. Dutiyajjhānaṃ - sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

155 [BJTS] = jhānaṃ + 5. Tatiyajjhānaṃ - sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

156 [BJTS] = jhānaṃ + 6. Catutthajjhānaṃ - sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

157 [BJTS] = viriyaṃ + 1. Vīriyaṃ - machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

158 [BJTS] = viriyindriyaṃ + 2. vīriyindriyaṃ - machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

159 [BJTS] = viriyabalaṃ + 1. vīriyabalaṃ - machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

160 [BJTS] = anabhiratasaññaṃ + 1. Anabhiratisaññaṃ - machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

161 [BJTS] = viriyindriyaṃ + 2. Vīriyindriyaṃ - machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

162 [BJTS] = evameva kho + 1. Evameva-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

163 [BJTS] = vijjābhāgiyā + 2. Vijjābhāgiyāti-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

164 [BJTS] = gacchanti + + 3. Gacchantīti-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

165 [BJTS] = pahīyanti + 1. Pahīyantīti-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

166 [BJTS] = saṃvattati + 2. Saṃvattantīti-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

167 [BJTS] = kāyagatāya + 3. Kāyagatāsatiyā-sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

168 [BJTS] = hoti.+ 4. Hotīti-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

169 [BJTS] = saṃvattati + 3. Saṃvattatīti-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

170 [BJTS] = asāmantapaññatāya + 1. Asamatthapaññatāya-syā kaṃ-asamattapaññatāya, katthaci.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

171 [BJTS] =hāsupaññatāya + Hā sa paññatāya-machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

172 [BJTS] = suttasahassaṃ + 1. Vīmaṃsitabbaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

[PTS Vol A - 1] [\z A /] [\f I /]
[BJT Vol A - 1] [\z A /] [\w I /]
[PTS page 047]
[BJT page 096]

2. Dukanipāto
Paṭhamo paṇṇāsako
1. Vassūpanāyikāvaggo
Vajjasuttaṃ

2. 1. 1. 1.
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti bhadanteti te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Dvemāni bhikkhave vajjāni. Katamāni dve: diṭṭhadhammikañca vajjaṃ, samparāyikañca vajjaṃ. Katamañca bhikkhave diṭṭhadhammikaṃ vajjaṃ: idha bhikkhave ekacco passati coraṃ āgucāriṃ rājāno gahetvā vividhā kammakāraṇā kārente, kasāhipi tāḷente, vettehipi tāḷente, addhadaṇḍakehipi tāḷente, hatthampi chindante, pādampi chindante, hatthapādampi chindante, kaṇṇampi chindante, nāsampi chindante, kaṇṇanāsampi chindante, bilaṅgathālikampi kārente, saṅkhamuṇḍikampi kārente, rāhumukhampi kārente, jotimālikampi kārente, hatthapajjotikampi kārente, erakavattikampi kārente, [PTS page 048] cīrakavāsikampi kārente, eṇeyyakampi kārente, balisamaṃsikampi kārente, kahāpaṇakampi kārente, khārāpatacchikampi kārente, palighaparivattikampi kārente, palālapiṭṭhikampi kārente, tattenapi telena osiñcante, sunakhehipi khādāpente, jīvantampi sūle uttāsente, asināpi sīsaṃ chindante. Tassa evaṃ hoti: yathārūpānaṃ kho pāpakānaṃ kammānaṃ hetu coraṃ āgucāriṃ rājāno gahetvā vividhā kammakāraṇā kārenti, kasāhipi tāḷenti, vettehipi tāḷenti, addhadaṇḍakehipi tāḷenti, hatthampi chindanti, pādampi chandanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti, bilaṅgathālikampi kārenti, saṅkhamuṇḍikampi kārenti, rāhumukhampi kārenti, jotimālikampi kārenti, hatthapajjotikampi kārenti, erakavattikampi kārenti, cīrakavāsikampi kārenti, eṇeyyakampi kārenti, balisamaṃsikampi kārenti, kahāpaṇakampi kārenti, khārāpatacchikampi kārenti, palighaparivattikampi kārenti, palālapiṭṭhikampi kārenti, tattenapi telena osiñcanti, sunakhehipi khādāpenti, jīvantampi sūle uttāsenti, asināpi sīsaṃ chindanti. Ahaṃ ceva kho pana evarūpaṃ pāpaṃ kammaṃ kareyyaṃ, mampi rājāno gahetvā evarūpā vividhā kammakāraṇā kāreyyuṃ: kasāhipi tāḷeyyuṃ, vettehipi tāḷeyyuṃ addhadaṇḍakehipi tāḷeyyuṃ, hatthampi chindeyyuṃ, pādampi chindeyyuṃ, hatthāpādampi chindeyyuṃ, kaṇṇampi chindeyyuṃ, nāsampi chindeyyuṃ, kaṇṇanāsampi chindeyyuṃ, bilaṅgathālikampi kāreyyuṃ, saṅkhamuṇḍikampi kāreyyuṃ, rāhumukhampi kāreyyuṃ, jotimālikampi kāreyyuṃ, hatthapajjotikampi kāreyyuṃ, erakavattikampi kāreyyuṃ, cīrakavāsikampi kāreyyuṃ, eṇeyyakampi kāreyyuṃ, balisamaṃsikampi kāreyyuṃ, kahāpaṇakampi kāreyyuṃ, khārāpatacchikampi kāreyyuṃ, palighaparivattikampi kāreyyuṃ , palālapiṭṭhikampi kāreyyuṃ, tattenapi telena osiñceyyuṃ, sunakhehipi khādāpeyyuṃ, jīvantampi sūle uttāseyyuṃ, asināpi sīsaṃ chindeyyunti. So diṭṭhadhammikassa vajjassa bhīto na paresaṃ pābhataṃ palumpanno carati. Idaṃ vuccati bhikkhave diṭṭhadhammikaṃ vajjaṃ.

Katamañca bhikkhave samparāyikaṃ vajjaṃ: idha bhikkhave ekacco itipaṭisañcikkhati: kāyaduccaritassa kho pāpako vipāko abhisamparāyaṃ, vacīduccaritassa kho pāpako vipāko abhisamparāyaṃ, manoduccaritassa kho pāpako vipāko abhisamparāyaṃ. Ahaṃ ceva kho pana kāyena duccaritaṃ careyyaṃ, vācāya duccaritaṃ careyyaṃ, manasā duccaritaṃ careyyaṃ, kiñca taṃ, yāhaṃ na kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyanti. [PTS page 049] so samparāyikassa vajjassa bhīto kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti, vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti, manoduccaritaṃ pahāya manosucaritaṃ bhāveti, suddhaṃ attānaṃ pariharati. Idaṃ vuccati bhikkhave samparāyikaṃ vajjaṃ. Imāni kho bhikkhave dve vajjāni. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: diṭṭhadhammikassa vajjassa bhāyissāma, samparāyikassa vajjassa bhāyissāma. Vajjabhīruno bhavissāma vajjabhayadassāvinoti. Evaṃ hi vo bhikkhave sikkhitabbaṃ. Vajjabhīruno bhikkhave vajjabhayadassāvino etaṃ pāṭikaṅkhaṃ, yaṃ parimuccissati sabbavajjehīti.

[BJT page 098]
2. 1. 1. 2.
Padhānasuttaṃ

2. Dvemāni bhikkhave padhānāni durabhisambhavāni lokasmiṃ. Katamāni dve: yañca gihīnaṃ agāraṃ ajjhāvasataṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānuppadānatthaṃ padhānaṃ, yañca agārasmā anagāriyaṃ pabbajitānaṃ sabbūpadhipaṭinissaggatthaṃ1 padhānaṃ. Imāni kho bhikkhave dve padhānāni durabhisambhavāni lokasmiṃ. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ padhānānaṃ yadidaṃ sabbūpadhipaṭinissaggatthaṃ padhānaṃ. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: sabbūpadhipaṭinissaggatthaṃ padhānaṃ padahissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti.

2. 1. 1. 3.
Tapanīyasuttaṃ

3. Dveme bhikkhave dhammā tapanīyā. Katame dve: idha bhikkhave ekaccassa kāyaduccaritaṃ kataṃ hoti, akataṃ hoti kāyasucaritaṃ; vacīduccaritaṃ kataṃ hoti, akataṃ hoti vacīsucaritaṃ; manoduccaritaṃ kataṃ hoti, akataṃ hoti manosucaritaṃ; so kāyaduccaritaṃ me katanti tappati, akataṃ me kāyasucaritanti tappati, vacīduccaritaṃ me katanti tappati, akataṃ me vacīsucaritanti tappati; manoduccaritaṃ me katanti tappati, akataṃ me manosucaritanti tappati. Ime kho bhikkhave dve dhammā tapanīyāti.

2. 1. 1. 4.
Atapanīyasuttaṃ

4. Dveme bhikkhave dhammā atapanīyā. [PTS page 050] katame dve: idha bhikkhave ekaccassa kāyasucaritaṃ kataṃ hoti, akataṃ hoti kāyaduccaritaṃ; vacīsucaritaṃ kataṃ hoti, akataṃ hoti vacīduccaritaṃ; manosucaritaṃ kataṃ hoti, akataṃ hoti manoduccaritaṃ; so kāyasucaritaṃ me katanti na tappati, akataṃ me kāyaduccaritanti na tappati, vacīsucaritaṃ me katanti na tappati, akataṃ me vacīduccaritanti na tappati; manosucaritaṃ me katanti na tappati, akataṃ me manoduccaritanti na tappati. Ime kho bhikkhave dve dhammā atapanīyāti. —-

1. Sabbūpadhipaṭinissaggatthāya- aṭṭhakathā

[BJT page 100]
2. 1. 1. 5.
Upaññātasuttaṃ

5. Dvinnāhaṃ bhikkhave dhammānaṃ upaññāsiṃ: yā ca asantuṭṭhitā kusalesu dhammesu, yā ca appaṭivānitā padhānasmiṃ. Appaṭivāni sudāhaṃ bhikkhave padahāmi: kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu sarīre, upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisaviriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā viriyassa santhānaṃ1 bhavissatīti. Tassa mayhaṃ bhikkhave appamādādhigatā bodhi, appamādādhigato anuttaro yogakkhemo.

Tumhe cepi bhikkhave appaṭivānaṃ padaheyyātha: kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu sarīre, upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisaviriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā viriyassa santhānaṃ bhavissatīti. Tumhepi bhikkhave na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatha.

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: appaṭivānaṃ padahissāma, kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu sarīre, upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisaviriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā viriyassa santhānaṃ bhavissatīti. Evaṃ hi vo bhikkhave sikkhitabbanti.

2. 1. 1. 6.
Saññojanīya suttaṃ

6. Dveme bhikkhave dhammā. Katame dve. Yā ca saññojanīyesu dhammesu assādānupassitā, yā ca saññojanīyesu dhammesu nibbidānupassitā.

Saññojanīyesu bhikkhave dhammesu assādānupassī viharanto rāgaṃ nappajahati,2 [PTS page 051] dosaṃ nappajahati, mohaṃ nappajahati. Rāgaṃ appahāya dosaṃ appahāya mohaṃ appahāya na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccati dukkhasmāti vadāmi.

Saññojanīyesu bhikkhave dhammesu nibbidānupassī viharanto rāgaṃ pajahati, dosaṃ pajahati. Mohaṃ pajahati. Rāgaṃ pahāya dosaṃ pahāya mohaṃ pahāya parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmi. Ime kho bhikkhave dve dhammāti.

[BJT page 102]
2. 1. 1. 7.
Kaṇha suttaṃ

7. Dveme bhikkhave dhammā kaṇhā. Katame dve. Ahirikañca anottappañca. Ime kho bhikkhave dve dhammā kaṇhāti.

2. 1. 1. 8.
Sukkasuttaṃ

8. Dveme bhikkhave dhammā sukkā. Katame dve. Hiri ca ottappañca. Ime kho bhikkhave dve dhammā sukkāti.

2. 1. 1. 9.
Cariyāsuttaṃ

9. Dveme bhikkhave sukkā dhammā lokaṃ pālenti. Katame dve: hiri ca ottappañca. Ime kho bhikkhave dve sukkā dhammā lokaṃ na pāleyyuṃ, nayidha paññāyetha mātāti vā mātucchāti vā mātulānīti vā ācariyabhariyāti vā garūnaṃ dārāti vā, sambhedaṃ loko āgamissa, yathā ajeḷakā kukkuṭasūkarā sonasigālā. Yasmā ca kho bhikkhave ime dve sukkā dhammā lokaṃ pālenti, tasmā paññāyati3 mātāti vā mātucchāti vā mātulānīti vā ācariyabhariyāti vā garūnaṃ dārāti vāti.

2. 1. 1. 10.
Vassūpanāyikāsuttaṃ

10. Dvemā bhikkhave vassūpanāyikā. Katamā dve. Purimikā ca pacchimikā ca. Imā kho bhikkhave dve vassūpanāyikāti.

Vassūpanāyikāvaggo paṭhamo

Tassuddānaṃ:

[PTS page 052]

vajjā padhānā dve tapanīyā
Upaññātena pañcamaṃ saññojanañca kaṇhañca
Sukkaṃ cariyā vassūpanāyikena vaggo4

[BJT page 104]
2. Adhikaraṇavaggo
2. 1. 2. 1.
(Sāvatthinidānaṃ)

Dvemāni bhikkhave balāni. Katamāni dve: paṭisaṅkhānabalañca, bhāvanābalañca. Katamañca bhikkhave paṭisaṅkhānabalaṃ. Idha bhikkhave ekacco iti paṭisañcikkhati: kāyaduccaritassa kho pāpako vipāko diṭṭhe ceva5 dhamme abhisamparāyañca, vacīduccaritassa pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañca, manoduccaritassa pāpako vipāko diṭṭhe ceva6 dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti. Vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti, manoduccaritaṃ pahāya manosucaritaṃ bhāveti. Suddhaṃ attānaṃ pariharati. Idaṃ vuccati bhikkhave paṭisaṅkhānabalaṃ. Katamañca bhikkhave bhāvanābalaṃ tatra bhikkhave yamidaṃ7 bhāvanābalaṃ. Sekhametaṃ8 balaṃ. Sekhaṃ hi so bhikkhave balaṃ āgamma rāgaṃ pajahati, dosaṃ pajahati, mohaṃ pajahati, rāgaṃ pahāya dosaṃ pahāya mohaṃ pahāya yaṃ akusalaṃ, taṃ na karoti.9 Yaṃ pāpaṃ. Taṃ na sevati. Idaṃ vuccati bhikkhave bhāvanābalaṃ. Imāni kho bhikkhave dve balānīti.

2. 1. 2. 2
Dvemāni bhikkhave balāni. Katamāni dve. Paṭisaṅkhānabalañca, bhāvanābalañca. Katamañca bhikkhave paṭisaṅkhānabalaṃ: idha bhikkhave ekacco iti paṭisañcikkhati: kāyaduccaritassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañca, vacīduccaritassa pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañca, manoduccaritassa pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti. Vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti, manoduccaritaṃ pahāya manosucaritaṃ bhāveti. Suddhaṃ attānaṃ pariharati. Idaṃ vuccati bhikkhave paṭisaṅkhānabalaṃ. Katamañca bhikkhave bhāvanābalaṃ: idha bhikkhave [PTS page 053] bhikkhu satisambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Viriyasambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Pītisambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Passaddhisambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Samādhisambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Idaṃ vuccati bhikkhave bhāvanābalaṃ imāni kho bhikkhave dve balānīti.

[BJT page 106]

2. 1. 2. 3.
Dvemāni bhikkhave balāni. Katamāni dve, paṭisaṅkhānabalañca, bhāvanābalañca. Katamañca bhikkhave paṭisaṅkhānabalaṃ: idha bhikkhave ekacco iti paṭisañcikkhati: kāyaduccaritassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañca, vacīduccaritassa pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañca, manoduccaritassa pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti. Vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti, manoduccaritaṃ pahāya manosucaritaṃ bhāveti. Suddhaṃ attānaṃ pariharati. Idaṃ vuccati bhikkhave paṭisaṅkhānabalaṃ. Katamañca bhikkhave bhāvanābalaṃ: idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ10 upasampajja viharati. Vitakkavicārānaṃ vupasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti, tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati bhikkhave bhāvanābalaṃ. Imāni kho bhikkhave dve balānīti.

2. 1. 2. 4.
14. Dvemā bhikkhave tathāgatassa dhammadesanā. Katamā dve: saṅkhittena ca, vitthārena ca. Imā kho bhikkhave deva tathāgatassa dhammadesanāti.

2. 1. 2. 5.
15. Yasmiṃ bhikkhave adhikaraṇe āpanno11 ca bhikkhu codako ca bhikkhu na sādhukaṃ attanāva attānaṃ paccavekkhati12, tasmetaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ, [PTS page 054] dīghattāya kharattāya vāḷattāya saṃvattissati, bhikkhū ca na phāsukaṃ13 viharissantīti.14 Yasmiṃ ca kho bhikkhave adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati,15 tasmetaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ, na dīghattāya kharattāya vāḷattāya saṃvattissati, bhikkhū ca phāsukaṃ16 viharissantīti:

[BJT page 108]

Kathañca bhikkhave āpanno bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati: idha bhikkhave āpanno bhikkhu iti paṭisañcikkhati, ahaṃ kho akusalaṃ āpanno kañcideva desaṃ kāyena. Taṃ maṃ17 so bhikkhu addasa akusalaṃ āpajjamānaṃ kañcideva desaṃ kāyena. No ce ahaṃ akusalaṃ āpajjeyyaṃ kañcideva desaṃ kāyena, na maṃ so bhikkhu passeyya akusalaṃ āpajjamānaṃ kañcideva desaṃ kāyena. Yasmā ca kho ahaṃ akusalaṃ āpanno kañcideva desaṃ kāyena, tasmā maṃ so bhikkhu addasa akusalaṃ āpajjamānaṃ kañcideva desaṃ kāyena. Disvā ca pana maṃ so bhikkhu akusalaṃ āpajjamānaṃ kañcideva desaṃ kāyena anattamano ahosi. Anattamano samāno anattamanavacanaṃ maṃ so bhikkhu avaca. Anattamanavacanāhaṃ tena bhikkhunā vutto samāno anattamano ahosiṃ. Anattamano samāno paresaṃ ārocesiṃ. Iti mameva tattha accayo accagamā suṅkadāyakaṃva bhaṇḍasminti. Evaṃ kho bhikkhave āpanno bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati.

Katañca bhikkhave codako bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati: idha bhikkhave codako bhikkhu iti paṭisañcikkhati, ayaṃ kho bhikkhu akusalaṃ āpanno kañcideva desaṃ kāyena. Tāhaṃ18 imaṃ bhikkhuṃ addasaṃ akusalaṃ āpajjamānaṃ kañcideva desaṃ kāyena. No ce ayaṃ bhikkhu akusalaṃ āpajjeyya kañcideva desaṃ kāyena, nāhaṃ imaṃ bhikkhuṃ passeyyaṃ akusalaṃ āpajjamānaṃ kañcideva [PTS page 055] desaṃ kāyena. Yasmā ca kho ayaṃ bhikkhu akusalaṃ āpanno kañcideva desaṃ kāyena, tasmā ahaṃ imaṃ bhikkhuṃ addasaṃ akusalaṃ āpajjamānaṃ kañcideva desaṃ kāyena. Disvā ca panāhaṃ imaṃ bhikkhuṃ akusalaṃ āpajjamānaṃ kañcideva desaṃ kāyena anattamano ahosiṃ. Anattamano samāno anattamanavacanāhaṃ imaṃ bhikkhuṃ avacaṃ. Anattamanavacanāyaṃ bhikkhu mayā vutto samāno anattamano ahosi. Anattamano samāno paresaṃ ārocesi. Iti mameva tattha accayo accagamā suṅkadāyakaṃva19 bhaṇḍasminti. Evaṃ kho bhikkhave codako bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati.

Yasmiṃ bhikkhave adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu na sādhukaṃ attanāva attānaṃ paccavekkhati, tasmetaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ, dīghattāya kharattāya vāḷattāya saṃvattissati, bhikkhū ca na phāsukaṃ viharissantīti. Yasmiṃ kho bhikkhave adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati, tasmetaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ, na dīghattāya kharattāya vāḷattāya saṃvattissati, bhikkhū va phāsukaṃ viharissantīti.

[BJT page 110]
2. 1. 2. 6.
16. Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca: ko nu kho bho gotama hetu, ko paccayo, yena midhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantīti ?

(Bhagavā:)
Adhammacariyā20 visamacariyā hetu kho brāhmaṇa evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantīti.

(Brāhmaṇo:)
Ko pana bho gotama hetu, ko paccayā yenamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti ?

(Bhagavā:)
Dhammacariyā samacariyā hetu kho brāhmaṇa [PTS page 056] evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.

(Brāhmaṇo:)
Abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, 'cakkhumanto rūpāni dakkhinti'ti,21 evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

2. 1. 2. 7.
17. Atha kho jāṇussoṇī brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so jāṇussoṇī brāhmaṇo bhagavantaṃ etadavoca: ko nu kho bho gotama hetu, ko paccayo, yena midhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantīti ?

(Bhagavā:)
Katattā ca brāhmaṇa akatattā ca evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantīti.

(Brāhmaṇo:)
Ko pana bho gotama hetu, ko paccayo, yena midhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.

[BJT page 112]

(Bhagavā:)
Katattā ca brāhmaṇa akatattā ca evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.

(Brāhmaṇo:)
Na kho ahaṃ imassa bhoto gotamassa saṃkhittena bhāsitassa vitthārena atthaṃ22 avibhattassa vitthārena atthaṃ ājānāmi. Sādhu me bhavaṃ gotamo tathā dhammaṃ desetu, yathā ahaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājāneyyanti.

Tena hi brāhmaṇa suṇāhi, sādhukaṃ manasi karohi, bhāsissāmīti. [PTS page 057] evambhoti kho jāṇussoṇī brāhmaṇo bhagavato paccassosi: bhagavā etadavoca:

Idha brāhmaṇa ekaccassa kāyaduccaritaṃ kataṃ hoti, akataṃ hoti kāyasucaritaṃ. Vacīduccaritaṃ kataṃ hoti, akataṃ hoti vacīsucaritaṃ. Manoduccaritaṃ kataṃ hoti, akataṃ hoti manosucaritaṃ. Evaṃ kho brāhmaṇa katattā ca akatattā ca evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.

Idha pana brāhmaṇa ekaccassa kāyasucaritaṃ kataṃ hoti, akataṃ hoti kāyaduccaritaṃ. Vacīsucaritaṃ kataṃ hoti, akataṃ hoti vacīduccaritaṃ. Manosucaritaṃ kataṃ hoti, akataṃ hoti manoduccaritaṃ. Evaṃ kho brāhmaṇa katattā ca akatattā ca evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.

(Brāhmaṇo:)
Abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya' andhakāre vā telapajjotaṃ dhāreyya, 'cakkhumanto rūpāni dakkhinti'ti,23 evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

2. 1. 2. 8.
18. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca:

Ekaṃsenāhaṃ ānanda akaraṇīyaṃ vadāmi kāyaduccaritaṃ vacīduccaritaṃ manoduccaritanti.

[BJT page 114]

(Ānando:)
Yamidaṃ bhante bhagavato ekaṃsena akaraṇīyaṃ akkhātaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Tasmiṃ akaraṇīye kayiramāne ko ādīnavo pāṭikaṅkhoti.

(Bhagavā:)
Yamidaṃ ānanda mayā ekaṃsena akaraṇīyaṃ akkhātaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Tasmiṃ akaraṇīye kayiramāne ayaṃ ādīnavo pāṭikaṅkho:

Attāpi attānaṃ upavadati, anuvicca viññū garahanti, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Yamidaṃ ānanda mayā ekaṃsena akaraṇīyaṃ akkhātaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Tasmiṃ akaraṇīye kayiramāne ayaṃ ādīnavo pāṭikaṅkho:

Ekaṃ senāhaṃ ānanda [PTS page 058] karaṇīyaṃ vadāmi kāyasucaritaṃ vacīsucaritaṃ manosucaritanti.

(Ānando:)
Yamidaṃ bhante bhagavatā ekaṃsena karaṇīyaṃ akkhātaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ. Tasmiṃ karaṇīye kayiramāne ko ānisaṃso pāṭikaṅkhoti. ?

(Bhagavā:)
Yamidaṃ ānanda mayā ekaṃsena karaṇīyaṃ akkhātaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ. Tasmiṃ karaṇīye kayiramāne ayaṃ ānisaṃso pāṭikaṅkho:

Attāpi attānaṃ na upavadati, anuvicca viññū pasaṃsanti, kalyāṇo kittisaddo abbhuggacchati, asammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.

Yamidaṃ ānanda mayā ekaṃsena karaṇīyaṃ akkhātaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ. Tasmiṃ karaṇīye kayiramāne ayaṃ ānisaṃso pāṭikaṅkhoti.

2. 1. 2. 9.
19. Akusalaṃ bhikkhave pajahatha. Sakkā bhikkhave akusalaṃ pajahituṃ. No ce taṃ24 bhikkhave sakkā abhavissa akusalaṃ pajahituṃ, nāhaṃ evaṃ vadeyyaṃ „akusalaṃ bhikkhave pajahathā“ti. Yasmā ca kho bhikkhave sakkā akusalaṃ pajahituṃ, tasmāhaṃ evaṃ vadāmi „akusalaṃ bhikkhave pajahathā“ti. Akusalaṃ ca hidaṃ bhikkhave pahīnaṃ ahitāya dukkhāya saṃvatteyya, nāhaṃ evaṃ vadeyyaṃ „akusalaṃ bhikkhave pajahathā“ti. Yasmā ca kho bhikkhave akusalaṃ pahīnaṃ hitāya sukhāya saṃvattati, tasmāhaṃ evaṃ vadāmi „akusalaṃ bhikkhave pajahathā“ti.

[BJT page 116]
Kusalaṃ bhikkhave bhāvetha. Sakkā bhikkhave kusalaṃ bhāvetuṃ. No ce taṃ25 bhikkhave sakkā abhavissa kusalaṃ bhāvetuṃ, nāhaṃ evaṃ vadeyyaṃ „kusalaṃ bhikkhave bhāvethā“ti. Yasmā ca kho bhikkhave sakkā kusalaṃ bhāvetuṃ, tasmāhaṃ evaṃ vadāmi „kusalaṃ bhikkhave bhāvethā“ti. Kusalaṃ ca hidaṃ bhikkhave bhāvitaṃ ahitāya dukkhāya saṃvatteyya, nāhaṃ evaṃ vadeyyaṃ „kusalaṃ bhikkhave bhāvethā“ti. Yasmā ca kho bhikkhave kusalaṃ bhāvitaṃ hitāya sukhāya saṃvattati, tasmāhaṃ evaṃ vadāmi „kusalaṃ bhikkhave bhāvethā“ti.

2. 1. 2. 10.
20. Dve me bhikkhave dhammā saddhammassa sammosāya antaradhānāya saṃvantanti. Katame dve ? Dunnikkhittañca padabyañjanaṃ, attho ca dunnīto. [PTS page 059] dunnikkhittassa bhikkhave padabyañjanassa atthopi dunnayo hoti. Ime kho bhikkhave dve dhammā saddhammassa sammosāya antaradhānāya saṃvattantīti.

Dve me bhikkhave dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvantanti. Katame dve ? Sunikkhittañca padabyañjanaṃ, attho ca sunīto. Sunikkhittassa bhikkhave padabyañjanassa atthopi sunayo hoti. Ime kho bhikkhave dve dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantīti.

Adhikaraṇavaggo dutiyo

3. Bālavaggo
2. 1. 3. 1.
(Sāvatthinidānaṃ:)

21. Dveme bhikkhave bālā. Katame dve ? Yo ca accayaṃ accayato na passati, yo ca accayaṃ desentassa yathādhammaṃ na patigaṇhāti.26 Ime kho bhikkhave dve bālāti.

Dveme bhikkhave paṇḍitā. Katame dve ? Yo ca accayaṃ accayato passati, yo ca accayaṃ desentassa yathādhammaṃ patigaṇhāti.27 Ime kho bhikkhave dve paṇḍitāti.

2. 1. 3. 2.
22. Dveme bhikkhave tathāgataṃ abbhācikkhanti. Katame dve ? Duṭṭho vā dosantaro, saddho vā duggahitena. Ime kho bhikkhave dve tathāgataṃ abbhācikkhantīti.

[BJT page 118]

2. 1. 3. 3.
23. Dveme bhikkhave tathāgataṃ abbhācikkhanti. Katame dve ? Yo ca abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, yo ca bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti. Ime kho bhikkhave dve tathāgataṃ abbhācikkhantīti.

Dveme bhikkhave tathāgataṃ nābbhācikkhanti. Katame dve ? [PTS page 060] yo ca abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti, yo ca bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti. Ime kho bhikkhave dve tathāgataṃ nābbhācikkhantīti.

2. 1. 3. 4.
24. Dveme bhikkhave tathāgataṃ abbhācikkhanti. Katame dve ? Yo ca neyyatthaṃ suttantaṃ nītattho suttantoti dīpeti, yo ca nītatthaṃ suttantaṃ neyyattho suttantoti. Dīpeti. Ime kho bhikkhave dve tathāgataṃ abbhācikkhantīti.

2. 1. 3. 5.
Dveme bhikkhave tathāgataṃ nābbhācikkhanti. Katame dve ? Yo ca neyyatthaṃ suttantaṃ neyyattho suttantoti dīpeti, yo ca nītatthaṃ suttantaṃ nītattho suttantoti dīpeti. Ime kho bhikkhave dve tathāgataṃ nābbhācikkhantīti.

2. 1. 3. 6.
26. Paṭicchannakammantassa bhikkhave dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā: nirayo vā tiracchānayoni vāti.

Appaṭicchannakammantassa bhikkhave dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā: devā vā manussā vāti.

2. 1. 3. 7.
27. Micchādiṭṭhikassa bhikkhave dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā: nirayo vā tiracchānayoni vāti.

[BJT page 120]

2. 1. 3. 8.
28. Sammādiṭṭhikassa bhikkhave dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā. Devā vā manussā vāti.

2. 1. 3. 9.
29. Dussīlassa bhikkhave dve paṭiggāhā: nirayo vā tiracchānayoni vāti.28
Sīlavato bhikkhave dve paṭiggāhā: devā vā manussā vāti.

2. 1. 3. 10.
30. Dvāhaṃ bhikkhave atthavase sampassamāno araññe vanapatthāni29 pantāni senāsanāni paṭisevāmi. Katame dve? Attano ca diṭṭhadhamma sukhavihāraṃ sampassamāno, [PTS page 061] pacchimañca janataṃ anukampamāno. Ime kho ahaṃ bhikkhave dve atthavase sampassamāno araññe vanapatthāni pantāni senāsanāni paṭisevāmīti.

2. 1. 3. 11.
31. Dveme bhikkhave dhammā vijjābhāgiyā. Katame dve ? Samatho ca vipassanā ca. Samatho bhikkhave bhāvito kamatthamanubhoti ? Cittaṃ bhāvīyati. Cittaṃ bhāvitaṃ kamatthamanubhoti?30 Yo rāgo, so pahīyati. Vipassanā bhikkhave bhāvito kamatthamanubhoti? Paññā bhāvīyati. Paññā bhāvitā kamatthamanubhoti? Yā avijjā, sā pahīyati, rāgupakkiliṭṭhaṃ vā bhikkhave cittaṃ na vimuccati. Avijjupakkiliṭṭhā vā paññā na bhāvīyati. Iti kho bhikkhave rāgavirāgā cetovimutti, avijjāvirāgā paññāvimuttīti.

Bālavaggo tatiyo

4. Samacittavaggo

2. 1. 4. 1.
(Sāvatthinidānaṃ:)

32. Asappurisabhūmiñca vo bhikkhave desissāmi31 sappurisabhūmiñca. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti. Evambhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca.

Katamā ca bhikkhave asappurisabhūmi ? Asappuriso bhikkhave akataññū hoti akatavedī. Asabbhihetaṃ bhikkhave upaññātaṃ yadidaṃ akataññutā akataveditā. Kevalā esā bhikkhave asappurisabhūmi yadidaṃ akataññutā akataveditā.

[BJT page 122]

Katamā ca bhikkhave sappurisabhūmi ? Sappuriso ca kho bhikkhave kataññū hoti katavedī. Sabbhihetaṃ bhikkhave upaññātaṃ yadidaṃ kataññutā kataveditā. Kevalā esā bhikkhave sappurisabhūmi yadidaṃ kataññutā kataveditāti.

2. 1. 4. 2.
33. Dvinnāhaṃ bhikkhave na suppatikāraṃ vadāmi,32 mātucca pitucca.33 Ekena bhikkhave aṃsena mātaraṃ parihareyya. [PTS page 062] ekena aṃsena pitaraṃ parihareyya vassasatāyuko vassasatajīvī. So ca nesaṃ ucchādanaparimaddana nahāpanasambāhanena, tepi tattheva muttakarīsaṃ cajeyyuṃ, natveva bhikkhave mātāpitunnaṃ kataṃ vā hoti, patikataṃ34 vā.

Imissā ca bhikkhave mahāpaṭhaviyā pahūtasattaratanāya35 mātāpitaro issarādhipacce rajje patiṭṭhāpeyya, natveva bhikkhave mātāpitunnaṃ kataṃ vā hoti, patikataṃ36 vā. Taṃ kissa hetu: bahukārā bhikkhave mātāpitaro puttānaṃ āpādakā posakā, imassa lokassa dassetāro.

Yo ca kho bhikkhave mātāpitaro assaddhe saddhāsampadāya samādapeti, niveseti, patiṭṭhāpeti, dussīle sīlasampadāya samādapeti. Niveseti, patiṭṭhāpeti, maccharī cāgasampadāya samādapeti, niveseti, patiṭṭhāpeti, duppaññe paññāsampadāya samādapeti, niveseti. Patiṭṭhāpeti, ettāvatā kho bhikkhave mātāpitunnaṃ katañca hoti patikatañca atikatañcāti.37

2. 1. 4. 3.
34. Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca: kiṃvādī bhavaṃ gotamo kimakkhāyīti ?

(Bhagavā:)
Kiriyavādī cāhaṃ brāhmaṇa akiriyavādī cāti.

(Brāhmaṇo:)
Yathākathaṃ pana bhavaṃ gotamo kiriyavādī ca akiriyavādī cāti ?

(Bhagavā:)
Akiriyaṃ kho ahaṃ brāhmaṇa vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa, anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi. Kiriyañca kho ahaṃ brāhmaṇa vadāmi kāyasucaritassa vacīsucaritassa manosucaritassa, anekavihitānaṃ kusalānaṃ dhammānaṃ kiriyaṃ vadāmi. Evaṃ kho ahaṃ brāhmaṇa kiriyavādī ca akiriyavādī cāti.

[BJT page 124]
(Brāhmaṇo:)
Abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, 'cakkhumanto rūpāni dakkhinti'ti,38 evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

2. 1. 4. 4.
35. Atha anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. [PTS page 063]
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho anāthapiṇḍiko gahapati bhagavantaṃ etadavoca: kati nu kho bhante loke dakkhiṇeyyā? Kattha ca dānaṃ dātabbanti ?

Dve kho gahapati loke dakkhiṇeyyā sekho ca asekho ca. Ime kho gahapati dve loke dakkhiṇeyyā. Ettha ca dānaṃ dātabbanti. , Idamavoca bhagavā. Idaṃ vatvā39 sugato athāparaṃ etadavoca satthā:

Sekho asekho ca imasmiṃ loke
Āhuṇeyyā yajamānānaṃ honti,
Te ujjubhūtā kāyena vācāya uda cetasā
Khettaṃ taṃ yajamānānaṃ ettha dinnaṃ mahapphalanti.

2. 1. 4. 5.
36. Evaṃ me sutaṃ; ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tatra kho āyasmā sāriputto bhikkhū āmantesi, āvuso bhikkhavoti.40 Āvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

Ajjhattasaññojanañca āvuso puggalaṃ desissāmi bahiddhāsaññojanañca. Taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti. Evamāvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

Katamo cāvuso ajjhattasaññojano puggalo ? Idhāvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. So kāyassa bhedā parammaraṇā aññataraṃ devanikāyaṃ upapajjati. So tato cuto āgāmī hoti āgantā itthattaṃ. Ayaṃ vuccatāvuso ajjhattasaññojano puggalo āgāmī āgantā itthattaṃ.

[BJT page 126]
[PTS page 064]

katamo cāvuso bahiddhāsaññojano puggalo ? Idhāvuso bhikkhu sīlavā hoti. Pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu. So aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati. So kāyassa bhedā parammaraṇā aññataraṃ devanikāyaṃ upapajjati so tato cuto anāgāmī hoti anāgantā itthattaṃ ayaṃ vuccatāvuso bahiddhāsaññojano puggalo anāgāmī41 anāgantā itthattaṃ.

Puna ca paraṃ āvuso bhikkhu sīlavā hoti. Pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu. So kāmānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti. So bhavānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti. So taṇhakkhayāya42 paṭipanno hoti. So lobhakkhayāya paṭipanno hoti. So kāyassa bhedā parammaraṇā aññataraṃ devanikāyaṃ upapajjati. So tato cuto anāgāmī hoti anāgantā itthattaṃ. Ayaṃ vuccatāvuso bahiddhāsaññojano puggalo anāgāmī anāgantā itthattanti.

Atha kho sambahulā samacittā devatā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā devatā bhagavantaṃ etadavocuṃ:

Eso bhante āyasmā sāriputto pubbārāme migāramātupāsāde bhikkhūnaṃ ajjhattasaññojanañca puggalaṃ deseti, bahiddhāsaññojanañca. Haṭṭhā bhante parisā sādhu bhante bhagavā yenāyasmā sāriputto tenupasaṅkamatu, anukampaṃ upādāyāti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho bhagavā seyyathāpi nāma balavā puriso sammiñjitaṃ43 vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva jetavane antarahito pubbārāme migāramātupāsāde āyasmato sāriputtassa pamukhe pāturahosi. Nisīdi bhagavā paññatte āsane. Āyasmāpi kho sāriputto bhagavantaṃ [PTS page 065] abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā etadavoca:

[BJT page 128]

Idha sāriputta sambahulā samacittā devatā yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho sāriputta tā devatā maṃ etadavocuṃ:

Eso bhante āyasmā sāriputto pubbārāme migāramātupāsāde bhikkhūnaṃ ajjhattasaññojanañca puggalaṃ deseti, bahiddhāsaññojanañca. „ Haṭṭhā bhante parisā sādhu bhante bhagavā yenāyasmā sāriputto tenupasaṅkamatu, anukampaṃ upādāyā“ti. Tā kho pana sāriputta devatā dasapi hutvā vīsampi44 hutvā tiṃsampi hutvā cattārīsampi hutvā paññāsampi hutvā saṭṭhimpi hutvā āraggakoṭinittuddanamattepi45 tiṭṭhanti, na ca aññamaññaṃ vyābādhentīti.

Siyā kho46 pana te sāriputta evamassa. Tattha nūna tāsaṃ devatānaṃ tathā cittaṃ bhāvitaṃ yena tā devatā dasapi hutvā vīsampi47 hutvā tiṃsampi hutvā cattārīsampi hutvā paññāsampi hutvā saṭṭhimpi hutvā āraggakoṭinittuddanamattepi48 tiṭṭhantī na ca aññamaññaṃ vyābādhenti.

Na kho panetaṃ sāriputta evaṃ daṭṭhabbaṃ, idheva sāriputta tāsaṃ devatānaṃ tathā cittaṃ bhāvitaṃ yena tā devatā dasapi vīsampi49 hutvā tiṃsampi hutvā cattārīsampi hutvā paññāsampi hutvā saṭṭhimpi hutvā āraggakoṭinittuddana50 mattepi tiṭṭhanti na ca aññamaññaṃ vyābādhentīti.

Tasmātiha sāriputta evaṃ sikkhitabbaṃ: santindriyā bhavissāma santamānasāti. Evaṃ hi vo sāriputta sikkhitabbaṃ. Santindriyānaṃ hi vo sāriputta santamānasānaṃ santaṃ yeva kāyakammaṃ bhavissati santaṃ vacīkammaṃ santaṃ manokammaṃ, santaṃyeva upahāraṃ upaharissāma sabrahmacārīsūti. Evaṃ hi vo sāriputta sikkhitabbaṃ.

Anassuṃ kho sāriputta aññatitthiyā paribbājakā ye imaṃ dhammapariyāyaṃ na assosunti.

2. 1. 4. 6.
37. Ekaṃ samayaṃ51 āyasmā mahākaccāno varaṇāyaṃ viharati kaddamadahatīre. [PTS page 066] atha kho ārāmadaṇḍo brāhmaṇo yenāyasmā mahākaccāno tenupasaṅkami. Upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ52 vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho ārāmadaṇḍo brāhmaṇo āyasmantaṃ mahākaccānaṃ etadavoca:

Ko nu kho bho kaccāna, hetu ko paccayo yena khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatikāpi gahapatikehi vivadantīti ?

[BJT page 130]

(Mahākaccāno:)
Kāmarāgavinivesavinibandha53 paligedhapariyuṭṭhānajjhosānahetu kho brāhmaṇa, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatikāpi gahapatikehi vivadantīti.

(Ārāmadaṇḍo:)
Ko pana bho kaccāna, hetu ko paccayo yena samaṇāpi samaṇehi vivadantīti ?

(Mahākaccāno:)
Diṭṭhirāgavinivesavinibandha54 paligedhapariyuṭṭhānajjhosānahetu kho brāhmaṇa, samaṇāpi samaṇehi vivadantīti.

(Ārāmadaṇḍo:)
Atthi pana bho kaccāna, koci lokasmiṃ yo imaṃ ceva kāmarāgavinivesavinibandhapaligedhapariyuṭṭānajjhosānaṃ samatikkanto, imaṃ ca diṭṭhirāgavinivesa552vinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkantoti ?

(Mahākaccāno:)
Atthi brāhmaṇa lokasmiṃ yo imañceva kāmarāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkanto. Imañcadiṭṭhirāgavinivesa56vinibandhapaligedha pariyuṭṭhānajjhosānaṃ samatikkantoti.

(Ārāmadaṇḍo:)
Ko pana so bho kaccāna lokasmiṃ yo imañceva kāmarāgavinivesavinibandha paligedhapariyuṭṭhānajjhosānaṃ samatikkanto, imañca diṭṭhirāgavinivesavinibandhapaligedha pariyuṭṭhānajjhosānaṃ samatikkantoti ?

(Mahākaccāno:)
Atthi brāhmaṇa, puratthimesu janapadesu sāvatthi nāma nagaraṃ. Tattha so bhagavā etarahi viharati arahaṃ sammāsambuddho. So hi brāhmaṇa, bhagavā imañceva kāmarāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ [PTS page 067] samatikkanto, imañca diṭṭhirāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkantoti.

Evaṃ vutte ārāmadaṇḍo brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇaṃ jāṇumaṇḍalaṃ puthuviyaṃ57 nihantvā yena bhagavā tenañjaliṃ paṇāmetvā tikkhattuṃ udānaṃ udānesi: namo tassa bhagavato arahato sammā sambuddhassa, namo tassa bhagavato arahato sammā sambuddhassa, namo tassa bhagavato arahato sammā sambuddhassa, yo hi so bhagavā imañceva kāmarāga58 vinivesa vinibandhapaligedha pariyuṭṭhānajjhosānaṃ samatikkanto, imañca diṭṭhirāga59 vinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkantoti.

[BJT page 132]

Abhikkantaṃ bho kaccāna abhikkantaṃ bho kaccāna seyyathāpi bho kaccāna nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti,60 evamevaṃ bhotā kaccānena anekapariyāyena dhammo pakāsito. Esāhaṃ bho kaccāna taṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

2. 1. 4. 7.
38. Ekaṃ samayaṃ āyasmā mahākaccāno madhurāyaṃ viharati gundāvane. Atha kho kaṇḍarāyaṇo61 brāhmaṇo yenāyasmā mahākaccāno tenupasaṅkami. Upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kaṇḍarāyaṇo62 brāhmaṇo āyasmantaṃ mahākaccānaṃ etadavoca:

Sutaṃ metaṃ bho kaccāna, na samaṇo kaccāno brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo anuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetīti, tayidaṃ bho kaccāna, tatheva, nahi bhavaṃ kaccāno brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo anuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Tayidaṃ bho kaccāna na sampannamevāti.

Atthi brāhmaṇa, tena bhagavatā jānatā passatā arahatā [PTS page 068] sammāsambuddhena vuddhabhūmī ca akkhātā, daharabhūmī ca. Vuddho cepi brāhmaṇa hoti āsītiko vā nāvutiko vā vassasatiko vā jātiyā, so ca kāme paribhuñjati, kāmamajjhāvasati, kāmapariḷāhena pariḍayhati, kāmavitakkehi khajjati, kāmapariyesanāya ussukko. Atha kho so bālo63 tveva saṅkhaṃ gacchati. Daharo cepi brāhmaṇa, hoti yuvā susukālakeso bhadrena yobbanena samannāgato paṭhamena vayasā. So ca na kāme paribhuñjati, na kāmamajjhāvasati, na kāmapariḷāhena pariḍayhati, na kāmavitakkehi khajjati, na kāmapariyesanāya ussukko. Atha kho so paṇḍito therotveva saṅkhaṃ gacchatīti. Evaṃ vutte kaṇḍarāyaṇo brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā daharānaṃ sudaṃ bhikkhūnaṃ pāde sirasā vandati: vuddhā bhavanto vuddhabhūmiyaṃ ṭhitā, daharā mayaṃ daharabhūmiyaṃ ṭhitāti.

Abhikkantaṃ bho kaccāna abhikkantaṃ bho kaccāna, seyyathāpi bho kaccāna nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya' andhakāre vā telapajjotaṃ dhāreyya, 'cakkhumanto rūpāni dakkhinti' ti, evameva bhotā kaccānena anekapariyāyena dhammo pakāsito. Esāhaṃ bho kaccāna taṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca. Upāsakaṃ maṃ bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

[BJT page 134]

2. 1. 4. 8.
(Sāvatthinidānaṃ:)

39. Yasmiṃ bhikkhave samaye corā balavanto honti, rājāno tasmiṃ samaye dubbalā honti. Tasmiṃ bhikkhave samaye rañño na phāsu hoti atiyātuṃ vā nīyātuṃ vā paccantime vā janapade anusaññātuṃ. Brāhmaṇagahapatikānampi tasmiṃ samaye na phāsu hoti atiyātuṃ vā nīyātuṃ vā bāhirāni vā kammantāni paṭivekkhituṃ. Evameva kho bhikkhave yasmiṃ samaye pāpabhikkhū balavanto honti, pesalā bhikkhū tasmiṃ samaye dubbalā honti. Tasmiṃ bhikkhave samaye pesalā bhikkhū tuṇhībhūtā tuṇhībhūtā saṅghamajjhe saṃkasāyantī64 paccantime vā janapade bhajanti. Tayidaṃ bhikkhave hoti bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ.

[PTS page 069] yasmiṃ bhikkhave samaye rājāno balavanto honti, corā tasmiṃ samaye dubbalā honti. Tasmiṃ bhikkhave samaye rañño phāsu hoti atiyātuṃ vā nīyātuṃ vā paccantime vā janapade anusaññātuṃ. Brāhmaṇagahapatikānampi tasmiṃ samaye phāsu hoti atiyātuṃ vā nīyātuṃ vā bāhirāni vā kammantāni paṭivekkhituṃ. Evameva kho bhikkhave yasmiṃ samaye pesalā bhikkhū balavanto honti, pāpabhikkhū tasmiṃ samaye dubbalā honti. Tasmiṃ bhikkhave samaye pāpabhikkhū tuṇhībhūtā tuṇhībhūtā saṅghamajjhe saṃkasāyanti, yena vā pana tena papatanti.65 Tayidaṃ bhikkhave hoti bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānanti.

2. 1. 4. 9.
40. Dvinnāhaṃ bhikkhave micchāpaṭipattiṃ na vaṇṇemi, gihissa vā pabbajitassa vā. Gihī vā bhikkhave pabbajito vā micchāpaṭipanno micchāpaṭipattādhikaraṇahetu nārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.

Dvinnāhaṃ bhikkhave sammāpaṭipattiṃ vaṇṇemi, gihissa vā pabbajitassa vā. Gihī vā bhikkhave pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṃ dhammaṃ kusalanti.

2. 1. 4. 10.
41. Ye te bhikkhave bhikkhū duggahitehi suttantehi byañjanapatirūpakehi atthañca dhammañca paṭibāhanti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ saddhammaṃ antaradhāpenti.

[BJT page 136]

Ye te bhikkhave bhikkhū suggahitehi suttantehi byañjanapatirūpakehi atthañca dhammañca anulomenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ saddhammaṃ ṭhapentīti.

Samacittavaggo catuttho

[PTS page 070]

5. Parisavaggo
2. 1. 5. 1.
(Sāvatthinidānaṃ:)

42. Dvemā bhikkhave parisā. Katamā dve: uttānā ca parisā gambhīrā ca parisā.

Katamā ca bhikkhave uttānā parisā: idha bhikkhave yassaṃ parisāyaṃ bhikkhū uddhatā honti unnalā capalā mukharā vikiṇṇavācā muṭṭhassatī asampajānā asamāhitā vibbhantacittā pākatindriyā. Ayaṃ vuccati bhikkhave uttānā parisā.

Katamā ca bhikkhave gambhīrā parisā: idha bhikkhave yassaṃ parisāyaṃ bhikkhū anuddhatā honti anunnalā acapalā amukharā avikiṇṇavācā upaṭṭhitasatī sampajānā samāhitā ekagga cittā saṃvutindriyā. Ayaṃ vuccati bhikkhave gambhīrā parisā. Imā kho bhikkhave dve parisā: etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ gambhīrā parisāti.

2. 1. 5. 2.
43. Dvemā bhikkhave parisā. Katamā dve: vaggā ca parisā, samaggā ca parisā.

Katamā ca bhikkhave vaggā parisā: idha bhikkhave yassaṃ parisāyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti. Ayaṃ vuccati bhikkhave vaggā parisā.

Katamā ca bhikkhave samaggā parisā: idha bhikkhave yassaṃ parisāyaṃ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti. Ayaṃ vuccati bhikkhave samaggā parisā. Imā kho bhikkhave dve parisā: etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ samaggā parisāti.

[BJT page 138]

2. 1. 5. 3.
44. Dvemā bhikkhave parisā. Katamā dve: anaggavatī ca parisā, aggavatī ca parisā.
[PTS page 071] katamā ca bhikkhave anaggavatī parisā: idha bhikkhave yassaṃ parisāyaṃ therā bhikkhū bāhulikā66 honti sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā, na viriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati. Sāpi hoti bāhulikā67 sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṃ vuccati bhikkhave anaggavatī parisā.

Katamā ca bhikkhave aggavatī parisā: idha bhikkhave yassaṃ parisāyaṃ therā bhikkhū na bāhulikā honti na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā viriyaṃ ārabhanti, appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati. Sā pi hoti na bāhulikā na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā, viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṃ vuccati bhikkhave aggavatī parisā. Imā kho bhikkhave dve parisā. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ aggavatī parisāti.

2. 1. 5. 4.
45. Dvemā bhikkhave parisā katamā dve: anariyā ca parisā, ariyā ca parisā.

Katamā ca bhikkhave anariyā parisā: idha bhikkhave yassaṃ parisāyaṃ bhikkhū idaṃ dukkhanti yathābhūtaṃ nappajānanti, ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānanti, ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānanti, ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānanti, ayaṃ vuccati bhikkhave anariyā parisā.

[BJT page 140]

Katamā ca bhikkhave ariyā parisā: idha bhikkhave yassaṃ parisāyaṃ bhikkhū idaṃ dukkhanti yathābhūtaṃ pajānanti, ayaṃ dukkhasamudayoti yathābhūtaṃ [PTS page 072] pajānanti, ayaṃ dukkhanirodhoti yathābhūtaṃ pajānanti, ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānanti. Ayaṃ vuccati bhikkhave ariyā parisā. Imā kho bhikkhave dve parisā. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ ariyā parisāti.

2. 1. 5. 5.
46. Dvemā bhikkhave parisā. Katamā dve: parisakasaṭo68 ca parisamaṇḍo ca.

Katamo ca bhikkhave parisakasaṭo: idha bhikkhave yassaṃ parisāyaṃ bhikkhū chandāgatiṃ gacchanti. Dosāgatiṃ gacchanti, mohāgatiṃ gacchanti, bhayāgatiṃ gacchanti, ayaṃ vuccati bhikkhave parisakasaṭo.

Katamo ca bhikkhave parisamaṇḍo: idha bhikkhave yassaṃ parisāyaṃ bhikkhū na chandāgatiṃ gacchanti, na dosāgatiṃ gacchanti, na mohāgatiṃ gacchanti, na bhayāgatiṃ gacchanti, ayaṃ vuccati bhikkhave parisamaṇḍo. Imā kho bhikkhave dve parisā: etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ parisamaṇḍoti.

2. 1. 5. 6.
47. Dvemā bhikkhave parisā. Katamā dve: okkācitavinītā69 parisā no paṭipucchāvinītā, paṭipucchāvinītā parisā no okkācitavinītā.

Katamā ca bhikkhave okkācitavinītā parisā no paṭipucchāvinītā: idha bhikkhave yassaṃ parisāyaṃ bhikkhū ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatā70 paṭisaññuttā. Tesu bhaññamānesu na sussūsanti na sotaṃ odahanti, na aññācittaṃ upaṭṭhapenti, na ca te dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññanti. Ye pana te suttantā kavikatā71 kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā. Tesu bhaññamānesu sussūsanti, sotaṃ odahanti, aññācittaṃ upaṭṭhapenti, te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññanti. Te taṃ dhammaṃ pariyāpuṇitvā na ceva aññamaññaṃ paṭipucchanti, paṭivicaranti72 [PTS page 073] idaṃ kathaṃ imassa kvatthoti ?. Te avivaṭañceva na vivaranti, anuttānīkatañca no uttānī karonti. Anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti.73 Ayaṃ vuccati bhikkhave okkācitavinītā parisā no paṭipucchāvinītā.

[BJT page 142]

Katamā ca bhikkhave paṭipucchāvinītā parisā no okkācitavinītā: idha bhikkhave yassaṃ parisāyaṃ bhikkhū ye te suttantā, kavikatā kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā, tesu bhaññamānesu na sussūsanti, na sotaṃ odahanti. Na aññā cittaṃ upaṭṭhapenti, na ca te dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññanti. Ye pana te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatāpaṭisaññuttā, tesu bhaññamānesu sussūsanti, sotaṃ odahanti, aññā cittaṃ upaṭṭhapenti, te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññanti. Te taṃ dhammaṃ pariyāpuṇitvā aññamaññaṃ paṭipucchanti, paṭivicaranti, idaṃ kathaṃ? Imassa kvatthoti74, te avivaṭañceva vivaranti ? Anuttānīkatañca uttānīkaronti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti. Ayaṃ vuccati bhikkhave paṭipucchāvinītā parisā no okkācitavinītā, imā kho bhikkhave dve parisā etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ paṭipucchāvinītā parisā no okkācitavinītāti.

2. 1. 5. 7.
48. Dvemā bhikkhave parisā. Katamā dve: āmisagaru parisā no saddhammagaru, saddhammagaru parisā no āmisagaru.

Katamā ca bhikkhave āmisagaru parisā no saddhammagaru: idha bhikkhave yassaṃ parisāyaṃ bhikkhū gihīnaṃ odātavasanānaṃ sammukhā aññamaññassa vaṇṇaṃ bhāsanti, asuko bhikkhu ubhatobhāgavimutto, asuko paññāvimutto, [PTS page 074] asuko kāyasakkhi, asuko diṭṭhappatto, asuko saddhāvimutto, asuko dhammānusārī, asuko saddhānusārī asuko sīlavā kalyāṇadhammo, asuko dussīlo pāpadhammoti. Te tena lābhaṃ labhanti. Te taṃ lābhaṃ labhitvā gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti. Ayaṃ vuccati bhikkhave āmisagaru parisā no saddhammagaru.

[BJT page 144]

Katamā ca bhikkhave saddhammagaru parisā no āmisagaru: idha bhikkhave yassaṃ parisāyaṃ bhikkhū gihīnaṃ odātavasanānaṃ sammukhā75 na aññamaññassa vaṇṇaṃ bhāsanti, asuko bhikkhu ubhatobhāgavimutto, asuko paññāvimutto, asuko kāyasakkhi, asuko diṭṭhappatto, asuko saddhāvimutto, asuko dhammānusārī, asuko saddhānusārī, asuko sīlavā kalyāṇadhammo, asuko dussīlo pāpadhammoti. Te tena lābhaṃ labhanti. Taṃ lābhampi labhitvā agathitā amucchitā anajjhopannā ādīnavadassāvino nissaraṇapaññā paribhuñjanti. Ayaṃ vuccati bhikkhave saddhammagaru parisā no āmisagaru. Imā kho bhikkhave dve parisā. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ saddhammagaru parisā no āmisagarūti.

2. 1. 5. 8.
29. Dvemā bhikkhave parisā katamā dve: visamā ca parisā, samā ca parisā.

Katamā ca bhikkhave visamā parisā: idha bhikkhave yassaṃ parisāyaṃ adhammakammāni pavattanti, dhammakammāni nappavattanti. Avinayakammāni pavattanti, vinayakammāni nappavattanti. Adhammakammāni dippanti, dhammakammāni na dippanti. Avinayakammāni dippanti, vinayakammāni na dippanti. Ayaṃ vuccati bhikkhave visamā parisā.76 Visamattā bhikkhave parisāya adhammakammāni pavattanti, dhammakammāni nappavattanti. [PTS page 075] avinayakammāni pavattanti, vinayakammāni nappavattanti. Adhammakammāni dippanti, dhammakammāni na dippanti. Avinayakammāni dippanti, vinayakammāni na dippanti.

Katamā ca bhikkhave samā parisā: idha bhikkhave yassaṃ parisāyaṃ dhammakammāni pavattanti, adhammakammāni nappavattanti. Vinayakammāni pavattanti, avinayakammāni nappavattanti. Dhammakammāni dippanti, adhammakammāni na dippanti. Vinayakammāni dippanti, avinayakammāni na dippanti ayaṃ vuccati bhikkhave samā parisā77. Samattā bhikkhave parisāya dhammakammāni pavattanti, adhammakammāni nappavattanti. Vinayakammāni pavattanti, avinayakammāni nappavattanti. Dhammakammāni dippanti, adhammakammāni na dippanti. Vinayakammāni dippanti, avinayakammāni na dippanti. Imā kho bhikkhave dve parisā. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ samā parisāti.

2. 1. 5. 9.
50. Dvemā bhikkhave parisā. Katamā dve, adhammikā ca parisā, dhammikā ca parisā.

Katamā ca bhikkhave adhammikā parisā. Idha bhikkhave yassaṃ parisāyaṃ adhammakammāni pavattanti. Dhammakammāni nappavattanti, avinayakammāni pavattanti, vinayakammāni nappavattanti, adhammakammāni dippanti, dhammakammāni na dippanti, avinayakammāni dippanti, vinayakammāni na dippanti. Ayaṃ vuccati bhikkhave adhammikā parisā. Adhammikattā bhikkhave parisāya adhammakammāni pavattanti, dhammakammāni nappavattanti. Avinayakammāni pavattanti, vinayakammāni nappavattanti. Adhammakammāni dippanti, dhammakammāni na dippanti. Avinayakammāni dippanti, vinayakammāni na dippanti.

Katamā ca bhikkhave dhammikā ca parisā. Idha bhikkhave yassaṃ parisāyaṃ dhammakammāni pavattanti, adhammakammāni nappavattanti. Vinayakammāni pavattanti, avinayakammāni nappavattanti. Dhammakammāni dippanti, adhammakammāni na dippanti. Vinayakammāni dippanti, avinayakammāni na dippanti. Ayaṃ vuccati bhikkhave dhammikā parisā. Dhammikattā bhikkhave parisāya dhammakammāni pavattanti, adhammakammāni nappavattanti. Vinayakammāni pavattanti, avinayakammāni nappavattanti. Dhammakammāni dippanti, adhammakammāni na dippanti. Vinayakammāni dippanti, avinayakammāni na dippanti. Imā kho bhikkhave dve parisā. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ dhammikā parisāti.

[BJT page 146]

2. 1. 5. 10.
51. Dvemā bhikkhave parisā. Katamā dve: adhammavādinī ca parisā, dhammavādinī ca parisā.

Katamā ca bhikkhave adhammavādinī parisā: idha bhikkhave yassaṃ parisāyaṃ bhikkhū adhikaraṇaṃ ādiyanti dhammikaṃ vā adhammikaṃ vā. Te taṃ adhikaraṇaṃ ādiyitvā na ceva aññamaññaṃ saññāpentī, na ca saññattiṃ upagacchanti, na ca nijjhāpenti, na ca nijjhattiṃ upagacchanti. Te asaññattibalā anijjhattibalā appaṭinissaggamantino [PTS page 076] tameva adhikaraṇaṃ thāmasā parāmassa78 abhinivissa voharanti, idameva saccaṃ moghamaññanti. Ayaṃ vuccati bhikkhave adhammavādinī parisā.

Katamā ca bhikkhave dhammavādinī parisā: idha bhikkhave yassaṃ parisāyaṃ bhikkhū adhikaraṇaṃ ādiyanti, dhammikaṃ vā adhammikaṃ vā. Te taṃ adhikaraṇaṃ ādiyitvā aññamaññaṃ saññāpenti ceva saññattiñca upagacchanti, nijjhāpenti ceva nijjhattiñca upagacchanti. Te saññattibalā nijjhattibalā paṭinissaggamantino na tameva adhikaraṇaṃ thāmasā parāmassa79 abhinivissa voharanti, idameva saccaṃ moghamaññanti. Ayaṃ vuccati bhikkhave dhammavādinī parisā. Imā kho bhikkhave dve parisā. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ dhammavādinī parisāti.

Parisavaggo pañcamo.

Tatruddānaṃ:
Uttānā vaggā aggavatī ariyā kasaṭo ca pañcamo,
Okkācitāmisañceva visamā adhammā dhammiyena cāti.

Paṭhamo paṇṇāsako samatto.


Dutiyo paṇṇāsako
6. Puggalavaggo

2. 2. 6. 1.
(Sāvatthinidānaṃ:)

1. Dveme bhikkhave puggalā loke uppajjamānā uppajjanti bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ.

[PTS page 077] katame dve: tathāgato ca arahaṃ sammāsambuddho, rājā ca cakkavattī. Ime kho bhikkhave dve puggalā loke uppajjamānā uppajjanti bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānanti.

[BJT page 148]

2. Dveme bhikkhave puggalā loke uppajjamānā uppajjanti acchariyamanussā katame dve: tathāgato ca arahaṃ sammāsambuddho rājā ca cakkavattī. Ime kho bhikkhave dve puggalā loke uppajjamānā uppajjanti acchariyamanussāti.

2. 2. 6. 3.
3. Dvinnaṃ bhikkhave puggalānaṃ kālakiriyā bahuno janassa ānutappā80 hoti. Katamesaṃ dvinnaṃ: tathāgatassa812 arahato sammāsambuddhassa, rañño cakkavattissa. Imesaṃ kho bhikkhave dvinnaṃ puggalānaṃ kālakiriyā bahuno janassa ānutappā hoti.82

2. 2. 6. 4.
4. Dveme bhikkhave thūpārahā. Katame dve: tathāgato ca arahaṃ sammāsambuddho, rājā ca cakkavattī. Ime kho bhikkhave dve thūpārahāti.

2. 2. 6. 5.
5. Dveme bhikkhave buddhā. Katame dve: tathāgato ca arahaṃ sammā sambuddho paccekabuddho ca. Ime kho bhikkhave dve buddhāti.

2. 2. 6. 6.
6. Dveme bhikkhave asaniyā phalantiyā na santasanti. Katame dve: bhikkhu ca khīṇāsavo, hatthājānīyo ca. Ime kho bhikkhave dve asaniyā phalantiyā na santasantīti.

2. 2. 6. 7.
7. Dveme bhikkhave asaniyā phalantiyā na santasanti. Katame dve: bhikkhu ca khīṇāsavo, assājāniyo ca. Ime kho bhikkhave dve asaniyā phalantiyā na santasantīti.

2. 2. 6. 8.
8. Dveme bhikkhave asaniyā phalantiyā na santasanti. Katame dve: bhikkhu ca khīṇāsavo, sīho ca migarājā. Ime kho bhikkhave dve asaniyā phalantiyā na santasantīti.

[BJT page 150]

2. 2. 6. 9.
9. Dveme bhikkhave atthavase sampassamānā kimpurisā mānusiṃ vācaṃ na bhāsanti. Katame dve: mā ca musā bhaṇimhā83, mā ca paraṃ abhūtena abbhācikkhamhāti. Ime kho bhikkhave dve atthavase sampassamānā kimpurisā mānusiṃ vācaṃ na bhāsantīti.
[PTS page 078]
2. 2. 6. 10.
10. Dvinnaṃ bhikkhave84 dhammānaṃ atitto appaṭivāno mātugāmo kālaṃ karoti. Katamesaṃ dvinnaṃ: methunadhammasamāpattiyā85 ca, vijāyanassa ca. Imesaṃ kho bhikkhave dvinnaṃ dhammānaṃ atitto appaṭivāno mātugāmo kālaṃ karotīti.

2. 2. 6. 11.
11. Asantasannivāsaṃ ca vo bhikkhave desissāmi86 santasannivāsañca. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca.

Kathañca bhikkhave asantasannivāso hoti: kathañca asanto sannivasanti:

Idha bhikkhave therassa bhikkhuno evaṃ hoti: theropi maṃ na vadeyya, majjhimopi maṃ na vadeyya, navopi maṃ na vadeyya, therampahaṃ87 na vadeyyaṃ. Majjhimampahaṃ na vadeyyaṃ, navampahaṃ88 na vadeyyaṃ, thero cepi maṃ vadeyya, ahitānukampī maṃ vadeyya, no hitānukampī, noti naṃ vadeyyaṃ, viheseyyampi89 naṃ, passampissa na paṭikareyyaṃ. Majjhimo cepi maṃ vadeyya, navo cepi maṃ vadeyya, ahitānukampī maṃ vadeyya; no hitānukampī. Noti naṃ vadeyyaṃ, viheseyyampi naṃ, passampissa na paṭikareyyaṃ. Majjhimassapi bhikkhuno evaṃ hoti: theropi maṃ na vadeyya, majjhimopi maṃ na vadeyya, navopi maṃ na vadeyya, therampahaṃ na vadeyyaṃ. Majjhimampahaṃ na vadeyyaṃ, navampahaṃ906 na vadeyyaṃ, thero cepi maṃ vadeyya, ahitānukampī maṃ vadeyya, no hitānukampī, noti naṃ vadeyyaṃ, viheseyyampi naṃ, passampissa na paṭikareyyaṃ. Majjhimo cepi maṃ vadeyya, navo cepi maṃ vadeyya, ahitānukampī maṃ vadeyya; no hitānukampī. Noti naṃ vadeyyaṃ, viheseyyampi naṃ, passampissa na paṭikareyyaṃ. Navassapi bhikkhuno evaṃ hoti: theropi maṃ na vadeyya, majjhimopi maṃ na vadeyya, navopi maṃ na vadeyya, therampahaṃ na vadeyyaṃ. Majjhimampahaṃ na vadeyyaṃ, navampahaṃ na vadeyyaṃ, thero cepi maṃ vadeyya, ahitānukampī maṃ vadeyya, no hitānukampī, noti naṃ vadeyyaṃ, viheseyyampi naṃ, [PTS page 079] passampissa na paṭikareyyaṃ. Majjhimo cepi maṃ vadeyya, navo cepi maṃ vadeyya, ahitānukampī maṃ vadeyya; no hitānukampī. Noti naṃ vadeyyaṃ, viheseyyampi917 naṃ; passampissa na paṭikareyyaṃ. Evaṃ kho bhikkhave asantasannivāso hoti. Evaṃ ca asanto sannivasanti.


1. Bhaṇimha-machasaṃ. Syā. Sī 1. [PTS 2.] Dvinnaṃ dhammānaṃ bhikkhave-machasaṃ. 3. Methūnasamāpattiyā ca-machasaṃ. 4. Desessāmi-machasaṃ. Syā, [PTS.] 5. Therampāhaṃ-machasaṃ, syā. 6. Navampāhaṃ-syā. Machasaṃ. 7. Viheṭheyyaṃ-machasaṃ.

[BJT page 152]
Kathañca bhikkhave santasannivāso hoti: kathañca santo sannivasanti:

Idha bhikkhave therassa bhikkhuno evaṃ hoti: theropi maṃ vadeyya, majjhimopi maṃ vadeyya, navopi maṃ vadeyya, therampahaṃ vadeyyaṃ. Majjhimampahaṃ vadeyyaṃ, navampahaṃ vadeyyaṃ, thero cepi maṃ vadeyya, hitānukampī maṃ vadeyya, no ahitānukampī, sādhūti naṃ vadeyyaṃ, na naṃ viheseyyaṃ passampissa paṭikareyyaṃ. Majjhimo cepi maṃ vadeyya, navo cepi maṃ vadeyya, hitānukampī maṃ vadeyya; no ahitānukampī, sādhūti naṃ vadeyyaṃ, na naṃ viheseyyaṃ, passampissa paṭikareyyaṃ. Majjhimassapi bhikkhuno evaṃ hoti: theropi maṃ vadeyya, majjhimopi maṃ vadeyya, navopi maṃ vadeyya, therampahaṃ vadeyyaṃ. Majjhimampahaṃ vadeyyaṃ, navampahaṃ vadeyyaṃ, thero cepi maṃ vadeyya, hitānukampī maṃ vadeyya, no ahitānukampī, sādhūti naṃ vadeyyaṃ, na naṃ viheseyyaṃ passampissa paṭikareyyaṃ. Majjhimo cepi maṃ vadeyya, navo cepi maṃ vadeyya, hitānukampī maṃ vadeyya; no ahitānukampī, sādhūti naṃ vadeyyaṃ, na naṃ viheseyyaṃ, passampissa paṭikareyyaṃ. Navassapi bhikkhuno evaṃ hoti: theropi maṃ na vadeyya, majjhimopi maṃ na vadeyya, navopi maṃ vadeyya, therampahaṃ vadeyyaṃ. Majjhimampahaṃ vadeyyaṃ, navampahaṃ vadeyyaṃ, thero cepi maṃ vadeyya, hitānukampī maṃ vadeyya, no ahitānukampī, sādhūti naṃ vadeyyaṃ, na naṃ viheseyyaṃ passampissa paṭikareyyaṃ. Majjhimo cepi maṃ vadeyya, navo cepi maṃ vadeyya, hitānukampī maṃ vadeyya; no ahitānukampī sādhūti naṃ vadeyyaṃ, na naṃ viheseyyaṃ, passampissa paṭikareyyaṃ. Evaṃ kho bhikkhave santasannivāso hoti. Evaṃ ca92 santo sannivasantīti.

2. 2. 6. 12.
12. Yasmiṃ bhikkhave adhikaraṇe ubhato vacīsaṃsāro diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi ajjhattaṃ [PTS page 080] na avupasantaṃ93 hoti. Tasmetaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ: dīghattāya kharattāya vāḷattāya saṃvattissati, bhikkhū ca na phāsuṃ viharissanti.

2. 2. 6. 13.
13. Yasmiñca kho bhikkhave adhikaraṇe ubhato vacīsaṃsāro diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi ajjhattaṃ avupasantaṃ hoti. Tasmetaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ: na dīghattāya kharattāya vāḷattāya saṃvattissati. Bhikkhū ca phāsuṃ viharissantīti.

Puggala vaggo chaṭṭho


1. Evaṃ-machasaṃ. Evaṃ kho - syā. 2. Na suvūpasannaṃ-sī 1. Sīmu.

[BJT page 154]
7. Sukhavaggo
2. 2. 7. 1.
(Sāvatthinidānaṃ:)

14. Dvemāni bhikkhave sukhāni. Katamāni dve: gihīsukhañca, pabbajjāsukhañca,94 imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ pabbajjāsukhanti.

2. 2. 7. 2.
15. Dvemāni bhikkhave sukhāni. Katamāni dve: kāmasukhañca, nekkhammasukhañca. Imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nekkhammasukhanti.

2. 2. 7. 3.
16. Dvemāni bhikkhave sukhāni. Katamāni dve: upadhisukhañca95, nirupadhisukhañca. Imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nirupadhisukhanti.

2. 2. 7. 4.
17. Dvemāni bhikkhave sukhāni. Katamāni dve: [PTS page 081] sāsavañca sukhaṃ anāsavañca sukhaṃ96, imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ anāsavaṃ sukhanti.

2. 2. 7. 5.
18. Dvemāni bhikkhave sukhāni. Katamāni dve: sāmisañca sukhaṃ, nirāmisañca sukhaṃ. Imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nirāmisaṃ sukhanti.

2. 2. 7. 6.
19. Dvemāni bhikkhave sukhāni. Katamāni dve: ariyasukhañca, anariyasukhañca, imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ ariyasukhanti.

[BJT page 156]

2. 2. 7. 7.
20. Dvemāni bhikkhave sukhāni. Katamāni dve: kāyikañca sukhaṃ cetasikañca sukhaṃ. Imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ cetasikaṃ sukhanti.

2. 2. 7. 8.
21. Dvemāni bhikkhave sukhāni. Katamāni dve: sappītikañca sukhaṃ nippītikañca sukhaṃ. Imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nippītikaṃ sukhanti.

2. 2. 7. 9.
22. Dvemāni bhikkhave sukhāni. Katamāni dve: sātasukhañca upekkhāsukhañca. Imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ upekkhāsukhanti.

2. 2. 7. 10.
23. Dvemāni bhikkhave sukhāni. Katamāni dve: samādhisukhañca asamādhisukhañca. Imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ samādhisukhanti.

2. 2. 7. 11.
24. Dvemāni bhikkhave sukhāni. Katamāni dve: sappītikārammaṇañca sukhaṃ nippītikārammaṇañca sukhaṃ. [PTS page 082] imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nippītikārammaṇaṃ sukhanti.

2. 2. 7. 12.
25. Dvemāni bhikkhave sukhāni. Katamāni dve: sātārammaṇañca sukhaṃ upekkhārammaṇañca sukhaṃ. Imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ upekkhārammaṇaṃ sukhanti.

2. 2. 7. 13.
26. Dvemāni bhikkhave sukhāni. Katamāni dve: rūpārammaṇañca sukhaṃ arūpārammaṇañca sukhaṃ. Imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ arūpārammaṇaṃ sukhanti.

Vaggo sattamo

[BJT page 158]

8. Sanimittavaggo
2. 2. 8. 1.
(Sāvatthinidānaṃ:)

27. Sanimittā bhikkhave uppajjanti pāpakā akusalā dhammā, no animittā. Tasseva nimittassa pahānā evaṃ te pāpakā akusalā dhammā na honti.97

2. 2. 8. 2.
28. Sanidānā bhikkhave uppajjanti pāpakā akusalā dhammā, no anidānā. Tasseva nidānassa pahānā evaṃ te pāpakā akusalā dhammā na honti.

2. 2. 8. 3.
29. Sahetukā bhikkhave uppajjanti pāpakā akusalā dhammā, no ahetukā. Tasseva hetussa pahānā evaṃ te pāpakā akusalā dhammā na honti.

2. 2. 8. 4.
30. Sappaccayā bhikkhave uppajjanti pāpakā akusalā dhammā, no appaccayā. Tasseva paccayassa pahānā evaṃ te pāpakā akusalā dhammā na honti.

2. 2. 8. 5.
31. [PTS page 083] sarūpā bhikkhave uppajjanti pāpakā akusalā dhammā, no arūpā. Tasseva rūpassa pahānā evaṃ te pāpakā akusalā dhammā na honti.

2. 2. 8. 6.
32. Savedanā bhikkhave uppajjanti pāpakā akusalā dhammā, no avedanā. Tassāyeva vedanāya pahānā evaṃ te pāpakā akusalā dhammā na honti.

2. 2. 8. 7.
33. Sasaññā bhikkhave uppajjanti pāpakā akusalā dhammā, no asaññā. Tassāyeva saññāya pahānā evaṃ te pāpakā akusalā dhammā na honti.

2. 2. 8. 8.
34. Sasaṅkhārā bhikkhave uppajjanti pāpakā akusalā dhammā, no asaṅkhārā. Tesaṃ yeva saṅkhārānaṃ pahānā evaṃ te pāpakā akusalā dhammā na honti.

[BJT page 160]

2. 2. 8. 9.
35. Saviññāṇā bhikkhave uppajjanti pāpakā akusalā dhammā, no aviññāṇā. Tasseva viññāṇassa pahānā evaṃ te pāpakā akusalā dhammā na honti.

2. 2. 8. 10.
36. Saṅkhatārammaṇā bhikkhave uppajjanti pāpakā akusalā dhammā, no asaṅkhatārammaṇā. Tasseva saṅkhatassa pahānā evaṃ te pāpakā akusalā dhammā na hontīti.

Vaggo aṭṭhamo

9. Dhammavaggo

2. 2. 9. 1.
(Sāvatthinidānaṃ:)

37. Dveme bhikkhave dhammā. Katame dve. Cetovimutti ca paññāvimutti ca. Ime kho bhikkhave dve dhammāti.

2. 2. 9. 2.
38. Dveme bhikkhave dhammā. Katame dve. Paggaho ca avikkhepo ca. Ime kho bhikkhave dve dhammāti.

2. 2. 9. 3.
39. Dveme bhikkhave dhammā. Katame dve. Nāmaṃ ca rūpaṃ ca. Ime kho bhikkhave dve dhammāti.

2. 2. 9. 4.
40. Dveme bhikkhave dhammā. Katame dve. Vijjā ca vimutti ca. Ime kho bhikkhave dve dhammāti.

2. 2. 9. 5.
41. Dveme bhikkhave dhammā. Katame dve. Bhavadiṭṭhi ca vibhavadiṭṭhi ca. Ime kho bhikkhave dve dhammāti.

[BJT page 162]

2. 2. 9. 6.
42. Dveme bhikkhave dhammā. Katame dve. Ahirikañca anottappañca. Ime kho bhikkhave dve dhammāti.

2. 2. 9. 7.
43. Dveme bhikkhave dhammā. Katame dve. Hiri ca ottappañca. Ime kho bhikkhave dve dhammāti.

2. 2. 9. 8.
44. Dveme bhikkhave dhammā. Katame dve. Dovacassatā ca pāpamittatā ca. Ime kho bhikkhave dve dhammāti.

2. 2. 9. 9.
45. Dveme bhikkhave dhammā. Katame dve. Sovacassatā ca kalyāṇamittatā ca. Ime kho bhikkhave dve dhammāti.

2. 2. 9. 10.
46. [PTS page 084] dveme bhikkhave dhammā. Katame dve. Dhātukusalatā ca manasikārakusalatā ca. Ime kho bhikkhave dve dhammāti.

2. 2. 9. 11.
47. Dveme bhikkhave dhammā. Katame dve. Āpattikusalatā ca āpattiuṭṭhānakusalatā ca. Ime kho bhikkhave dve dhammāti.

Vaggo navamo

10. Bālavaggo
(Sāvatthinidānaṃ:)

2. 2. 10. 1.
48. Dveme bhikkhave bālā. Katame dve: yo ca anāgataṃ bhāraṃ vahati, yo ca āgataṃ bhāraṃ na vahati. Ime kho bhikkhave dve bālāti.

2. 2. 10. 2.
49. Dveme bhikkhave paṇḍitā. Katame dve: yo ca āgataṃ bhāraṃ vahati, yo ca anāgataṃ bhāraṃ na vahati. Ime kho bhikkhave dve paṇḍitāti.

[BJT page 164]

2. 2. 10. 3.
50. Dveme bhikkhave bālā. Katame dve: yo ca akappiye kappiyasaññī, yo ca kappiye akappiyasaññī. Ime kho bhikkhave dve bālāti.

2. 2. 10. 4.
51. Dveme bhikkhave paṇḍitā. Katame dve: yo ca akappiye akappiyasaññī yo ca kappiye kappiyasaññī. Ime kho bhikkhave dve paṇḍitāti.

2. 2. 10. 5.
52. Dveme bhikkhave bālā. Katame dve: yo ca anāpattiyā āpattisaññī, yo ca āpattiyā anāpattisaññī. Ime kho bhikkhave dve bālāti.

2. 2. 10. 6.
53. Dveme bhikkhave paṇḍitā. Katame dve: yo ca anāpattiyā anāpattisaññī, yo ca āpattiyā āpattisaññī. Ime kho bhikkhave dve paṇḍitāti.

2. 2. 10. 7.
54. [PTS page 085] dveme bhikkhave bālā. Katame dve: yo ca adhamme dhammasaññī, yo ca dhamme adhammasaññī. Ime kho bhikkhave dve bālāti.

2. 2. 10. 8.
55. Dveme bhikkhave paṇḍitā. Katame dve: yo ca adhamme adhammasaññī, yo ca dhamme dhammasaññī. Ime kho bhikkhave dve paṇḍitāti.

2. 2. 10. 9.
56. Dveme bhikkhave bālā. Katame dve: yo ca avinaye vinayasaññī, yo ca vinaye avinayasaññī. Ime kho bhikkhave dve paṇḍitāti.

2. 2. 10. 10.
57. Dveme bhikkhave paṇḍitā. Katame dve: yo ca avinaye avinayasaññī, yo ca vinaye vinayasaññī. Ime kho bhikkhave dve paṇḍitāti.

[BJT page 166]

2. 2. 10. 11.
58. Dvinnaṃ bhikkhave āsavā vaḍḍhanti. Katamesaṃ dvinnaṃ: yo ca na kukkuccāyitabbaṃ kukkuccāyati, yo ca kukkuccāyitabbaṃ na kukkuccāyati. Imesaṃ kho bhikkhave dvinnaṃ āsavā vaḍḍhantīti.

2. 2. 10. 12.
59. Dvinnaṃ bhikkhave āsavā na vaḍḍhanti. Katamesaṃ dvinnaṃ: yo ca na kukkuccāyitabbaṃ na kukkuccāyati, yo ca kukkuccāyitabbaṃ kukkuccāyati. Imesaṃ kho bhikkhave dvinnaṃ āsavā na vaḍḍhantīti.

2. 2. 10. 13.
60. Dvinnaṃ bhikkhave āsavā vaḍḍhanti. Katamesaṃ dvinnaṃ: yo ca akappiye kappiyasaññī, yo ca kappiye akappiyasaññī. Imesaṃ kho bhikkhave dvinnaṃ āsavā vaḍḍhantīti.

2. 2. 10. 14.
61. Dvinnaṃ bhikkhave āsavā na vaḍḍhanti. Katamesaṃ dvinnaṃ: yo ca akappiye akappiyasaññī, yo ca kappiye kappiyasaññī. Imesaṃ kho bhikkhave dvinnaṃ āsavā na vaḍḍhantīti.

2. 2. 10. 15.
62. Dvinnaṃ bhikkhave āsavā vaḍḍhanti. Katamesaṃ dvinnaṃ: yo ca anāpattiyā āpattisaññī, [PTS page 086] yo ca āpattiyā anāpattisaññī. Imesaṃ kho bhikkhave dvinnaṃ āsavā vaḍḍhantīti.

2. 2. 10. 16.
63. Dvinnaṃ bhikkhave āsavā na vaḍḍhanti. Katamesaṃ dvinnaṃ: yo ca anāpattiyā anāpattisaññī, yo ca āpattiyā āpattisaññī. Imesaṃ kho bhikkhave dvinnaṃ āsavā na vaḍḍhantīti.

2. 2. 10. 17.
64. Dvinnaṃ bhikkhave āsavā vaḍḍhanti. Katamesaṃ dvinnaṃ: yo ca adhamme dhammasaññī, yo ca dhamme adhammasaññī. Imesaṃ kho bhikkhave dvinnaṃ āsavā vaḍḍhantīti.

2. 2. 10. 18.
65. Dvinnaṃ bhikkhave āsavā na vaḍḍhanti. Katamesaṃ dvinnaṃ: yo ca adhamme adhammasaññī yo ca dhamme dhammasaññī. Imesaṃ kho bhikkhave dvinnaṃ āsavā na vaḍḍhantīti.

[BJT page 168]

2. 2. 10. 19.
66. Dvinnaṃ bhikkhave āsavā vaḍḍhanti. Katamesaṃ dvinnaṃ: yo ca avinaye vinayasaññī, yo ca vinaye avinayasaññī. Imesaṃ kho bhikkhave dvinnaṃ āsavā vaḍḍhantīti.98

2. 2. 10. 20.
67. Dvinnaṃ bhikkhave āsavā na vaḍḍhanti. Katamesaṃ dvinnaṃ: yo ca avinaye avinayasaññī yo ca vinaye vinayasaññī. Imesaṃ kho bhikkhave dvinnaṃ āsavā na vaḍḍhantīti.
Vaggo dasamo.
Dutiyo paṇṇāsako samatto.

Tatiyo paṇṇāsako
11. Āsāvaggo

(Sāvatthinidānaṃ:)

2. 3. 11. 1.
1. Dvemā bhikkhave āsā duppajahā. Katamā dve: lābhāsā ca, jīvitāsā ca. Imā kho bhikkhave dve āsā duppajahāti.

[PTS page 087]

2. 3. 11. 2.
2. Dveme bhikkhave puggalā dullabhā lokasmiṃ. Katame dve: yo ca pubbakārī, yo ca kataññū katavedī. Ime kho bhikkhave dve puggalā dullabhā lokasminti.99

2. 3. 11. 3.
Dveme bhikkhave puggalā dullabhā lokasmiṃ. Katame dve: titto ca, tappetā ca. Ime kho bhikkhave dve puggalā dullabhā lokasminti.100

2. 3. 11. 4.
4. Dveme bhikkhave puggalā duttappayā. Katame dve: yo ca laddhaṃ laddhaṃ nikkhipati, yo ca laddhaṃ laddhaṃ vissajjeti. Ime kho bhikkhave dve puggalā duttappayāti.

2. 3. 11. 5.
5. Dveme bhikkhave puggalā sutappayā. Katame dve: yo ca laddhaṃ laddhaṃ na nikkhipati, yo ca laddhaṃ laddhaṃ na vissajjeti. Ime kho bhikkhave dve puggalā sutappayāti.


1. Vaḍḍhantīti-machasaṃ, syā 2. Lokasmintīti-machasaṃ

[BJT page 170]
2. 3. 11. 6.
6. Dveme bhikkhave paccayā rāgassa uppādāya. Katame dve: subhanimittañca, ayoniso ca manasikāro. Ime kho bhikkhave dve paccayā rāgassa uppādāya.

2. 3. 11. 7.
7. Dveme bhikkhave paccayā dosassa uppādāya. Katame dve: paṭighanimittañca, ayoniso ca manasikāro. Ime kho bhikkhave dve paccayā dosassa uppādāya.

2. 3. 11. 8.
8. Dveme bhikkhave paccayā micchādiṭṭhiyā uppādāya. Katame dve: parato ca ghoso, ayoniso ca manasikāro. Ime kho bhikkhave dve paccayā micchādiṭṭhiyā uppādāya.

2. 3. 11. 9.
9. Dveme bhikkhave paccayā sammādiṭṭhiyā uppādāya. Katame dve: parato ca ghoso, yoniso ca manasikāro. Ime kho bhikkhave dve paccayā sammādiṭṭhiyā uppādāya.101

2. 3. 11. 10.
10 Dvemā bhikkhave āpattiyo. Katamā dve: [PTS page 088] lahukā ca āpatti, garukā ca āpatti. Imā kho bhikkhave dve āpattiyo.102

2. 3. 11. 11.
11. Dvemā bhikkhave āpattiyo. Katamā dve: duṭṭhullā ca āpatti, aduṭṭhullā ca āpatti. Imā kho bhikkhave dve āpattiyo.103

2. 3. 11. 12.
12. Dvemā bhikkhave āpattiyo. Katamā dve: sāvasesā ca āpatti, anavasesā ca āpatti. Imā kho bhikkhave dve āpattiyoti.

Vaggo ekādasamo104

12. Āyācanavaggo
(Sāvatthinidānaṃ:)

2. 3. 12. 1.
13. Saddho bhikkhave bhikkhu evaṃ sammā āyācamāno āyāceyya: tādiso homi, yādisā sāriputtamoggallānāti. Esā bhikkhave tulā, etaṃ pamāṇaṃ mama sāvakānaṃ bhikkhūnaṃ yadidaṃ sāriputtamoggallānāti.


1. Uppādāyāti-machasaṃ. 2. Āpattiyoti-machasaṃ. 3. Āsāduppajahavaggo paṭhamo-machasaṃ.

[BJT page 172]
2. 3. 12. 2.
14. Saddhā bhikkhave bhikkhunī evaṃ sammā āyācamānā āyāceyya: tādisā105 homi, yādisā106 khemā ca bhikkhunī uppalavaṇṇā cāti. Esā bhikkhave tulā, etaṃ pamāṇaṃ mama sāvikānaṃ bhikkhunīnaṃ yadidaṃ khemā ca bhikkhunī uppalavaṇṇā cāti.

2. 3. 12. 3.
15. Saddho bhikkhave upāsako evaṃ sammā āyācamāno āyāceyya: tādiso homi, yādiso citto ca gahapati, hatthako ca ālavakoti. Esā bhikkhave tulā, etaṃ pamāṇaṃ mama sāvakānaṃ upāsakānaṃ yadidaṃ citto ca gahapati, hatthako ca ālavakoti.
2. 3. 12. 4.
16. Saddhā bhikkhave upāsikā evaṃ sammā āyācamāno āyāceyya: tādisā107 homi, yādisā108 khujjuttarā ca upāsikā, velukaṇṭakiyā ca nandamātāti. [PTS page 089] esā bhikkhave tulā, etaṃ pamāṇaṃ mama sāvikānaṃ upāsikānaṃ yadidaṃ khujjuttarā ca upāsikā, velukaṇṭakiyā ca nandamāti.

2. 3. 12. 5.
17. Dvīhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo109 viññūnaṃ, bahuñca apuññaṃ pasavati. Katamehi dvīhi: ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati. Ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati. Imehi kho bhikkhave dvīhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati.110

2. 3. 12. 6.
18. Dvīhi bhikkhave dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavati. Katamehi dvīhi: anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati. Ananuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati. Imehi kho bhikkhave dvīhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavatīti.

[BJT page 174]

2. 3. 12. 6.
19. Dvīhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati. [PTS page 090] katamehi dvīhi: ananuvicca apariyogāhetvā appasādaniye ṭhāne pasādaṃ upadaṃseti. Ananuvicca apariyogāhetvā pasādanīye ṭhāne appāsādaṃ upadaṃseti. Imehi kho bhikkhave dvīhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo111 viññūnaṃ, bahuñca apuññaṃ pasavati.112

2. 3. 12. 7.
20. Dvīhi bhikkhave dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavati. Katamehi dvīhi: anuvicca pariyogāhetvā appasādaniye ṭhāne appasādaṃ upadaṃseti, anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃseti. Imehi kho bhikkhave dvīhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca apuññaṃ pasavatīti.

2. 3. 12. 8.
21. Dvīsu bhikkhave micchā paṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati. Katamesu dvīsu: mātari ca pitari ca. Imesu kho bhikkhave dvīsu micchā paṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati.

[PTS page 091]

2. 3. 12. 9.
22. Dvīsu bhikkhave sammā paṭipajjamāno paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavati. Katamesu dvīsu: mātari ca pitari ca. Imesu kho bhikkhave dvīsu sammā paṭipajjamāno paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavatīti.


1. Sānuvajjo ca-machasaṃ. 2. Pasavatīti-machasaṃ

[BJT page 176]
2. 3. 12. 10.
23. Dvīsu bhikkhave micchā paṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati. Katamesu dvīsu: tathāgate ca tathāgatasāvake ca. Imesu kho bhikkhave dvīsu micchā paṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati.

2. 3. 12. 11.
24. Dvīsu bhikkhave sammā paṭipajjamāno paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavati. Katamesu dvīsu: tathāgate ca tathāgatasāvake ca. Imesu kho bhikkhave dvīsu sammā paṭipajjamāno paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavatīti.

2. 3. 12. 12.
25. Dveme bhikkhave dhammā. Katame dve: sacittavodānañca, na ca kiñci loke upādiyati. Ime kho bhikkhave dve dhammāti.

2. 3. 12. 13.
26. Dveme bhikkhave dhammā. Katame dve: kodho ca upanāho ca. Ime kho bhikkhave dve dhammāti.

2. 3. 12. 14.
27. Dveme bhikkhave dhammā. Katame dve: kodhavinayo ca upanāhavinayo ca. Ime kho bhikkhave dve dhammāti.

Vaggo dvādasamo.


[BJT page 178]
13 Dānavaggo
(Sāvatthinidānaṃ:)

2. 3. 13. 1.
28. Dvemāni bhikkhave dānāni. Katamāni dve: āmisadānañca dhammadānañca. Imāni kho bhikkhave dve dānāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ dānānaṃ yadidaṃ dhammadānanti.

2. 3. 13. 2.
29. Dveme bhikkhave yāgā. Katame dve: āmisayāgo ca dhammayāgo ca. Ime kho bhikkhave dve yāgā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ yāgānaṃ yadidaṃ dhammayāgoti.
[PTS page 092]

2. 3. 13. 3.
30. Dveme bhikkhave cāgā. Katame dve: āmisacāgo ca dhammacāgo ca. Ime kho bhikkhave dve cāgā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ cāgānaṃ yadidaṃ dhammacāgoti.

2. 3. 13. 4.
31. Dveme bhikkhave pariccāgā. Katame dve āmisapariccāgo ca dhammapariccāgo ca. Ime kho bhikkhave dve pariccāgā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ pariccāgānaṃ yadidaṃ dhammapariccāgoti.

2. 3. 13. 5.
32. Dveme bhikkhave bhogā. Katame dve: āmisabhogo ca dhammabhogo ca. Ime kho bhikkhave dve bhogā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ bhogānaṃ yadidaṃ dhammabhogoti.

2. 3. 13. 6.
33. Dveme bhikkhave sambhogā. Katame dve: āmisasambhogo ca dhammasambhogo ca. Ime kho bhikkhave dve sambhogā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sambhogānaṃ yadidaṃ dhammasambhogoti.

2. 3. 13. 7.
34. Dveme bhikkhave saṃvibhāgā. Katame dve: āmisasaṃvibhāgo ca dhammasaṃvibhāgo ca. Ime kho bhikkhave dve saṃvibhāgā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ saṃvibhāgānaṃ yadidaṃ dhammasaṃvibhāgoti.

2. 3. 13. 8.
35. Dveme bhikkhave saṅgahā. Katame dve: āmisasaṅgaho ca dhammasaṅgaho ca. Ime kho bhikkhave dve saṅgahā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ saṅgahānaṃ yadidaṃ dhammasaṅgahoti.


1. Ananuvajjo ca-machasaṃ.

[BJT page 180]
2. 3. 13. 9.
36. Dveme bhikkhave anuggahā. Katame dve: āmisānuggaho ca dhammānuggaho ca. Ime kho bhikkhave dve anuggahā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ anuggahānaṃ yadidaṃ dhammānuggahoti.

2. 3. 13. 10.
37. Dveme bhikkhave anukampā. Katamā dve: āmisānukampā ca dhammānukampā ca. Ime kho bhikkhave dve anukampā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ anukampānaṃ yadidaṃ dhammānukampāti.

Vaggo terasamo.
[PTS page 093]

14. Santhāravaggo
(Sāvatthinidānaṃ:)

2. 3. 14. 1.
38. Dveme bhikkhave santhārā. Katame dve: āmisasanthāro ca dhammasanthāro ca. Ime kho bhikkhave dve santhārā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ santhārānaṃ yadidaṃ dhammasanthāroti.

2. 3. 14. 2.
39. Dveme bhikkhave paṭisanthārā. Katame dve: āmisapaṭisanthāro ca dhammapaṭisanthāro ca. Ime kho bhikkhave dve paṭisanthārā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ paṭisanthārānaṃ yadidaṃ dhammapaṭisanthāroti.

2. 3. 14. 3.
40. Dvemā bhikkhave esanā katamā dve: āmisesanā ca dhammesanā ca. Imā kho bhikkhave dve esanā. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ esanānaṃ yadidaṃ dhammesanāti.

2. 3. 14. 4.
41. Dvemā bhikkhave pariyesanā. Katamā dve: āmisapariyesanā ca dhammapariyesanā ca. Imā kho bhikkhave dve pariyesanā. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ pariyesanānaṃ yadidaṃ dhammapariyesanāti.

2. 3. 14. 5.
42. Dvemā bhikkhave pariyeṭṭhiyo. Katamā dve: āmisapariyeṭṭhi ca dhammapariyeṭṭhi ca. Imā kho bhikkhave dve pariyeṭṭhiyo etadaggaṃ bhikkhave imāsaṃ dvinnaṃ pariyeṭṭhīnaṃ yadidaṃ dhammapariyeṭṭhīti.

[BJT page 182]
2. 3. 14. 6.
43. Dvemā bhikkhave pūjā. Katamā dve: āmisapūjā ca dhammapūjā ca. Imā kho bhikkhave dve pūjā. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ pūjānaṃ yadidaṃ dhammapūjāti.
2. 3. 14. 7.
44. Dvemāni bhikkhave ātitheyyāni. Katamāni dve: āmisātitheyyañca dhammātitheyyañca. Imāni kho bhikkhave dve ātitheyyāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ ātitheyyānaṃ yadidaṃ dhammātitheyyanti.

2. 3. 14. 8.
45. Dvemā bhikkhave iddhiyo. Katamā dve: āmisiddhī ca dhammiddhī ca. Imā kho bhikkhave dve iddhiyo. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ iddhīnaṃ yadidaṃ dhammiddhīti.
[PTS page 094]

2. 3. 14. 9.
46. Dvemā bhikkhave vuddhiyo. Katamā dve: āmisavuddhī ca dhammavuddhī ca. Imā kho bhikkhave dve vuddhiyo. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ vuddhīnaṃ yadidaṃ dhammavuddhīti.

2. 3. 14. 10.
47. Dvemāni bhikkhave ratanāti. Katamāni dve: āmisaratanañca dhammaratanañca. Imāni kho bhikkhave dve ratanāti. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ ratanānaṃ yadidaṃ dhammaratananti.

2. 3. 14. 11.
48. Dveme bhikkhave sannicayā. Katame dve: āmisasannicayo ca dhammasannicayo ca. Ime kho bhikkhave dve sannicayā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sannicayānaṃ yadidaṃ dhammasannicayoti.

2. 3. 14. 12.
49. Dvemāni bhikkhave vepullāni. Katamāni dve: āmisavepullañca dhammavepullañca. Imāni kho bhikkhave dve vepullāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ vepullānaṃ yadidaṃ dhammavepullanti.

Vaggo cuddasamo


[BJT page 184]
15. Samāpattivaggo
(Sāvatthinidānaṃ:)

2. 3. 15. 1.
50. Dveme bhikkhave dhammā. Katame dve: samāpattikusalatā ca samāpattivuṭṭhānakusalatā ca. Ime kho bhikkhave dve dhammā.113

2. 3. 15. 2.
51. Dveme bhikkhave dhammā. Katame dve: ajjavañca maddavañca. Ime kho bhikkhave dve dhammā.

2. 3. 15. 3.
52. Dveme bhikkhave dhammā. Katame dve: khanti ca soraccañca. Ime kho bhikkhave dve dhammā.

2. 3. 15. 4.
53. Dveme bhikkhave dhammā. Katame dve: sākhalyañca paṭisanthāro ca. Ime kho bhikkhave dve dhammā.

2. 3. 15. 5.
54. Dveme bhikkhave dhammā. Katame dve: avihiṃsā114 ca soceyyaṃ ca. Ime kho bhikkhave dve dhammā.

2. 3. 15. 6
55. Dveme bhikkhave dhammā. Katame dve: indriyesu aguttadvāratā ca bhojane amattaññutā ca. Ime kho bhikkhave dve dhammā.

2. 3. 15. 7.
56. Dveme bhikkhave dhammā. Katame dve: indriyesu guttadvāratā ca bhojane mattaññutā ca. Ime kho bhikkhave dve dhammā.

2. 3. 15. 8
57. Dveme bhikkhave dhammā. Katame dve: paṭisaṅkhānabalañca bhāvanābalañca. Ime kho bhikkhave dve dhammā.

2. 3. 15. 9.
58. Dveme bhikkhave dhammā. Katame dve: satibalañca samādhibalañca. Ime kho bhikkhave dve dhammā.

[PTS page 095]
[BJT page 186]

2. 3. 15. 10.
59. Dveme bhikkhave dhammā. Katame dve: samatho ca vipassanā ca. Ime kho bhikkhave dve dhammā.

2. 3. 15. 11.
60. Dveme bhikkhave dhammā. Katame dve: sīlavipatti ca diṭṭhivipatti ca. Ime kho bhikkhave dve dhammā.

2. 3. 15. 12.
61. Dveme bhikkhave dhammā. Katame dve: sīlasampadā ca diṭṭhisampadā ca. Ime kho bhikkhave dve dhammā.

2. 3. 15. 13.
62. Dveme bhikkhave dhammā. Katame dve: sīlavisuddhi ca diṭṭhivisuddhi ca. Ime kho bhikkhave dve dhammā.

2. 3. 15. 14.
63. Dveme bhikkhave dhammā. Katame dve: diṭṭhivisuddhi ca yathādiṭṭhissa ca padhānaṃ. Ime kho bhikkhave dve dhammā.

2. 3. 15. 15.
64. Dveme bhikkhave dhammā. Katame dve: asantuṭṭhitā ca kusalesu dhammesu appaṭivānitā ca padhānasmiṃ. Ime kho bhikkhave dve dhammā.

2. 3. 15. 16.
65. Dveme bhikkhave dhammā. Katame dve: muṭṭhasaccañca asampajaññañca. Ime kho bhikkhave dve dhammā.

2. 3. 15. 17.
66. Dveme bhikkhave dhammā. Katame dve: sati ca sampajaññañca. Ime kho bhikkhave dve dhammāti.

Vaggo paṇṇarasamo.

Tatiyo paṇṇāsako samatto.

[BJT page 188]

16. Kodhavaggo
(Sāvatthinidānaṃ:)

2. 16. 1.
Dveme bhikkhave dhammā. Katame dve: kodho ca upanāho ca. Ime kho bhikkhave dve dhammā.

2. 16. 2.
Dveme bhikkhave dhammā. Katame dve: makkho ca palāso ca. Ime kho bhikkhave dve dhammā.

2. 16. 3.
Dveme bhikkhave dhammā. Katame dve: issā ca macchariyañca. Ime kho bhikkhave dve dhammā.

2. 16. 4.
Dveme bhikkhave dhammā. Katame dve: māyā ca sāṭheyyañca. Ime kho bhikkhave dve dhammā.

2. 16. 5.
Dveme bhikkhave dhammā. Katame dve: ahirikañca anottappañca. Ime kho bhikkhave dve dhammā.

2. 16. 6.
Dveme bhikkhave dhammā. Katame dve: akkodho ca anupanāho ca. Ime kho bhikkhave dve dhammā.

2. 16. 7.
Dveme bhikkhave dhammā. Katame dve: amakkho ca apalāso ca. Ime kho bhikkhave dve dhammā.

2. 16. 8.
Dveme bhikkhave dhammā. Katame dve: anissā ca amacchariyañca. Ime kho bhikkhave dve dhammā.

2. 16. 9.
Dveme bhikkhave dhammā. Katame dve: amāyā ca asāṭheyyañca. Ime kho bhikkhave dve dhammā.

2. 16. 10.
Dveme bhikkhave dhammā. Katame dve: hiri ca ottappañca. Ime kho bhikkhave dve dhammā.

2. 16. 11.
Dvīhi bhikkhave dhammehi samannāgato dukkhaṃ viharati. Katamehi dvīhi: kodhena ca upanāhena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato dukkhaṃ viharati.

2. 16. 12.
Dvīhi dhammehi samannāgato dukkhaṃ viharati. Katamehi dvīhi: makkhena ca palāsena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato dukkhaṃ viharati.

2. 16. 13.
Dvīhi dhammehi samannāgato dukkhaṃ viharati. Katamehi dvīhi: issāya ca macchariyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato dukkhaṃ viharati.

2. 16. 14.
Dvīhi dhammehi samannāgato dukkhaṃ viharati. Katamehi dvīhi: māyāya ca sāṭheyyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato dukkhaṃ viharati.

2. 16. 15.
Dvīhi dhammehi samannāgato dukkhaṃ viharati. Katamehi dvīhi: ahirikena ca anottappena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato dukkhaṃ viharati.

[PTS page 096]

2. 16. 16.
Dvīhi dhammehi samannāgato sukhaṃ viharati. Katamehi dvīhi: akkodhena ca anupanāhena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato sukhaṃ viharati.

2. 16. 17.
Dvīhi dhammehi samannāgato sukhaṃ viharati. Katamehi dvīhi: amakkhena ca apalāsena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato sukhaṃ viharati.

2. 16. 18.
Dvīhi dhammehi samannāgato sukhaṃ viharati. Katamehi dvīhi: anissāya ca amacchariyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato sukhaṃ viharati.

2. 16. 19.
Dvīhi dhammehi samannāgato sukhaṃ viharati. Katamehi dvīhi: amāyāya ca asāṭheyyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato sukhaṃ viharati.

2. 16. 20.
Dvīhi dhammehi samannāgato sukhaṃ viharati. Katamehi dvīhi: hiriyā ca ottappena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato sukhaṃ viharati.

2. 16. 21.
Dveme bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame dve: kodho ca upanāho ca ime kho bhikkhave dve dhammā sekhassa bhikkhuno parihānāya saṃvattanti.

2. 16. 22.
Dveme bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame dve: makkho ca palāso ca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno parihānāya saṃvattanti.

2. 16. 23.
Dveme bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame dve: issā ca macchariyañca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno parihānāya saṃvattanti.

2. 16. 24.
Dveme bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame dve: māyā ca sāṭheyyañca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno parihānāya saṃvattanti.

2. 16. 25.
Dveme bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame dve: ahirikañca anottappañca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno parihānāya saṃvattanti.

2. 16. 26.
Dveme bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame dve: akkodho ca anupanāho ca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno aparihānāya saṃvattanti.

2. 16. 27.
Dveme bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame dve: amakkho ca apalāso ca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno aparihānāya saṃvattanti.

2. 16. 28.
Dveme bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame dve: anissā ca amacchariyañca. Ca ime kho bhikkhave dve dhammā sekhassa bhikkhuno aparihānāya saṃvattanti.

2. 16. 29.
Dveme bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame dve: amāyā ca asāṭheyyañca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno aparihānāya saṃvattanti.

2. 16. 30.
Dveme bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame dve: hiri ca ottappañca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno aparihānāya saṃvattanti.

[BJT page 190]
2. 16. 31.
Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dvīhi: kodhena ca upanāhena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

2. 16. 32.
Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dvīhi: makkhena ca palāsena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

2. 16. 33.
Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dvīhi: issāya ca macchariyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

2. 16. 34.
Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dvīhi: māyāya ca sāṭheyyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

2. 16. 35.
Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dvīhi: ahirikena ca anottappena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
[PTS page 097]

2. 16. 36.
Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi dvīhi: akkodhena ca anupanāhena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.115

2. 16. 37.
Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi dvīhi: amakkhena ca apalāsena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.

2. 16. 38.
Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi dvīhi: anissāya ca amacchariyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.

2. 16. 39.
Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi dvīhi: amāyāya ca asāṭheyyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.

2. 16. 40.
Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi dvīhi: hiriyā ca ottappena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ
Nikkhitto evaṃ saggeti.

2. 16. 41.
Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi dvīhi: kodhena ca upanāhena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

2. 16. 42.
Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi dvīhi: makkhena ca palāsena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

2. 16. 43.
Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi dvīhi: issāya ca macchariyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

2. 16. 44.
Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi dvīhi: māyāya ca sāṭheyyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

2. 16. 45.
Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi dvīhi: ahirikena ca anottappena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

2. 16. 46.
Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi dvīhi: akkodhena ca anupanāhena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti.

2. 16. 47.
Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi dvīhi: amakkhena ca apalāsena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti.

2. 16. 48.
Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi dvīhi: anissāya ca amacchariyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti.

2. 16. 49.
Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi dvīhi: amāyāya ca asāṭheyyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti.

2. 16. 50.
Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi dvīhi: hiriyā ca ottappena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti.

Vaggo soḷasamo.


1. Sagge-machasaṃ.

[BJT page 192]
17. Sattarasamo vaggo
1. Akusalapeyyālaṃ

2. 17. 1. 1.
Dveme bhikkhave dhammā akusalā. Katame dve: kodho ca upanāho ca. Ime kho bhikkhave dve dhammā akusalāti.

2. 17. 1. 2.
Dveme bhikkhave dhammā akusalā. Katame dve: makkho ca palāso ca. Ime kho bhikkhave dve dhammā akusalāti.

2. 17. 1. 3.
Dveme bhikkhave dhammā akusalā. Katame dve: issā ca macchariyañca. Ime kho bhikkhave dve dhammā akusalāti.

2. 17. 1. 4.
Dveme bhikkhave dhammā akusalā. Katame dve: māyā ca sāṭheyyañca. Ime kho bhikkhave dve dhammā akusalāti.

2. 17. 1. 5.
Dveme bhikkhave dhammā akusalā. Katame dve: ahirikañca anottappañca. Ime kho bhikkhave dve dhammā akusalāti.

2. 17. 1. 6.
Dveme bhikkhave dhammā kusalā. Katame dve: akkodho ca anupanāho ca. Ime kho bhikkhave dve dhammā kusalāti.

2. 17. 1. 7.
Dveme bhikkhave dhammā kusalā. Katame dve: amakkho ca apalāso ca. Ime kho bhikkhave dve dhammā kusalāti.

2. 17. 1. 8.
Dveme bhikkhave dhammā kusalā. Katame dve: anissā ca amacchariyañca. Ime kho bhikkhave dve dhammā kusalāti.

2. 17. 1. 9.
Dveme bhikkhave dhammā kusalā. Katame dve: amāyā ca asāṭheyyañca. Ime kho bhikkhave dve dhammā kusalāti.

2. 17. 1. 10.
Dveme bhikkhave dhammā kusalā. Katame dve: hiri ca ottappañca. Ime kho bhikkhave dve dhammā kusalāti.

2. 17. 1. 11.
11. Dveme bhikkhave dhammā sāvajjā. Katame dve: kodho ca upanāho ca. Ime kho bhikkhave dve dhammā sāvajjāti.

2. 17. 1. 12.
12. Dveme bhikkhave dhammā sāvajjā. Katame dve: makkho ca palāso ca. Ime kho bhikkhave dve dhammā sāvajjāti.

2. 17. 1. 13.
13. Dveme bhikkhave dhammā sāvajjā. Katame dve: issā ca macchariyañca. Ime kho bhikkhave dve dhammā sāvajjāti.

2. 17. 1. 14.
14. Dveme bhikkhave dhammā sāvajjā. Katame dve: māyā ca sāṭheyyañca. Ime kho bhikkhave dve dhammā sāvajjāti.

2. 17. 1. 15.
15. Dveme bhikkhave dhammā sāvajjā. Katame dve: ahirikañca anottappañca. Ime kho bhikkhave dve dhammā sāvajjāti.

2. 17. 1. 16.
16. Dveme bhikkhave dhammā anavajjā. Katame dve: akkodho ca anupanāho ca. Ime kho bhikkhave dve dhammā anavajjāti.

2. 17. 1. 17.
17. Dveme bhikkhave dhammā anavajjā. Katame dve: amakkho ca apalāso ca. Ime kho bhikkhave dve dhammā anavajjāti.

2. 17. 1. 18.
18. Dveme bhikkhave dhammā anavajjā. Katame dve: anissā ca amacchariyañca. Ime kho bhikkhave dve dhammā anavajjāti.

2. 17. 1. 19.
19. Dveme bhikkhave dhammā anavajjā. Katame dve: amāyā ca asāṭheyyañca. Ime kho bhikkhave dve dhammā anavajjāti.

2. 17. 1. 20.
20. Dveme bhikkhave dhammā anavajjā. Katame dve: hiri ca ottappañca. Ime kho bhikkhave dve dhammā anavajjāti.

2. 17. 1. 21.
21. Dveme bhikkhave dhammā dukkhudrayā. Katame dve: kodho ca upanāho ca. Ime kho bhikkhave dve dhammā dukkhudrayāti.

2. 17. 1. 22.
22. Dveme bhikkhave dhammā dukkhudrayā. Katame dve: makkho ca palāso ca. Ime kho bhikkhave dve dhammā dukkhudrayāti.

2. 17. 1. 23.
23. Dveme bhikkhave dhammā dukkhudrayā. Katame dve: issā ca macchariyañca. Ime kho bhikkhave dve dhammā dukkhudrayāti.

2. 17. 1. 24.
24. Dveme bhikkhave dhammā dukkhudrayā. Katame dve: māyā ca sāṭheyyañca. Ime kho bhikkhave dve dhammā dukkhudrayāti.

2. 17. 1. 25.
25. Dveme bhikkhave dhammā dukkhudrayā. Katame dve: ahirikañca anottappañca. Ime kho bhikkhave dve dhammā dukkhudrayāti.

2. 17. 1. 26.
26. Dveme bhikkhave dhammā sukhudrayā. Katame dve: akkodho ca anupanāho ca. Ime kho bhikkhave dve dhammā sukhudrayāti.

2. 17. 1. 27.
27. Dveme bhikkhave dhammā sukhudrayā. Katame dve: amakkho ca apalāso ca. Ime kho bhikkhave dve dhammā sukhudrayāti.

2. 17. 1. 28.
28. Dveme bhikkhave dhammā sukhudrayā. Katame dve: anissā ca amacchariyañca. Ime kho bhikkhave dve dhammā sukhudrayāti.

2. 17. 1. 29.
29. Dveme bhikkhave dhammā sukhudrayā. Katame dve: amāyā ca asāṭheyyañca. Ime kho bhikkhave dve dhammā sukhudrayāti.

2. 17. 1. 30.
30. Dveme bhikkhave dhammā sukhudrayā. Katame dve: hiri ca ottappañca. Ime kho bhikkhave dve dhammā sukhudrayāti.

2. 17. 1. 31.
31. Dveme bhikkhave dhammā dukkhavipākā. Katame dve: kodho ca upanāho ca. Ime kho bhikkhave dve dhammā dukkhavipākāti.

2. 17. 1. 32.
32. Dveme bhikkhave dhammā dukkhavipākā. Katame dve: makkho ca palāso ca. Ime kho bhikkhave dve dhammā dukkhavipākāti.

2. 17. 1. 33.
33. Dveme bhikkhave dhammā dukkhavipākā. Katame dve: issā ca macchariyañca. Ime kho bhikkhave dve dhammā dukkhavipākāti.

2. 17. 1. 34.
34. Dveme bhikkhave dhammā dukkhavipākā. Katame dve: māyā ca sāṭheyyañca. Ime kho bhikkhave dve dhammā dukkhavipākāti.

2. 17. 1. 35.
35. Dveme bhikkhave dhammā dukkhavipākā. Katame dve: ahirikañca anottappañca. Ime kho bhikkhave dve dhammā dukkhavipākāti.

[PTS page 098]
2. 17. 1. 36.
36. Dveme bhikkhave dhammā sukhavipākā. Katame dve: akkodho ca anupanāho ca. Ime kho bhikkhave dve dhammā sukhavipākāti.

2. 17. 1. 37.
37. Dveme bhikkhave dhammā sukhavipākā. Katame dve: amakkho ca apalāso ca. Ime kho bhikkhave dve dhammā sukhavipākāti.

2. 17. 1. 38.
38. Dveme bhikkhave dhammā sukhavipākā. Katame dve: anissā ca amacchariyañca. Ime kho bhikkhave dve dhammā sukhavipākāti.

2. 17. 1. 39.
39. Dveme bhikkhave dhammā sukhavipākā. Katame dve: amāyā ca asāṭheyyañca. Ime kho bhikkhave dve dhammā sukhavipākāti.

2. 17. 1. 40.
40. Dveme bhikkhave dhammā sukhavipākā. Katame dve: hiri ca ottappañca. Ime kho bhikkhave dve dhammā sukhavipākāti.

2. 17. 1. 41.
41. Dveme bhikkhave dhammā sabyāpajjhā. Katame dve: kodho ca upanāho ca. Ime kho bhikkhave dve dhammā sabyāpajjhāti.

2. 17. 1. 42.
42. Dveme bhikkhave dhammā sabyāpajjhā. Katame dve: makkho ca palāso ca. Ime kho bhikkhave dve dhammā sabyāpajjhāti.

2. 17. 1. 43.
43. Dveme bhikkhave dhammā sabyāpajjhā. Katame dve: issā ca macchariyañca. Ime kho bhikkhave dve dhammā sabyāpajjhāti.

2. 17. 1. 44.
44. Dveme bhikkhave dhammā sabyāpajjhā. Katame dve: māyā ca sāṭheyyañca ca. Ime kho bhikkhave dve dhammā sabyāpajjhāti.

2. 17. 1. 45.
45. Dveme bhikkhave dhammā sabyāpajjhā. Katame dve: ahirikañca anottappañca. Ime kho bhikkhave dve dhammā sabyāpajjhāti.

2. 17. 1. 46.
46. Dveme bhikkhave dhammā abyāpajjhā. Katame dve: akkodho ca anupanāho ca. Ime kho bhikkhave dve dhammā abyāpajjhāti.

2. 17. 1. 47.
47. Dveme bhikkhave dhammā abyāpajjhā. Katame dve: amakkho ca apalāso ca. Ime kho bhikkhave dve dhammā abyāpajjhāti.

2. 17. 1. 48.
48. Dveme bhikkhave dhammā abyāpajjhā. Katame dve: anissā ca amacchariyañca. Ime kho bhikkhave dve dhammā abyāpajjhāti.

2. 17. 1. 49.
49. Dveme bhikkhave dhammā abyāpajjhā. Katame dve: amāyā ca asāṭheyyañca. Ime kho bhikkhave dve dhammā abyāpajjhāti.

2. 17. 1. 50.
50. Dveme bhikkhave dhammā abyāpajjhā. Katame dve: hiri ca ottappañca. Ime kho bhikkhave dve dhammā abyāpajjhāti.

2. Vinayapeyyālaṃ
2. 17. 2. 1.
1. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattanti.

2. 17. 2. 2.
2. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattanti.

2. 17. 2. 3.
3. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattanti.

2. 17. 2. 4.
4. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattanti.

2. 17. 2. 5.
5. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattanti.

2. 17. 2. 6.
6. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattanti.

2. 17. 2. 7.
7. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattanti.

2. 17. 2. 8.
8. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ116 pakkhupacchedāya ime kho bhikkhave dve
Atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattanti.

2. 17. 2. 9.
9. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattanti.

2. 17. 2. 10.
10. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca
Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattanti.

2. 17. 2. 11.
11. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattanti.

2. 17. 2. 12.
12. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattanti.

2. 17. 2. 13.

13. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattanti.

2. 17. 2. 14.
14. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattanti.

2. 17. 2. 15.
15. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattanti.

2. 17. 2. 16.
16. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattanti.

2. 17. 2. 17.
17. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattanti.

2. 17. 2. 18.
18. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattanti.

2. 17. 2. 19.
19. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattanti.

2. 17. 2. 20.
20. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattanti.

2. 17. 2. 21.
21. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattā. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattāti.

2. 17. 2. 22.
22. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattā. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattāti.

2. 17. 2. 23.
23. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattā. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattāti.

2. 17. 2. 24.
24. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattā. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattāti.

2. 17. 2. 25.
25. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattā. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattāti.

2. 17. 2. 26.
26. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattā. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattāti.

2. 17. 2. 27.
27. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattā. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattāti.

2. 17. 2. 28.
28. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattā. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattāti.

2. 17. 2. 29.
29. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattā. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattāti.

2. 17. 2. 30.
30. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattā. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddesā paññattāti.
[PTS page 099]
2. 17. 2. 31.
31. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattaṃ katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattanti.

2. 17. 2. 32.
32. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattanti.

2. 17. 2. 33.
33. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattanti.

2. 17. 2. 34.
34. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattanti.

2. 17. 2. 35.
35. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattanti.

2. 17. 2. 36.
36. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattanti.

2. 17. 2. 37.
37. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattanti.

2. 17. 2. 38.
38. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattanti.

2. 17. 2. 39.
39. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattanti.

2. 17. 2. 40.
40. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattanti.

2. 17. 2. 41.
41. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattā. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattanti.

2. 17. 2. 42.
42. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattā. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattāti.

2. 17. 2. 43.
43. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattā. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattāti.

2. 17. 2. 44.
44. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattā. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattāti.

2. 17. 2. 45.
45. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattā. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattāti.

2. 17. 2. 46.
46. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattā. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattāti.

2. 17. 2. 47.
47. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattā. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattāti.

2. 17. 2. 48.
48. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattā. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ117 pakkhupacchedāya. Ime kho bhikkhave dve
Atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattāti.

2. 17. 2. 49.
49. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattā. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattāti.

2. 17. 2. 50.
50. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattā. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca
Tathāgatena sāvakānaṃ pavāraṇā paññattāti.

2. 17. 2. 51.
51. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattanti.

2. 17. 2. 52.
52. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattanti.

2. 17. 2. 53.
53. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattanti.

2. 17. 2. 54.
54. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattanti.

2. 17. 2. 55
Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattanti.

2. 17. 2. 56
Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattanti.

2. 17. 2. 57.
57. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattanti.

2. 17. 2. 58.
58. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattanti.

2. 17. 2. 59.
59. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattanti.

2. 17. 2. 60.
60. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattanti.

2. 17. 2. 61.
61. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattanti.

2. 17. 2. 62.
62. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattanti.

2. 17. 2. 63.
63. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattanti.

2. 17. 2. 64.
64. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattanti.

2. 17. 2. 65.
65. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattanti.

2. 17. 2. 66.
66. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattanti.

2. 17. 2. 67.
67. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattanti.

2. 17. 2. 68.
68. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ118 pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattanti.

2. 17. 2. 69.
69. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattanti.

2. 17. 2. 70.
70. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattanti.

2. 17. 2. 71.
71. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattanti.

2. 17. 2. 72.
72. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattanti.

2. 17. 2. 73.
73. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattanti.

2. 17. 2. 74.
74. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattanti.

2. 17. 2. 75.
75. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattanti.

2. 17. 2. 76.
76. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattanti.

2. 17. 2. 77.
77. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattanti.

2. 17. 2. 78.
78. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ119 pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattanti.

2. 17. 2. 79.
79. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattanti.

2. 17. 2. 80.
80. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattanti.

2. 17. 2. 81.
81. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattanti.

2. 17. 2. 82.
82. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattanti.

2. 17. 2. 83.
83. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattanti.

2. 17. 2. 84.
84. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattanti.

2. 17. 2. 85.
85. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattanti.

2. 17. 2. 86.
86. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattanti.

2. 17. 2. 87.
87. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattanti.

2. 17. 2. 88.
88. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattanti.

2. 17. 2. 89.
89. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattanti.

2. 17. 2. 90.
90. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattanti.

2. 17. 2. 91.
91. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattanti.

2. 17. 2. 92.
92. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattanti.

2. 17. 2. 93.
93. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattanti.

2. 17. 2. 94.
94. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattanti.

2. 17. 2. 95.
95. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattanti.

2. 17. 2. 96.
96. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattanti.

2. 17. 2. 97.
97. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattanti.

2. 17. 2. 98.
98. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattanti.

2. 17. 2. 99.
99. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattanti.

2. 17. 2. 100.
100. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattanti.

2. 17. 2. 101.
101. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattanti.

2. 17. 2. 102.
102. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattanti.

2. 17. 2. 103.
103. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattanti.

2. 17. 2. 104.
104. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattanti.

2. 17. 2. 105.
105. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattanti.

2. 17. 2. 106.
106. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattanti.

2. 17. 2. 107.
107. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattanti.

2. 17. 2. 108.
108. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattanti.

2. 17. 2. 109.
109. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattanti.

2. 17. 2. 110.
110. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattanti.

2. 17. 2. 111.
111. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattanti.

2. 17. 2. 112
112. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattanti.

2. 17. 2. 113.
113. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattanti.

2. 17. 2. 114.
114. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattanti.

2. 17. 2. 115.
115. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattanti.

2. 17. 2. 116.
116. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattanti.

2. 17. 2. 117.
117. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattanti.

2. 17. 2. 118.
118. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattanti.

2. 17. 2. 119.
119. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattanti.

2. 17. 2. 120.
120. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattanti.

2. 17. 2. 121.
121. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattanti.

2. 17. 2. 122.
122. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattanti.

2. 17. 2. 123.
123. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattanti.

2. 17. 2. 124.
124. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattanti.

2. 17. 2. 125.
125. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattanti.

2. 17. 2. 126.
126. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattanti.

2. 17. 2. 127.
127. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattanti.

2. 17. 2. 128.
128. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattanti.

2. 17. 2. 129.
129. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattanti.

2. 17. 2. 130.
130. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mūlāyapaṭikassanaṃ paññattanti.

2. 17. 2. 131
131. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattanti.

2. 17. 2. 132.
132. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattanti.

2. 17. 2. 133.
133. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattanti.

2. 17. 2. 134.
134. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattanti.

2. 17. 2. 135.
135. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattanti.

2. 17. 2. 136.
136. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattanti.

2. 17. 2. 137.
137. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattanti.

2. 17. 2. 138.
138. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattanti.

2. 17. 2. 139.
139. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattanti.

2. 17. 2. 140.
140. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattanti.

2. 17. 2. 141.
141. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattanti.

2. 17. 2. 142.
142. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattanti.

2. 17. 2. 143
143. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattanti.

2. 17. 2. 144.
144. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattanti.

2. 17. 2. 145.
145. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattanti.

2. 17. 2. 146
Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattanti.

2. 17. 2. 147
Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattanti.

2. 17. 2. 148
148. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattanti.

2. 17. 2. 149
149. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattanti.

2. 17. 2. 150
150. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattanti.

2. 17. 2. 151
151. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattanti.

2. 17. 2. 152
152. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattanti.

2. 17. 2. 153
153. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena osāraṇīyaṃ paññattanti.

2. 17. 2. 154
154. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattanti.

2. 17. 2. 155
155. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattanti.

2. 17. 2. 156
156. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattanti.

2. 17. 2. 157
157. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattanti.

2. 17. 2. 158
158. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattanti.

2. 17. 2. 159
159. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattanti.

2. 17. 2. 160
160. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattanti.

2. 17. 2. 161
161. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattanti.

2. 17. 2. 162
162. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattanti.

2. 17. 2. 163
163. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattanti.

2. 17. 2. 164
164. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattanti.

2. 17. 2. 165
165. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattanti.

2. 17. 2. 166
166. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattanti.

2. 17. 2. 167
167. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya. Samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattanti.

2. 17. 2. 168
168. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ120 pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattanti.

2. 17. 2. 169
169. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattanti.

2. 17. 2. 170
170. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattanti.

2. 17. 2. 171
171. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattā. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattāti.

2. 17. 2. 172
172. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattā. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattāti.

2. 17. 2. 173
173. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattā. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattāti.

2. 17. 2. 174
174. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattā. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattāti.

2. 17. 2. 175
175. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattā. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattanti.

2. 17. 2. 176
176. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattā. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattāti.

2. 17. 2. 177
177. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattā. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattāti.

2. 17. 2. 178
178. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattā. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ121 pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattāti.

2. 17. 2. 179
179. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattā. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattāti.

2. 17. 2. 180
180. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattā. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattāti.

2. 17. 2. 181
181. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattanti.

2. 17. 2. 182
182. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattanti.

2. 17. 2. 183
183. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattanti.

2. 17. 2. 184
184. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattanti.

2. 17. 2. 185
185. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattanti.

2. 17. 2. 186
186. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattanti.

2. 17. 2. 187
187. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattanti.

2. 17. 2. 188
188. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ122 pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattanti.

2. 17. 2. 189
189. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattanti.

2. 17. 2. 190
190. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattanti.

2. 17. 2. 191
191. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattanti.

2. 17. 2. 192
192. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattanti.

2. 17. 2. 193
193. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattanti.

2. 17. 2. 194
194. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattanti.

2. 17. 2. 195
195. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattanti.

2. 17. 2. 196
196. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattanti.

2. 17. 2. 197
197. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattanti.

2. 17. 2. 198
198. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ123 pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattanti.

2. 17. 2. 199
199. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattanti.

2. 17. 2. 200
200. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattanti.

2. 17. 2. 201
201. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattanti.

2. 17. 2. 202
202. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattanti.
2. 17. 2. 203
203. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattanti.

2. 17. 2. 204
204. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattanti.

2. 17. 2. 205
205. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattanti.

2. 17. 2. 206
206. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattanti.

2. 17. 2. 207
207. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattanti.

2. 17. 2. 208
208. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattanti.

2. 17. 2. 209
209. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattanti.

2. 17. 2. 210
210. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattanti.

2. 17. 2. 211
211. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattanti.

2. 17. 2. 212
212. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattanti.

2. 17. 2. 213
213. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ appaññatte
Paññattanti.

2. 17. 2. 214
214. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattanti.

1. 17. 2. 215
215. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattanti.

2. 17. 2. 216
216. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattanti.

2. 17. 2. 217
217. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattanti.

2. 17. 2. 218
218. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ1 pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattanti.

2. 17. 2. 219
219. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattanti.

2. 17. 2. 220
220. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ appaññatte paññattanti.

2. 17. 2. 221
221. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattaṃ.124 Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattanti.

2. 17. 2. 222
222. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattaṃ125. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattanti.

2. 17. 2. 223
223. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattaṃ126. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattanti.

2. 17. 2. 224
224. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattaṃ127. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattanti.

2. 17. 2. 225
225. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattaṃ128. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattanti.

2. 17. 2. 226
226. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattaṃ129. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattanti.

2. 17. 2. 227
227. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattaṃ130. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattanti.

2. 17. 2. 228
228. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattaṃ131. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattanti.

2. 17. 2. 229
229. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattaṃ132. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattanti.

2. 17. 2. 230
230. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paññatte anuppaññattaṃ133. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paññatte anupaññattanti.

2. 17. 2. 231
231. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññatto. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññattoti.

2. 17. 2. 232
232. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññatto. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññattoti.

2. 17. 2. 233
233. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññatto. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññattoti.

2. 17. 2. 234
234. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññatto. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññattoti.

2. 17. 2. 235
235. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññatto. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññattoti.

2. 17. 2. 236
236. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññatto. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññattoti.

2. 17. 2. 237
237. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññatto. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññattoti.

2. 17. 2. 238
238. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññatto. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññattanti.

2. 17. 2. 239
239. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññatto. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññattoti.

2. 17. 2. 240
240. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññatto. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sammukhāvinayo paññattoti.

2. 17. 2. 241
241. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññatto. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññattoti.

2. 17. 2. 242
242. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññatto. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññattoti.

2. 17. 2. 243
243. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññatto. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññattoti.

2. 17. 2. 244
244. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññatto. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññattoti.

2. 17. 2. 245
245. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññatto. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññattoti.

2. 17. 2. 246
246. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññatto. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññattoti.

2. 17. 2. 247
247. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññatto. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññattoti.

2. 17. 2. 248
248. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññatto. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññattoti.

2. 17. 2. 249
249. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññatto. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññattoti.

2. 17. 2. 250
250. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññatto. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññattoti.

2. 17. 2. 251
251. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññatto. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññattoti.

2. 17. 2. 252
252. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññatto. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññattoti.

2. 17. 2. 253
253. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññatto. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññattoti.

2. 17. 2. 254
254. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññatto. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññattoti.

2. 17. 2. 255
255. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññatto. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññattoti.

2. 17. 2. 256
256. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññatto. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññattoti.

2. 17. 2. 257
257. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññatto. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññattoti.

2. 17. 2. 258
258. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññatto. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññattoti.

2. 17. 2. 259
259. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññatto. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññattoti.

2. 17. 2. 260
260. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññatto. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ amūḷhavinayo paññattoti.

2. 17. 2. 261
261. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattanti.

2. 17. 2. 262
262. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattanti.

2. 17. 2. 263
263. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattanti.

2. 17. 2. 264
264. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattanti.

2. 17. 2. 265
265. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattanti.

2. 17. 2. 266
266. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattanti.

2. 17. 2. 267
267. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattanti.

2. 17. 2. 268
268. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattanti.

2. 17. 2. 269
269. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattanti.

2. 17. 2. 270
270. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattanti.

2. 17. 2. 271
271. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattā. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattāti.

2. 17. 2. 272
272. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattā. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattāti.

2. 17. 2. 273
273. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattā. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattāti.

2. 17. 2. 274
274. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattā. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattāti.

2. 17. 2. 275
275. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattā. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattāti.

2. 17. 2. 276
276. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattā. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattāti.

2. 17. 2. 277
277. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattā. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattāti.

2. 17. 2. 278
278. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattā. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattāti.

2. 17. 2. 279
279. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattā. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattāti.

2. 17. 2. 280
280. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattā. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ yebhuyyasikā paññattāti.

2. 17. 2. 281
281. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattāti.

2. 17. 2. 282
282. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattāti.

2. 17. 2. 283
283. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattāti.

2. 17. 2. 284
284. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattāti.

2. 17. 2. 285
285. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattāti.

2. 17. 2. 286
286. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattāti.

2. 17. 2. 287
287. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattāti.

2. 17. 2. 288
288. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattāti.

2. 17. 2. 289
289. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattāti.

2. 17. 2. 290
290. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tassapāpiyyasikā paññattā. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattāti.

2. 17. 2. 291
291. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto.

[BJT page 194]
Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññattoti.

2. 17. 2. 292
292. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Katame dve: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññattoti.

2. 17. 2. 293
293. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Katame dve: diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññattoti.

2. 17. 2. 294
294. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Katame dve: diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññattoti.

2. 17. 2. 295
295. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Katame dve: diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññattoti.

2. 17. 2. 296
[PTS page 100]

296. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Katame dve: diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññattoti.

2. 17. 2. 297
297. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Katame dve: diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññattoti.

2. 17. 2. 298
298. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Katame dve: gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññattoti.

2. 17. 2. 299
299. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Katame dve: appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññattoti.

2. 17. 2. 300
300. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññattoti.

Vinayapeyyālaṃ niṭṭhitaṃ

Rāgapeyyālaṃ

1-10
1. Rāgassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Rāgassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā.

2. Rāgassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Rāgassa bhikkhave pariññāya ime dve dhammā bhāvetabbā.

3. Rāgassa bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Rāgassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā.

4. Rāgassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Rāgassa bhikkhave pahānāya ime dve dhammā bhāvetabbā.

5. Rāgassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Rāgassa bhikkhave khayāya ime dve dhammā bhāvetabbā.

6. Rāgassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Rāgassa bhikkhave vayāya ime dve dhammā bhāvetabbā.

7. Rāgassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Rāgassa bhikkhave virāgāya ime dve dhammā bhāvetabbā.

8. Rāgassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Rāgassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā.

9. Rāgassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Rāgassa bhikkhave cāgāya ime dve dhammā bhāvetabbā.

10. Rāgassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Rāgassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.

11. Dosassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Dosassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā.

12. Dosassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Dosassa bhikkhave pariññāya ime dve dhammā bhāvetabbā.

13. Dosassa bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Dosassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā.

14. Dosassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Dosassa bhikkhave pahānāya ime dve dhammā bhāvetabbā.

15. Dosassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Dosassa bhikkhave khayāya ime dve dhammā bhāvetabbā.

16. Dosassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Dosassa bhikkhave vayāya ime dve dhammā bhāvetabbā.

17. Dosassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Dosassa bhikkhave virāgāya ime dve dhammā bhāvetabbā.

18. Dosassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Dosassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā.

19. Dosassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Dosassa bhikkhave cāgāya ime dve dhammā bhāvetabbā.

20. Dosassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Dosassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.

21. Mohassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mohassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā.

22. Mohassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mohassa bhikkhave pariññāya ime dve dhammā bhāvetabbā.

23. Mohassa bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mohassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā.

24. Mohassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mohassa bhikkhave pahānāya ime dve dhammā bhāvetabbā.

25. Mohassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mohassa bhikkhave khayāya ime dve dhammā bhāvetabbā.

26. Mohassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mohassa bhikkhave vayāya ime dve dhammā bhāvetabbā.

27. Mohassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mohassa bhikkhave virāgāya ime dve dhammā bhāvetabbā.

28. Mohassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mohassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā.

29. Mohassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mohassa bhikkhave cāgāya ime dve dhammā bhāvetabbā.

30. Mohassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mohassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.

31. Kodhassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Kodhassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā.

32. Kodhassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Kodhassa bhikkhave pariññāya ime dve dhammā bhāvetabbā.

33. Kodhassa bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Kodhassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā.

34. Kodhassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Kodhassa bhikkhave pahānāya ime dve dhammā bhāvetabbā.

35. Kodhassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Kodhassa bhikkhave khayāya ime dve dhammā bhāvetabbā.

36. Kodhassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Kodhassa bhikkhave vayāya ime dve dhammā bhāvetabbā.

37. Kodhassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Kodhassa bhikkhave virāgāya ime dve dhammā bhāvetabbā.

38. Kodhassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Kodhassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā.

39. Kodhassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Kodhassa bhikkhave cāgāya ime dve dhammā bhāvetabbā.

40. Kodhassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Kodhassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.

41. Upanāhassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Upanāhassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā.

42. Upanāhassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Upanāhassa bhikkhave pariññāya ime dve dhammā bhāvetabbā.

43. Upanāhassa bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Upanāhassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā.

44. Upanāhassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Upanāhassa bhikkhave pahānāya ime dve dhammā bhāvetabbā.

45. Upanāhassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Upanāhassa bhikkhave khayāya ime dve dhammā bhāvetabbā.

46. Upanāhassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Upanāhassa bhikkhave vayāya ime dve dhammā bhāvetabbā.

47. Upanāhassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Upanāhassa bhikkhave virāgāya ime dve dhammā bhāvetabbā.

48. Upanāhassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Upanāhassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā.

49. Upanāhassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Upanāhassa bhikkhave cāgāya ime dve dhammā bhāvetabbā.

50. Upanāhassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Upanāhassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.

51. Makkhassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Makkhassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā.

52. Makkhassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Makkhassa bhikkhave pariññāya ime dve dhammā bhāvetabbā.

53. Makkhassa bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Makkhassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā.

54. Makkhassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Makkhassa bhikkhave pahānāya ime dve dhammā bhāvetabbā.

55. Makkhassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Makkhassa bhikkhave khayāya ime dve dhammā bhāvetabbā.

56. Makkhassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Makkhassa bhikkhave vayāya ime dve dhammā bhāvetabbā.

57. Makkhassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Makkhassa bhikkhave virāgāya ime dve dhammā bhāvetabbā.

58. Makkhassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Makkhassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā.

59. Makkhassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Makkhassa bhikkhave cāgāya ime dve dhammā bhāvetabbā.

60. Makkhassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Makkhassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.

61. Palāsassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Palāsassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā.

62. Palāsassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Palāsassa bhikkhave pariññāya ime dve dhammā bhāvetabbā.

63. Palāsassa bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Palāsassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā.

64. Palāsassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Palāsassa bhikkhave pahānāya ime dve dhammā bhāvetabbā.

65. Palāsassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Palāsassa bhikkhave khayāya ime dve dhammā bhāvetabbā.

66. Palāsassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Palāsassa bhikkhave vayāya ime dve dhammā bhāvetabbā.

67. Palāsassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Palāsassa bhikkhave virāgāya ime dve dhammā bhāvetabbā.

68. Palāsassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Palāsassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā.

69. Palāsassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Palāsassa bhikkhave cāgāya ime dve dhammā bhāvetabbā.

70. Palāsassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Palāsassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.

71. Issāya bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Issāya bhikkhave abhiññāya ime dve dhammā bhāvetabbā.

72. Issāya bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Issāya bhikkhave pariññāya ime dve dhammā bhāvetabbā.

73. Issāya bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Issāya bhikkhave parikkhayāya ime dve dhammā bhāvetabbā.

74. Issāya bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Issāya bhikkhave pahānāya ime dve dhammā bhāvetabbā.

75. Issāya bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Issāya bhikkhave khayāya ime dve dhammā bhāvetabbā.

76. Issāya bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Issāya bhikkhave vayāya ime dve dhammā bhāvetabbā.

77. Issāya bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Issāya bhikkhave virāgāya ime dve dhammā bhāvetabbā.

78. Issāya bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Issāya bhikkhave nirodhāya ime dve dhammā bhāvetabbā.

79. Issāya bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Issāya bhikkhave cāgāya ime dve dhammā bhāvetabbā.

80. Issāya bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Issāya bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.

81. Macchariyassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Macchariyassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā.

82. Macchariyassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Macchariyassa bhikkhave pariññāya ime dve dhammā bhāvetabbā.

83. Macchariyassa bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Macchariyassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā.

84. Macchariyassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Macchariyassa bhikkhave pahānāya ime dve dhammā bhāvetabbā.

85. Macchariyassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Macchariyassa bhikkhave khayāya ime dve dhammā bhāvetabbā.

86. Macchariyassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Macchariyassa bhikkhave vayāya ime dve dhammā bhāvetabbā.

87. Macchariyassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Macchariyassa bhikkhave virāgāya ime dve dhammā bhāvetabbā.

88. Macchariyassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Macchariyassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā.

89. Macchariyassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Macchariyassa bhikkhave cāgāya ime dve dhammā bhāvetabbā.

90. Macchariyassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Macchariyassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.

91. Māyāya bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Māyāya bhikkhave abhiññāya ime dve dhammā bhāvetabbā.

92. Māyāya bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Māyāya bhikkhave pariññāya ime dve dhammā bhāvetabbā.

93. Māyāya bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Māyāya bhikkhave parikkhayāya ime dve dhammā bhāvetabbā.

94. Māyāya bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Māyāya bhikkhave pahānāya ime dve dhammā bhāvetabbā.

95. Māyāya bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Māyāya bhikkhave khayāya ime dve dhammā bhāvetabbā.

96. Māyāya bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Māyāya bhikkhave vayāya ime dve dhammā bhāvetabbā.

97. Māyāya bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Māyāya bhikkhave virāgāya ime dve dhammā bhāvetabbā.

98. Māyāya bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Māyāya bhikkhave nirodhāya ime dve dhammā bhāvetabbā.

99. Māyāya bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Māyāya bhikkhave cāgāya ime dve dhammā bhāvetabbā.

100. Māyāya bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Māyāya bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.

101. Sāṭheyyassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sāṭheyyassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā.

102. Sāṭheyyassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sāṭheyyassa bhikkhave pariññāya ime dve dhammā bhāvetabbā.

103. Sāṭheyyassa bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sāṭheyyassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā.

104. Sāṭheyyassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sāṭheyyassa bhikkhave pahānāya ime dve dhammā bhāvetabbā.

105. Sāṭheyyassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sāṭheyyassa bhikkhave khayāya ime dve dhammā bhāvetabbā.

106. Sāṭheyyassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sāṭheyyassa bhikkhave vayāya ime dve dhammā bhāvetabbā.

107. Sāṭheyyassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sāṭheyyassa bhikkhave virāgāya ime dve dhammā bhāvetabbā.

108. Sāṭheyyassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sāṭheyyassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā.

109. Sāṭheyyassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sāṭheyyassa bhikkhave cāgāya ime dve dhammā bhāvetabbā.

110. Sāṭheyyassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sāṭheyyassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.

111. Thambhassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Thambhassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā.

112. Thambhassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Thambhassa bhikkhave pariññāya ime dve dhammā bhāvetabbā.

113. Thambhassa bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Thambhassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā.

114. Thambhassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Thambhassa bhikkhave pahānāya ime dve dhammā bhāvetabbā.

115. Thambhassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Thambhassa bhikkhave khayāya ime dve dhammā bhāvetabbā.

116. Thambhassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Thambhassa bhikkhave vayāya ime dve dhammā bhāvetabbā.

117. Thambhassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Thambhassa bhikkhave virāgāya ime dve dhammā bhāvetabbā.

118. Thambhassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Thambhassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā.

119. Thambhassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Thambhassa bhikkhave cāgāya ime dve dhammā bhāvetabbā.

120. Thambhassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Thambhassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.

121. Sārambhassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sārambhassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā.

122. Sārambhassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sārambhassa bhikkhave pariññāya ime dve dhammā bhāvetabbā.

123. Sārambhassa bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sārambhassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā.

124. Sārambhassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sārambhassa bhikkhave pahānāya ime dve dhammā bhāvetabbā.

125. Sārambhassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sārambhassa bhikkhave khayāya ime dve dhammā bhāvetabbā.

126. Sārambhassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sārambhassa bhikkhave vayāya ime dve dhammā bhāvetabbā.

127. Sārambhassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sārambhassa bhikkhave virāgāya ime dve dhammā bhāvetabbā.

128. Sārambhassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sārambhassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā.

129. Sārambhassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sārambhassa bhikkhave cāgāya ime dve dhammā bhāvetabbā.

130. Sārambhassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sārambhassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.

131. Mānassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mānassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā.

132. Mānassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mānassa bhikkhave pariññāya ime dve dhammā bhāvetabbā.

133. Mānassa bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mānassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā.

134. Mānassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mānassa bhikkhave pahānāya ime dve dhammā bhāvetabbā.

135. Mānassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mānassa bhikkhave khayāya ime dve dhammā bhāvetabbā.

136. Mānassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mānassa bhikkhave vayāya ime dve dhammā bhāvetabbā.

137. Mānassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mānassa bhikkhave virāgāya ime dve dhammā bhāvetabbā.

138. Mānassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mānassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā.

139. Mānassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mānassa bhikkhave cāgāya ime dve dhammā bhāvetabbā.

140. Mānassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mānassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.

141. Atimānassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Atimānassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā.

142. Atimānassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Atimānassa bhikkhave pariññāya ime dve dhammā bhāvetabbā.

143. Atimānassa bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Atimānassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā.

144. Atimānassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Atimānassa bhikkhave pahānāya ime dve dhammā bhāvetabbā.

145. Atimānassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Atimānassa bhikkhave khayāya ime dve dhammā bhāvetabbā.

146. Atimānassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Atimānassa bhikkhave vayāya ime dve dhammā bhāvetabbā.

147. Atimānassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Atimānassa bhikkhave virāgāya ime dve dhammā bhāvetabbā.

148. Atimānassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Atimānassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā.

149. Atimānassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Atimānassa bhikkhave cāgāya ime dve dhammā bhāvetabbā.

150. Atimānassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Atimānassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.

151. Madassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Madassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā.

152. Madassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Madassa bhikkhave pariññāya ime dve dhammā bhāvetabbā.

153. Madassa bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Madassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā.

154. Madassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Madassa bhikkhave pahānāya ime dve dhammā bhāvetabbā.

155. Madassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Madassa bhikkhave khayāya ime dve dhammā bhāvetabbā.

156. Madassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Madassa bhikkhave vayāya ime dve dhammā bhāvetabbā.

157. Madassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Madassa bhikkhave virāgāya ime dve dhammā bhāvetabbā.

158. Madassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Madassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā.

159. Madassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Madassa bhikkhave cāgāya ime dve dhammā bhāvetabbā.

160. Madassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Madassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.

161. Pamādassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Pamādassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā.

162. Pamādassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Pamādassa bhikkhave pariññāya ime dve dhammā bhāvetabbā.

163. Pamādassa bhikkhave parikkhayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Pamādassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā.

164. Pamādassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Pamādassa bhikkhave pahānāya ime dve dhammā bhāvetabbā.

165. Pamādassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Pamādassa bhikkhave khayāya ime dve dhammā bhāvetabbā.

166. Pamādassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Pamādassa bhikkhave vayāya ime dve dhammā bhāvetabbā.

167. Pamādassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Pamādassa bhikkhave virāgāya ime dve dhammā bhāvetabbā.

168. Pamādassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Pamādassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā.

169. Pamādassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Pamādassa bhikkhave cāgāya ime dve dhammā bhāvetabbā.

170. Pamādassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Pamādassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.

Rāgapeyyālaṃ niṭṭhitaṃ
Vaggo sattarasamo niṭṭhito.
Dukanipāto samatto.

[BJT page 196]
[PTS page 101]

1 [BJTS] = santhānaṃ + 1. Saṇṭhānaṃ-syā. Machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

2 [BJTS] = nappajahati + 2. Na pajahati-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

3 [BJTS] = paññāyati + 1. Paññāyanti-sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

4 [BJTS] = vaggo + 2. Syāma potthake na dissate.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

5 [BJTS] = diṭṭhe ceva dhamme + 1.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

6 [BJTS] = diṭṭhe ceva dhamme + 1. 1. Diṭṭheva dhamme-sīmu [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

7 [BJTS] = yamidaṃ + 2. Yadidaṃ-sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

8 [BJTS] = sekhametaṃ + 3. Sekhāna metaṃ balaṃ-machasaṃ. Sekhassetaṃci balaṃ-katthaci.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

9 [BJTS] = karoti + 4. Na taṃ karoti-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

10 [BJTS] = paṭhamaṃ jhānaṃ + 1. 1. Paṭhamajjhānaṃ-sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

11 [BJTS] = āpanno + 2. Āpattāpanno - katthaci.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

12 [BJTS] = paccavekkhati + 3. Paccavekkhanti-sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

[BJTS] = phāsukaṃ + 4. Phāsu-katthaci
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

13 [BJTS] = phāsukaṃ + 4. Phāsu-katthaci
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

14 [BJTS] = viharissantīti + 5. Viharissanti-sīmu
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

15 [BJTS] = paccavekkhati + 3. Paccavekkhanti-sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

16 [BJTS] = Phāsukaṃ + 4. Phāsu-katthaci
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

17 [BJTS] = taṃ maṃ + 1. Maṃ so bhikkhu-machasaṃ. Tasmā maṃ so bhikkhu-syā. Sī. 1.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

18 [BJTS] = tāhaṃ + 2. Ahaṃ imaṃ bhikkhuṃ-machasaṃ. Syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

19 [BJTS] = suṅkadāyakaṃva + 3. Suṅkhadāyikaṃva-syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

20 [BJTS] = adhammacariyā + 1. Adhammacariya visamacariyā hetu-syā
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

21 [BJTS] = dakkhinti + 2. Dakkhantīti-syā. Machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

22 [BJTS] = atthaṃ + 1. Vitthārena atthaṃ avibhattassa-syāmapotthake ayaṃ na dissati.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

23 [BJTS] = dakkhinti + 2.dakkhantīti - siya. machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

24 [BJTS] = No ce taṃ + 1. Nocedaṃ-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

25 [BJTS] = No ce taṃ + 1. Nocedaṃ-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

26 [BJTS] = patigaṇhāti + 1. Nappaṭiggaṇhāti-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

27 [BJTS] = patigaṇhāti + 2. Paṭiggaṇhāti-machasaṃ. Paṭigaṇhāti-sī1
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

28 [BJTS] = vāti + 1.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

29 [BJTS] = vanapatthāni + 1. Araññavanapatthāni-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

30 [BJTS] = kamatthamanubhoti? + 2. Kimatthamanubhoti-syā. Katamatthamanubhoti-katthaci
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

31 [BJTS] = desissāmi + 3. Desessāmi-machasaṃ. Syā. Sī.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

32 [BJTS] = vadāmi + * Katamesaṃ dvinnaṃ-machasaṃ.